Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 109
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुःशुवाग्दिगर्थप्रयोगवान् / मंदप्रयोगो वृष्टयबुवनस्वर्गाभिधायकः // 11 // " एतेषां च विशेषोऽर्थप्रकरणादिगम्य इति यो यत्र विकल्पे अर्थविशेषो || हारि.वृत्तौ घटते स तत्र नियोक्तव्य इति / 'से किं तं नामसखे त्यादि सूत्रसिद्ध, यावत् 'जाणगसरीरभवियसरीरतव्वइरित्ते दव्वसंखे तिविहे संख्या पिण्णत्ते' इत्यादि, तद्यथा-एकभविक उत्कृष्टेन पूर्वकोटी, अयं च पूर्वकोट्यायुरायुःक्षयात्समनन्तरं शर्खेषु उत्पत्स्यते यः स परिगृह्यते, अधि॥१०९॥ गणन | कतरायुषस्तेषु उत्पत्त्यभावात् , बद्धायुष्कः पूर्वकोटीत्रिभागमिति, अस्मात् परत आयुष्कबन्धाभावात्, अभिमुखनामगोत्रोऽन्तर्मुहूर्त्तमिति संख्या च अस्मात्परतो भावसंखत्वभावादिति, को नयः कं सङ्खमिच्छतीत्यादि सूत्रसिद्धं, नवरं नैगमव्यवहारौ लोकव्यवहारपरत्वात् त्रिविधं शख&ामिच्छतः, ऋजूसूत्रोऽतिप्रसङ्गभयात् द्विविध, शब्दादयः शुद्धतरत्वादतिप्रसङ्गनिवृत्त्यर्थमेवैकविधमिति / औपम्येन संख्या औपम्यसंख्या, | अनेकार्थत्वाद्धातूनामुपमार्थप्रधाना कीर्तना, परिच्छेद इत्यन्ये, इयं च निगदसिद्धा, परिमाणसंख्या-प्रमाणकर्तिना, ज्ञानसंख्यापि ज्ञानकीर्तनैव, | द्वयमपि निगदसिद्धं / 'से किं तं गणणसंख्या' इत्यादि, एतावन्त इति संख्यानं गणनसंख्या, एको गणनां नोपैति तत्रान्तरेण एत्थ संख्या | वस्त्वित्येव प्रतीते:, एकत्वसंख्याविषयत्त्वेऽपि वा प्रायोऽसंव्यवहार्यत्वादल्पत्वादत आह-द्विप्रभृति: संख्या, तद्यथा-संख्येयकं असंख्येयकं अनन्तकं, | एत्थ संखिज्जकं जहण्णादिगं तिविधमेव, असंखिज्जगं परित्तादिगं तिहा काउं पुण एककं जहण्णादितिविहविगप्पेण नवविहं भवति, अणंतगंपि एवं चेव, णवरं अणतगाणंतगस्स उकोसस्स असंभवत्तणओ अट्ठविहं कायव्वं, एवं भेए कए तेसिमा परूवणा कज्जति-'जहण्णगं संखिज्जगं केत्तियं' इत्यादि कण्ठ्यं, 'से जहा णामए पल्ले सिया' इत्यादि, से पल्ले बुद्धिपरिकप्पणाकप्पिए, पल्ले पक्खेवा भण्णनि, सो य हेट्ठा जोय- * // 10 // | णसहस्सावगाढा, रयणकंडं जोयणसहस्सावगाढं भेत्तुं वेरकंडपविडिओ, उरि पुण सो वेदियाकतो, वेदियगातो य उवरि सिहामयो कायव्वा, | जतो असतिमादि सव्वं बीयमेज्जं सिहामयं दिटुं, सेसं मुत्तसिद्धं, दीवसमुदाणं उद्धारो घेप्पइत्ति, उद्धरणमुद्धारः, तेहिं पल्ल *SHASTROCIENUGRESS 4%95-50545%25 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128