Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 112
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु %A 4 % पडिसलागापल्लो पक्खित्तो, पक्खिप्पमाणो णिहितो य, वाहे महासलागापल्ले महासलागा पक्खित्ता, ताहे सलागापल्लो उक्खित्तो पखि- पल्यचतुष्कं हारि.वृत्तालापमाणो णिहितो य, ताहे पडिसलागा पकिखत्ता, ताहे अणवहितो उक्खित्तो पक्खित्तो य, ताहे सलागापल्ले सल्लागा पक्खित्ता, एवं आइरण णिकिरणकमेण ताव कायव्वं जाव परंपरेण महासलागापडिसलागसलागअणवहितपल्ला य चउरोवि भरिया, ताहे उक्कोसमतिच्छियं, एत्थ // 112 // जावतिया अणवहितपल्ले सल्लागपल्लि पडिमलागापल्ले महासलागापल्ले य दीवसमुद्दा उद्धरिया जे य चउपल्लट्ठिया सरिसवा एस सम्वोऽवि 13 एतप्पमाणो रासी एगरूवूणो उक्कोसयं संखेज्जयं हवति, जहण्णुकोसयाण मज्झे जे ठाणा ते सव्वे पत्तेयं अजहण्णमणुकोसया संखेज्जया भाणियव्वा, सिद्धते जत्थ संखेज्जयगणं कयं तत्थ सव्वं अजहण्णमणुक्कोसयं दट्ठव्वं / एवं संखिज्जगे परूविते सीसो पुच्छति-भगवं! किमे| तेण अणवद्विते पल्ले सलागापडिसलागामहासलागापल्लियादीहि य दीवसमुहद्धारगणेण य उक्कोसगसंखेज्जगपरूवणा कज्जति?, गुरू भणतिणत्थि अण्णो संखेज्जगस्स फुडतरो परूवणोवायोत्ति, किंचान्यत्- असंखेज्जगमणंतगरासीविगप्पणावि एताओ चेव आधाराओ, रुवुत्तरगुणवृभृताओ परूवणा कज्जतीत्यर्थ:. उक्तं त्रिविधं संख्येयकं / इदाणं णवविहं असंखेज्जगं भणति-'एवमेव उकोसए' इत्यादि सुत्तं, असंखेज्जगेIDI परूविज्जमाणे एवमेव अणवहितपल्लदीवुद्धारएण उकोसगं संखिज्जगमाणीए एगसरिसवरूवं पक्खित्तं ताहे जहण्णगं भवति, 'तेण परं। इत्यादि सूत्रं, एवं असंखेज्जग अजहण्णमणुकोसट्ठाणाण य जाव इत्यादि सुतं, सीसो पुच्छति-'उक्कोसगं इत्यादि सुत्तं,गुरू आह-जण्णगं | परित्ताअसंखेज्जगं' ति, अस्य व्याख्या-तं जहण्णगं परित्तासंखेज्जयं विरल्लियं ठविज्जति, तस्स विरल्लियठावियस्स एकके सरिसवट्ठाणे | जहण्णपरित्तासंखेज्जगमेत्तो रासी दायव्वो, ततो तेसिं जहण्णपरित्तासंखेज्जमेत्ताणं रासीणं अण्णमण्णब्भासोत्ति-गुणणा कज्जति, गुणिते जो & // 112 // | रासी जातो सो रूबूणोति रूवं पाडिज्जइ, तमि पाडिते उक्कोसगं परित्तासखेज्जगं होति, एत्थ दिटुंतो-जहण्णगं परित्तासंखेज्जगं बुद्धकिप्प O % RREGee % For Private and Personal Use Only

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128