Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 108
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नये प्रदेश दृष्टान्तः 056756 श्रीअनु:18 वाव्यतिरिक्तोऽपि सकलजीवास्तिकायाव्यतिरिक्तत्वानु पत्तेरनेकद्रव्यत्वान्नोजीवो जीवास्तिकायकदेश इत्यर्थः, एवं स्कन्धप्रदेशोऽपि भावनीय हारि.वृत्तो हा इति, एवं भणन्तं साम्प्रतं शब्दे नानार्थशब्दरोहणात् समभिरूढ इति समभिरूढो भणति-यद् भणसि धर्मप्रदेशः स प्रदेशो धर्म इत्यादि तन्मैवं // 10 // I भण, किमित्यत आह-इह खलु द्वौ समासौ संभवतः, तद्यथा-तत्पुरुषश्च कर्मधारयश्च, तन्न ज्ञायते कतरेण समासेन भणसि ?, किं तत्पुरुषेण 4 कर्मधारयेण वा ?, यदि तत्पुरुषेण भणसि तन्मैवं भण, दोषसंभवादित्यभिप्रायः, दोषसंभव श्चार्य-धर्मस्य प्रदेशो धर्मप्रदेश इति भेदाऽऽपत्तिः, तयथा राज्ञः पुरुष इति, तैलस्य धारा शिलापुत्रस्य शरीरमित्यभेदेऽपि षष्ठी श्रूयत इति चेत् उभयत्र दर्शनासंशये एवमेव दोषः, अथ कर्म धारयेण ततो विशेषतो-विशेषेण भण-धर्मश्चासौ प्रदेश इति समानाधिकरणः कर्मधारयः, अत एवाह-स च प्रदेशो धर्मस्तव्यतिरिक्तत्वात्तस्य, एवं शेषेष्वपि भावनीयं, एवं भणन्तं समभिरूढं एवम्भूतो भणति-यभणसि तत्तथा-तेन प्रकारेण सर्व-निर्विशेष कृत्स्नमिति देशप्रदेशकल्पनाव| र्जितं प्रपूर्ण आत्मस्वरुपेणाविकलं निरवशेषं तदेवैकत्वानिरवयवं एकपहणगृहीतं परिकल्पितभेदत्वादन्यतमाभिधानवाच्यं, देशोऽपि में। मी अवस्तु प्रदेशोऽपि मे अवस्तु, कल्पनायोगाद् , इदमत्र हृदय-प्रदेशस्य प्रदेशिनो भेदो वा स्यादभेदो वा?, यदि भेदस्तस्यति संबन्धो वाच्यः, स चातिप्रसंगदोषग्रस्तत्वादशक्यो वक्तुं, अथाभेदः पर्यायशब्दतया घटकुटशब्दवदुभयोरुच्चारणवैयर्थ्य, तस्मादसमासमेकमेव वस्त्विति, एवं निजनिजवचनीयसत्यतामुपलभ्य सर्वनयानां सर्वत्रानेकान्तसमये स्थिरः स्यात् न पुनरसग्राहं गच्छेदिति, भणितं च-"निययवयणिज्जसच्चा सव्वणया परवियालणे मोहा / ते पुण अदिट्ठसमय वि भवंति सच्चे व अलिए वा // 1 // तदेतत् प्रदेशदृष्टान्तेन नयप्रमाणं, तदेतन्नयप्रमाणं / से किं तं संखप्पमाण' मित्यादि (146-230) संख्यायतेऽनयेति संख्या सैव प्रमाण, संख्या अनेकविधा प्रज्ञप्ता, तद्यथा-नामसंख्ये-18 | त्यादि, इह संख्याशङ्खयोः ग्रहणं प्राकृतमधिकृत्य समानशब्दाभिधेयत्वात् , गोशब्देन वागरश्म्यादिप्रणवत् , उक्तञ्च-गोशब्दः पशुभूम्य-1 RESCENESSIONERIES For Private and Personal Use Only

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128