Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 75
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुपा हारि.वृत्तो प्रमाणद्वारे | सूत्रोपझं ज्ञापकसिद्धमेव / अपत्यतद्धितनाम सुप्रसिद्धनाप्रसिद्ध विशेज्यते, विशेष्यते मात्रा पुत्रः, यथा आश्वलायनः, इह पुत्रेण माता, तंजहा द्वितीये तित्थगरमाता चक्कवदिमातेत्यादि तदेतत्तद्धितं / 'से कि तं धातूए,' भू सत्तायां परस्मैपदे भाषा इत्यादि, तत्र भू इत्ययं धातुः सत्तायामर्थे // 75 // 18 वचते अतो (धातोः) इत्ययं प्रमाणभावः, नामनैरुक्तं निगरसिद्ध, भावप्रमाणनामता चास्य भावप्रधानशब्दनयगोचरत्वात् , गुरवस्तु व्याचक्षते-सा निद्रव्यप्रमाणं मासादिनाम्ना गुणाभिधानादितिभावः, अनेनैव चोपाधिना शेपभेदा भावनीया इत्येवं यथागर्म मया अपौनरुत्यं दर्शितम् , अन्यथापि सूक्ष्मधिया | भावनीयमेव, अनन्तगमपर्यायत्वात्सूत्रस्य, तदेतत्प्रमाणनाम, तदेवन्नामेति, नामेतिमूलद्वारमुक्त / अधुना प्रमाणद्वारमभिधित्सुराह से किं तं पमाणे (131-151) प्रमीयत इति प्रमिति प्रमीयते वा अनेनेति प्रमाणं, चतुर्विधं प्रज्ञप्तं इत्यादि, प्रमेयभेदात् द्रव्या| दयोऽपि प्रमाण, प्रस्थकादिवत् ज्ञानकारणत्वात, लत्र द्रव्यप्रमाणं ( 132-151 ) द्विविध-प्रदेशनिष्पन्नं विभागनिष्पन्नं च, प्रदेशनिष्पन्न परमाण्वाद्यनंतप्रदेसिकांत, स्वात्मनिष्पन्नत्यादस्य तथा चाण्यादिमानभिति, विभागनिष्पन्नं तु पंचविध प्रज्ञतं, विविधो भाग: विभाग:-विकल्पस्ततो निवृत्तमित्यर्थः, पंचविधं मानादिभेदात् , तत्र मानप्रमाणं द्विविध प्रज्ञप्तं, तद्यथा-धान्यमानप्रमाणं च रसप्रमाणं च, ‘से किंत' मित्यादि, धान्यमानमेव प्रमाण / 'दो असतीओ पसती दो पलतीओ य सेइपत्ति, अत्र आइ-ओमथामियं जं धन्नप्पमाणं सो असती, उप्पराहुत्तमिदं पुण प्रसूतिरिति, इह च मानमधिकृत्य द्वे प्रसृती, से कित' मित्यादि, धान्यमानप्रमाणं तं सुगममेव, नवरं मुत्तोली-मोट्ठा मुख:-कुशुल | इति / 'से किं तमित्यादि, रसमानमेव प्रमाणे 2, धान्यमानप्रमाणात्सतिकादेः प्रमाणेन चतुर्भागविवर्द्धितं अभ्यन्तरशिखायुक्तं शिखा- // 75 / / IDI भागस्य तत्रैव कृतत्वात् रसमानं विधीयत इति, तपथा-चतुःपष्टिक्षेत्यादि, तत्थ चेव छप्पण्णपलसतपमाणा माणिया, तीसे चउसट्ठिभागो, 12 चउसद्विभागा य चउपलप्रमाणा, एवं बत्तीसियादशोधि जाणिकब्बा, वारको-घटविशेषः, शेषा अपि भाजनविशेषा एव, तदेतन्मानं / 'से कि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128