Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jan Aradhana Kendra www.kobaltirth.org Acharya Shri Kallassagarsur Gyanmandir . ओघ श्रीअनु: ववस्तुत्वप्रसंगः, व्यवहारतस्तु परसमवतारेण परभावे, यथा कुण्डे बदराणि, स्वभावव्यवस्थितानामेवान्यत्र भावात, तदुमयसमवतारेण तदु-1 हारि वृत्तासाभये, यथा गृहे स्तम्भः आत्मभावे चेत्यादि, मूलपादहलीकुंभस्तम्भतुलादिसमुदायात्मकत्वाद् गृहस्य, तत्र च स्तम्भस्य मूळपादादयः परे, आत्मा निष्पन्न // 119 // 1 | पुनरात्मैव, तदुभये चास्य समवत्तारस्तथावृत्तेरिति, एवं घटे प्रीवा आत्मभावे च, सामान्यविशेषात्मकत्वात्तस्य, अथवा शरीरभव्यशरी- अध्ययना| व्यतिरिको द्रव्यसमवतारो द्विविधः प्रज्ञप्तस्तद्यथा-आत्मसमवतारस्तदुभयसमवतारश्च, शुद्धः परसमवतारो नास्त्येव, आत्मसमवतारखंह- वाण तस्य परसमवताराभावात् , न ह्यात्मन्यवर्तमानो गर्भो जनन्युदरादौ वर्चत इति, 'चउसडिया' इत्यादि, छप्पण्णा दो फ्लसता माणी भण्णति,131 | तस्स चउसट्ठीभागो चउसट्ठिया चउरो पला भवंति, एवं वत्तीसियाए अट्ट पला, सोलसियाए सोलस, अट्ठभाइयाए बत्तीसं, चउभाइयाए चउ-16 | सहि, दोभाइयाए, अट्ठावीसुत्तरं पलसतं, संस कंठयं / द्रव्यता त्वमीषां प्रतीतैव, क्षेत्रकालसमवतारस्तु सूत्रसिद्ध एव, एवं सर्वत्र / उभयसमवतारे | | तु क्रोध आत्मसमवतारेण आत्मभावे समवतरति, तदुभयसमवतारेण माने समवतरति आत्मभावे च, यतो मानेन ऋभ्यतीति, एवं सर्वत्रो-18 भयसमवतारकरणे आत्मसामान्यधर्मत्वाऽन्योऽन्यव्याप्त्यादिकं कारणं स्वबुद्ध था वक्तव्यमित्युक्तो भावसमवतारस्वदभिधानाच्चोपक्रम इति, समाप्त उपक्रमः 'से किं तं निक्खे। त्यादि, (150-250) निक्षेप इति शब्दार्थः पूर्ववत् त्रिविधः प्रज्ञप्तस्तद्यथा-ओघनिष्फन्न इत्यादि, तब ओघो | नाम सामान्य श्रुवाभिधानं वेन निष्पन्न इति, एवं नामसूत्रालाफकेष्वपि वेदितव्यं, नवरं नाम वैशेषिकमध्यचनामियाम, सूवालामकाः पदवि- // 119 // भागपूर्वका इति / 'से किं तं मोहनिष्फने त्यादि, चतुर्विधः प्रज्ञप्तस्तद्यथा-अध्ययनमक्षीणमायः क्षपणेति / 'किं से तं अज्झवशे' त्याग्दि सुमम,131 यावद् अज्झप्पस्साणयणमित्यादि (*124 251) इह नैरुक्तैन विधिना प्रकृतस्वभावाच्च अज्झप्पस्स-वित्तस्स आणवणं पगारस्सगारमार For Private and Personal Use Only

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128