Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 123
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुका सम्प्रति व्याख्यालक्षणमेवाह-संधिता य' (*134-261) इत्यादि, तत्रास्खलितपदोच्चारणं संहिता 'परः सन्निकर्षः संहिते' (पा०१-४-१०९-18 नैगमः हारि.वृत्तौ ना ति वचनात् , यथा-करोमि भदन्त ! सामायिकमित्यादि, पदानि तु-करोमि भदन्त ! सामायिक पदार्थस्तु करोमीत्यभ्युपगमे, भदन्त ! इत्या- संग्रहश्च | मन्त्रणे, समभावः सामायिकमिति, पदविग्रहस्तु प्रायः समासविषयः, पदयोः पदानां विच्छेदोऽनेकार्थसंभवे सति इष्टार्थनियमाय क्रियते, यथा 141 // 123 // | राज्ञः पुरुषो राजपुरुषः श्वेतः पटोऽस्येति श्वेतपट इत्यादिसमासभाक्षदविषयसूत्रानुपाती, चोदना-चालना तद्व्यवस्थापनं प्रसिद्धिः, यथा| करोमि भदन्त ! सामायिकमित्यत्र गुर्वामन्त्रणवचनो भदन्तशब्द इत्युक्ते सत्याह-गुरुविरहे करणे निरर्थकोऽयनिति, न, स्थापनाचार्यलाभावेन, स्थापनाचार्यामन्त्रणेन च विनयोपदेशनार्थ इति सार्थकः, एवं पड्विधं विद्धि-विजानीहि लक्षणं, व्याख्याया इति प्रक्रमाद्गम्यते, वाचि (नामि) कादिपदादिस्वरूपं त्वावश्यके स्वस्थान एव प्रपञ्चेन वक्ष्यामि, गमनिकामात्रमेतदित्युक्तोऽनुगमः / 'से किं तं नये' त्यादि, (152-264 ) शब्दार्थः पूर्ववत् , सप्त मूलनयाः प्रज्ञप्तास्तद्यथा-नैगम इत्यादि, तत्थ गोहिंति-न एकं नैकं, प्रभूतानीत्यर्थः, एतैः कः ?-मान:-महासत्तासामान्यविशेषज्ञानेमिगीते मिनोतीति वा नैकम इति नैकमस्य निरुक्तिः, निगमेषु भवो नैगमः, | निगमा:-पदार्थपरिच्छेदाः, तत्र सर्वत्र सक्त्येिवमनुगताकारावबोधहेतुभूतं च सामान्यविशेषं द्रव्यत्वादि व्यावृत्तावबोधहेतुभूतं च नित्यRI द्रव्यवृत्तिमन्तं विशेष, आह-इत्थं नैगमः तर्हि अयं सम्यग्दृष्टिरेवास्तु, सामान्यविशेषाभ्युपगमपरत्वात् , साधुवदिति, नैतदेवं, सामान्यविशेष-12 वस्तूनां अत्यन्तभेदाभ्युपगमपरत्वात्तस्य, आह च भाष्यकार:-'जं सामण्णविसेसे परोप्परं बत्थुओ य सो भिण्णे | मण्णइ अच्चतमओ // 123 / / मिच्छट्ठिी कणादव्व // 1 // दोहिवि णएहि णीयं सत्थमुलएण तहवि मिच्छत्तं / जं सविसयप्पहाणतणेण अण्णोण्णणिरवेक्खो // 2 // अथवा निलयनप्रस्थकमामोदाहरणेभ्यः प्रतिपादितेभ्यः खस्वयमवसेय इत्यलं प्रसङ्गेन, गमनिकामात्रमेतत् / 'ससाण' मित्यादि, %CRCRACHECK ॐॐॐॐॐ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128