Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 110
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sher Kailassagarsuri Gyanmandit श्रीअनु०माणेहिं सरसवेहि दीवसमुद्दा उद्धरिजांतित्ति, तत्प्रमाणा गृह्यन्त इत्यर्थः, स्याद्-उद्धरणं किमर्थ ?, उच्यते, अणवद्वितसलागप, 18 उत्कृष्टहारि.वृत्तो रिमाणज्ञापनार्थ, चोदगो पुच्छति- जदि पढमपल्ले ओक्खित्ते पाखित्ते निहिते य सलागा ण पखिप्पति तो किं परूवितो?, दा संख्ये ये | उच्यते, एस अणवद्रुितयपरिमाणदसणत्थं परूवितो, इदं च ज्ञापितं भवति-पढमत्तणतो पढमपल्ले अणवट्ठाणभावो फ्ल्यचतुष्कं // 110 // | णस्थि, सलागापल्लो अणवडियसलागाण भरेयव्वो, जतो सुत्ते पढमसलागा पढमअणवट्ठियपल्लभेदे देसिया, अणवट्ठियपल्यपरंपरसला| गाण संलप्पा लोगा भारता इत्यादि, असंलप्पत्ति जं संखिज्जे असंखिज्जे वा एगतरे पक्खेवेउं न शक्यते तं असंलप्पंति, कही, उच्यते, उक्कोससंखेज्जस्स अतिबहुत्तणओ सुतव्ववहारीण य अव्ववहारित्तणओ असंखिज्जमिव लखिज्जति, जम्हा य जहण्णपरित्तासंखिज्जगं ण पावति आगमपच्चक्खववहारिणो य संखेज्जववहारिणतणओ असंलप्पा इति भणितं, लोगात्त सलागापल्लागा, अहवा जहा दुगादि दस-टू सतसहस्सलक्खकोडियादि एहि रासीहि अहिलावेण गणणसंखसंववहारा कज्जंति, न तहा नकोसगसंखेज्जगेण आदिल्लगरासीहि य ओमत्थगपरिहाणीए जा सीसपहेलिअंको परिमाणरासी, एता गणणाभिलावसंववहारे ण कज्जइत्ति अतो एते रासी असलप्पा, इदं | कारणमासज्ज भाणितं असंलप्पा लोगा भरिता इति, अहवा अणवहितसलागपडिसलागमहासलागपल्लाण सरूवे गुरुणा कते-भाणिते सीसो पुच्छति-ते कहं भरेयन्वा 1, गुरू आह- एवंविहसलागाण असंलप्पा लोगा भरिता, संलप्पा नाम संमट्ठा, ण संलप्पा असंलप्पा, सशिखा इत्यर्थः, तहापि उक्कोसर्ग संखज्जगं ण पावतित्ति भाणिते सीसो पुच्छति-कहं उक्कोसगसंखेज्जसरूवं जाणितब्बी, उच्यते, से जहाणामए मंचे MIइत्यादि, नवसंहारो एवं-अणवहितसलागाहिं सलागापरले पक्विपमाणीहिं तओ य पडिसलागापल्ले ततोवि महासलागापल्ले, होहीइ सा सलागा जा उक्कोसगसंखिज्जगं पाविहिति / इदाणि उक्कोसगसंखिज्जगपरूवणत्थं फुडतरं इमं भण्णइ-जहा तमि मंचे आमलएहिं पखि-12 ॐॐॐॐॐॐ45 ACCESSARKARKALSABCSC // 110 // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128