Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -ॐ अनानुपू aa भेदाः तदानयनोपायच त्वममीषामित्थमेव किं कृतमिति ?, अत्रोच्यते, इत्थमेवोपन्यासवृत्तेः, आह-इत्थमेव क्रमेण धर्मास्तिकायाद्युपन्यास एव किमर्थमिति ?, श्रीअनु०४ उच्यते, धर्मास्तिकायादिपदस्य मांगलिकत्वाद्धर्मास्तिकायस्य प्रथममुपन्यास: गतिक्रियाहेतुत्वाच्च, पुनर्धर्मास्तिकायप्रतिपक्षत्वादधम्माहारि.वृत्ती | स्तिकायस्य, पुनस्तदाधारत्वादाकाशास्तिकायस्य, पुनः प्रकृत्याऽमूर्तिसाम्याज्जीवास्तिकायस्य, पुनस्तदुपयोगित्वात्पुद्गलास्ति कायस्य, पुनर्जीवा॥४३॥ जीवपर्यायत्वाददासमयस्येति, 'से किं तं पच्छाणुपुब्बी' त्यादि, पश्चात् प्रति प्रतिलोमपरिपाटी पश्चानुपूर्वी, उदाहरणमुत्क्रमे गेदमेव | अद्धासमय इत्यादि, निगदसिद्धं, से किं तं अणाणुपुब्बी ' त्यादि, न आनुपूर्वी अनानुपूर्वा यत्रायं द्विप्रकारोऽपि क्रमो नास्ति, एवमेवादवितदेतया विवक्ष्यत इत्यर्थः, तथा चाह-एयाए चेय'ति 'एते छच्च समाणे' इति वचनादस्यामेवानन्तराधिकृतायां 'एगादियाए' त्ति एकादिकायां 'एगुत्तरियाए 'त्ति एकोत्तरायां छगच्छगते'त्ति षण्णां गच्छ: समुदायः षड्गच्छः तं गता--प्राप्ता षड्गच्छगता तस्यां 'सेढीए' त्ति श्रेण्यां, किं ?-' अण्णमन्नम्भासो' त्ति अन्योऽन्यमभ्यासोऽन्योऽन्याभ्यासः, अभ्यासो गुणनेत्यनान्तरं, 'दुरूवूणो' त्ति द्विरूपन्यून:, आद्यन्तरूपरहितोऽनानुपूर्वीति संटङ्कः, एष तावदक्षरार्थः, भावार्थस्तु करणगाथानुसारतोऽवगन्तव्यः, सा चेयं गाथा--'पुव्वा णुपुब्वि हेट्ठा समयाभेदेण कुण जहाजे8 | उवरिमतुलं पुरओ णसज्ज पुवकमो सेसे // 1 // त्ति, पुवाणपुब्बिसहत्थो पुव्वं वाणितो, हेट्ठत्ति | पढमाए पुव्वाणुपुग्विलताए अधोभागे रयणं वितियादिलतादिसु 'समर' ति इह अणाणुपुब्विभंगरयणव्यवस्था समयः तं ' अभिंद|माणो 'त्ति तो भंगरचनाव्यवस्था अविणासेमाणो, तस्स य विणासो जति सरिसमंक लताए ठवेति, जति वाऽभिहितलक्षणतो उक्कमेणं ठवेइ | तो भिण्णो समओ, उक्तंच-"जहियंमि उ निक्खित्ते पुणरवि सो चेव होइ दायव्यो / सो होति समयभेओ वजेयब्बो पयत्तेणं / / 1 // " तं | भेदं अवचमाणो कुणसु ' जहाजेट्ठ' न्ति जो जस्स आदी एस तस्स जेट्ठो हवति, जहा दुगस्त एक्को जेहो, अणुजेहो जहा तिगस्स एको, // 42 / For Private and Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128