Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 76
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुमा तं उम्माणपमाणे ?' उन्मीयतेऽनेनोन्मीयत इति वोन्मानं-तुलाकर्षादि सूत्रसिद्धं, नवरं पत्रम्-एलापत्रादि चोयः-अदुलविशेष: गच्छंडिया-सकरा-1 Bाप्रमाणद्वारे हारि.वृत्ती | विसेसो / 'से कितं ओमाणप्पमाणे ?, अवमीयते-तथा अवस्थितमेव परिच्छिद्यतेऽनेनावमीयत इति वाऽवमान हस्तेन वेत्यादि, चतुर्हस्ता द्रव्यक्षेत्र दण्डादयः सर्वेऽपि विषयभेदेन मानचिन्तायामुपयुज्जत इति भेदोपन्यास:, खातं खातमेव चितमिष्टकादि करकचितं-करपत्रविदारितं कटपटादि प्रमाणे // 76 // प्रकटार्थमेव / 'से किं तं गणिमए ?,' गाणम-संख्याप्रमाणमेकादि तत्परिच्छिन्नं वा बज्झमेव, भृतकभृतिभक्तवेतनकायव्ययनिवृत्तिसंसृतानां द्रव्याणां गणितप्रमाणं निवृत्तिलक्षणं भवति, अत्र भृतक:-कर्मकरः भृति:-वृत्तिः भक्तं-भोजनं वेतन-कुंविदादेः, भृतत्वे सत्यपि विशेषेण लोकप्रतीतत्वाद्भेदाभिधानं, एतेषु चायव्यय संमृतानां प्रतिबद्धानामित्यर्थः, गणितप्रमाणं निवृत्तिलक्षणं इयत्ताऽवगमरूपं भवति, तदेतदवमानं | 'से किं तं पडिमाणप्पमाणे ?' प्रतिमीयतेऽनेन गुंजादिना प्रतिरूपं वा मानं प्रतिमान, तत्र गुञ्जत्यादि, गुंजा चणट्ठिया, सपादा गुंजा कागणी, पादोना दो गुंजा निष्फावो-वल्लो, तिणि णि'फावा कम्ममासओ चव चउकागणिकोत्त वुत्तं भवति, बारस कम्ममासगा मंडलओ, छत्तीस* | णिप्फावा अडयालीसं कागणिओ सोलस मासगा सुवण्णो' अमुमेवार्थं दर्शयति--पंच गुंजाओ' इत्यादि, एवं चतुःकर्ममासकः काकण्यपे श्या, एवं अष्टचत्वारिंशाद्भिः काकणीभिः मंडलको, भवतीति शेपः, रजतं-रूपं चन्द्रकान्तादयो मणयः शिला-राजपट्टकः गंधपट्टक इत्यन्ये, | शेषं सूत्रसिद्धं / 18 से किं तं खेत्तप्पमाणे' इत्यादि, प्रदेशा:-क्षेत्रप्रदेशा: तेर्निष्पन्नं, विभागनिष्पन्नं त्वंगुलादि सुगम, णवरं रयणी-हत्थो, दोणि हत्था कुच्छी, हा सेढी य लोगाओ निष्फज्जति, सो य लोगो चउद्दसरज्जूसितो हेट्ठा देसूणसत्तरज्जूविच्छिण्णो, तिरियलोगमज्झे रज्जुविच्छिण्णो, एवं बंभलोगमज्झे * // 76 // पंच, उवरिं लोगते एगरज्जूविच्छिण्णो, रज्जू पुण सयंमुरमणसमुद्दपुरथिमपच्चत्थिमवेइयंता, एस लोगो बुद्धिपरिछेदेणं संवट्टेउं घणो CORRECARROCARE AA%ECHEESEX For Private and Personal Use Only

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128