Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shes kailassagarsun Gyarmandir // 113 // श्रीअनुाणाए पंच रूवाणि, ते विरल्लिया इमे 55555, एकेकस्स हेटा जहण्णगपरित्तासंखेज्जगमेत्तरासी ठविया 55555, एतसिं पंचगाणं संख्यायां हार.चा अण्णमण्णब्भासोत्ति गुणितो जाता एकतीसं सता पणवीसा, एत्थ अण्णमण्णब्भासोत्ति जं भाणितं एत्थ अण्णे आयरिया भणति--वग्गियसंव असंख्येयाः ग्गियंति भणितं, 55555. अत्रोच्यते-स्वप्रमाणेन राशिना रासी गुणिज्जमाणो वग्गियंति भण्णति, सो चेव संवद्धमाणो रासी पुश्विल्लगुणकारेण गुणिज्जमाणो संवाग्गिति, अतो अण्णमण्णब्भत्थस्स बग्गियसंवग्गियस्स य नार्थभेद इत्यर्थः, अन्यः प्रकार:, अहवा जहण्णगं जुत्ता-IN संखेज्जगं तं रूवूर्ण कति, ततो उकोसगं परित्तासंखेज्जगं होति, उक्तं तिविपि परित्तासंखेज्जगं / इदाणिं तिविहं जुत्तासंखजगं भण्णति,18 | तस्स इमो समोतारो,-सीसो भणति-भगवं! तुमे जहण्णगं जुलाखेज्जगपरूवणं करेह तमहं ण याणे, अतो पुच्छा इमा-जहण्णजुत्तासंखेज्जगं कत्तियं होत्ति?, आचार्य उत्तरमाह-'जहण्णगं परित्तासंखेज्जगं' इत्यादि सूत्रं पूर्ववत्कंठ्यं, नवरं पडिपुण्णेत्ति-गुणिते रूवं न पाडिज्जति,12 अन्यः प्रकारः, अथवा 'उकोसए' इत्यादि, सूत्रं कंठ्यं, जाबइतो जहणजुत्तासंखेज्जए सरिसवरासी एगावलियाएवि समयरासी तत्तिओ चेव, | जत्थ सुत्ते आवालियागहणं तत्थ जहण्णजुत्तासंघरजगपडिपुण्णप्पमाणमेत्ता समया गहितव्या, 'तण पर' मित्यादि, जहण्णजुत्तासंखेज्जगा परतो एगुत्तररवद्विता असंखेज्जा अजहण्णमणुको सजुत्तासंखेज्जगट्ठाणा गच्छति, जाव उक्कोसगं जुत्तासंखेज्जगं ण पावतीत्यर्थः, सीसो पुच्छति-12 / उक्कोसगं मुत्तासंखेज्जगं केत्तियं भवति ?, आचार्य आह-जहण्णगजुत्तासंखेज्जगपमाणरामिणा आवलियासमयरासी गुणितो रूवूणो उक्कोसगंटू जुत्तासंखेज्जगं भवति, अण्णे आयरिया भण्णंति-जहण्णजुत्तासंखेजरासिस्स वग्गो कज्जति, किमुक्तं भवति?, आवलिया आवलियाए गुणिज्जति // 113 // कारूणिओ उक्कोसग जुत्तासंखेज्जगं भवति, अन्यः प्रकार:-'अहवा जहण्णगं' इत्यादि सूत्र, कंठ्यं / शिष्यः पृच्छति-उकोसगं' इत्यादि। सूत्र, आचार्य उत्तरमाह--'जहण्णग' मित्यादि सूत्र, कंठ्यं, अन्यः प्रकार: अवा महण्णगं इत्यादि सूत्रं, कंठ्यं, अण्णे पुण आयरिया उकासगं CCCC For Private and Personal Use Only

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128