Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मा श्रीअनुले वक्तव्यता पुनर्यत्र स्वसमयः परसमयश्चाऽऽख्यायेते, यथा ' आगारमावसंतो वा, अरण्णा वापि पव्वया / इमं दरिसणमावण्णा, सव्वदुक्खा वक्तव्यहारि.वृत्तौ विमुञ्चती // 1 // त्यादि, शेषसूत्रालापकयोजना तु स्वधिया कार्येति, सेयं स्वसमयपरसमयवक्तव्यता // तायां इदानी नयैर्विचारः क्रियते-को नयः? कां वक्तव्यतामिच्छति ?, तत्र नैगमव्यवहारौ त्रिविधां वक्तव्यतामिच्छतः, तद्यथा-स्वसमयवक्त-15/ नयविचार // 117 // व्यतामित्यादि, तत्र सामान्यरूपो नैगमः, प्रतिभेदं सामान्यरूपमेवेच्छति, स ह्येवं मन्यते-भिण्णाभिधेया अपि स्वसमयवक्तव्यताऽविशेषात्स्व| समयसामान्यमतिरिक्त (च्य न) वर्तते, व्यतिरेके स्वसमयवक्तव्यताऽविशेषत्वानुपपत्तेः, विशेषरूपः स नैगमो, व्यवहारस्तु प्रतिभेदं भिन्नरूपमेवे. च्छति, पदार्थानां विचित्रत्वादिति, यथाऽस्तिकायवक्तव्यता मूलगुणवक्तव्यतेत्येवमादि, अजुसूत्रस्तु द्विविधां वक्तव्यतामिच्छतीत्यादि सयुक्तिकं | सूत्रसिद्धमेव, त्रयः शब्दनयाः शब्दसमभिरूढएवंभूताः एकां स्वसमयवक्तव्यतामिच्छन्ति, शुद्धनयत्वात् , नास्ति परसमयवक्तव्यतेति च मन्यते, कस्मादेतदेवं ?, यस्मात्परसमयोऽनर्थ इत्यादि, तत्र 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति वचनाद् हेतवस्त है एत इति, परसमयानर्थत्वादहेतुत्वादित्येवमादयः, तत्र कथमनर्थ? इति, नास्त्येवात्मेत्यनर्थप्ररूपकत्वादस्य, आत्माभावे प्रतिषेधानुपपत्तेः, उक्तंच 'जो चिंतेइ सरीरे णत्थि अहं स एव होइ जीवोत्ति / णहु जविमि असंते संसयउप्पायओ अण्णो // 1 // " अहेतु:- हेत्वाभासेन प्रवृत्तेः 5 यथा नास्त्येवात्मा अत्यन्तानुपलब्धेः, हेत्वाभासत्वं चास्य ज्ञानादितद्गुणोपलब्धेः, उक्तं च-"ज्ञानानुभवतो दृष्टस्तद्गुणात्मा कथं च || न। गुणदर्शनरूपं च, घटादिष्वपि दर्शनम् // 1 // " असद्भाव:-असद्भावाभिधानात्, असद्भावाभिधानं चात्मप्रतिषेधेनोक्तत्त्वात् , स्यादेतत्- // 117 // हा सवंगतत्वादिधम्मेणोऽसत्त्वं रूपादिस्कन्धसमुदायात्मकस्य तु सद्भाव एवेति, न, तस्य भ्रान्तिरूपत्वात् , भ्रान्तिमात्रत्वाभ्युपगमश्च "फेनपिण्डोपर्म | रूपं, वेदना बुबुदोपमा। मरीचिसदृशी संज्ञा, संस्काराः कदलीनिभाः // 1 // मायोपमं च विज्ञानमुक्तमादित्यबन्धुने" त्यादि, अक्रियक्षणिकै REASINE For Private and Personal Use Only

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128