Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुपक्खिविउं पुणो रासी तिणि वारा वग्गिओ, ताहे रूबोणो कओ, एवं उनोसयं असंखेज्जासंखेज्जयप्पमाणं भवति, उक्तं असंखेज्जगं / इदाणि: 18 अनन्त हारि.वृत्ती 1 अर्णतयं भण्णति-सीसो पुच्छति संख्या 1 'जहण्णगं' इत्यादि सुत्तं, कंठ्य, गुरू आह-'जहण्णगं असंखेज्जासंखेज्जगं' इत्यादि सुत्तं, कंठ्य, अन्यः प्रकार:-'उकोसए' इत्यादि // 115 // सुतं, कंट्य, 'तेण पर' मित्यादि सुतं, कंठंब, सीसो पुच्छति-'उक्कोसयं परित्ताणतयं' इत्यादि सुत्तं, कंठ्यं, गुरू आह-'जहण्णगं' इत्यादि / 18 सुत्तं, कंठ्यं, अन्यः प्रकार:-'अहवा जहण्णगं' इत्यादि सुत्तं, कंठ्यं, सीसो पुच्छति-'जहण्णगं परित्ता' इत्यादि सुत्तं, कंठयं, आचार्य आहला 'जहण्णगं परित्ताणतगं इत्यादि सुत्तं, कंठ्यं, 'अहवा उकोसए' इत्यादि मुत्तं, कंठ्यं, एत्थ अण्णायरियाभिप्पायतो वग्गितसंवन्गितं भाणियव्वं, पूर्ववत् , जहण्णो जुत्ताणतयरासी जावइओ अभव्वरासीवि केवलणाणेण तत्तितो चेव दिट्ठो, 'तेण परं' इत्यादि सुतं, कंठ्यं, आचार्य आह'जहण्णएणं इत्यादि सुत्तं, कंठ्यं, अन्यः प्रकार: "अहवा जहण्णगं' इत्यादि सुतं, कंठ्यं, एत्थ अण्णायरियाभिप्पायतो अभब्बरासीप्पमाणस्स रासीणो सति वग्गो कज्नति, ततो उक्कोसयं जुत्ताणतयं भवति, सीसो पुच्छति-'जहण्णय अणंताणतयं केत्तियं भवति?' सुसं, कंठ्य, आचार्य आह-'जहण्णएणं इत्यादि सुत्त, कंठ्यं, अन्यः प्रकार:-'अहवा उक्कोसए' इत्यादि सूत्र, कंठवं, 'लेण पर' मित्यादि सुत्तं. कंठ्य, उक्कोसयं | 4 अर्णताणतयं नास्त्येवेत्यर्थः, अण्णे आयरिया भणंति-जहण्णवं अणंताणतयं तिण्णि वारा वग्गियं, ताहे इमे एत्थ अणंतपक्खेवा पक्खित्ता, 1 तंजहा-सिद्धा 1 णिओयजीवा 2 वणस्सती 3 काल 4 पोग्गला 5 चेव | सब्बमलोगागासं 6 छप्पेतेऽणंतपक्खेवा // 1 // सन्चे सिद्धा 1* // 125 // 13सब्बे सुहुमबादरा णिओयजविा परित्ता अर्णता सम्बे वणस्सइकाइया सव्वे तीताणागतवट्टमाणकालसमयरासी सव्यपोग्गलदव्याण परमाणुरासी ICसव्वागासपएप्सरासी, एते पक्खिाऊण तिण्णि वारा वग्गियसंवग्गिओ काउं तहवि उक्कोसयं अर्णताणतयं ण पावति, तओ केवलणाणं केवल C For Private and Personal Use Only

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128