Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 84
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उच्छ्वा सादि निरूपणं पल्योपमं 4 % श्रीअनु:31 उच्छ्वासमानेन मुहूर्तमाह-तिणि सहस्सा' गाहा-(*१०६-१७९ ) सत्तहिं उत्सासेहिं थोवो सत्त थोवा य लवे, सत्तथोवेण गुणितस्सहारि.वृत्ती विजया लवे अउणपण्णं उस्सासा लवे, मुहुत्ते य सत्तहत्तर लवा भवंति, ते अउणपण्णासाए गुणिता एयप्पमाणा हवंति, शेष निगदसिद्धं यावत् एतावता चेव गणितस्स उवओगो इमो-अंतोमुहुत्तादिया जाव पुवकोडित्ति, एतानि धम्मचरणकालं पडुच्च नरतिरियाण आउपरिणाम॥८४ // करणे उवउज्जति, णारगभवणवंतराणं दसवाससहस्सादिया, उवउज्जंति आउयचिंताए तुडियादिया सीसपहेलियता, एते प्रायसो पुव्वगतेसु जवितेसु आउसेढीए उवउज्जतित्ति // _ 'से किं तं उवमय'त्ति (138-180) उपमया निवृत्तमोपमिक, उपमामन्तरेण यत्कालप्रमाणमनतिशयिना प्रहीतुं न शक्यते तदोपमिकमिति भावः, तरच द्विधा-पल्योपमं सागरोपमं च, तत्र धान्यपल्यवत्पल्यः तेनोपमा यस्मिस्तत्पल्योपम, तथाऽर्थतः सागरेणोपमा यस्मिन् तत्सागरोपमं, सागरवन्महत्परिणामेनेत्यर्थः / तच्च पल्योपमं त्रिधा-'उद्धारपलिओवमं इस्यादि, तत्र उद्धारो वालाणां तत्खण्डानां वा अपोद्धरण मुच्यते, तद्विषयं तत्प्रधानं वा पल्योपमं उद्धारपल्योपमं, तथाऽद्धत्ति कालाख्या, ततश्च वालाप्राणां तखंडानां च वर्षशतोद्धरणादद्धापल्यस्तेनोपमा दयस्मिन् , अथवाऽद्धा-आयुःकालः सोऽनेन नारकादीनामानीयत इत्यद्धापल्योपमं, तथा क्षेत्रमित्याकाशं, ततश्च प्रतिसमयमुभयथापि क्षेत्रप्रदेशापहारे |क्षेत्रपल्योपममिति / 'से किं तं उद्धारपलिओव' अपोद्धारपल्योपमं द्विविधं प्रज्ञप्नं, तद्यथा-खंडकरणात् सूक्ष्म, बादराणां व्यावहारिकत्वात् व्यावहारिक, प्ररूपणामात्रव्यवहारोपयोगित्वाद्यावहारिकमिति, "से ठप्पे ति सूक्ष्मं तिष्ठतु तावद् व्यावहारिकप्ररूपणापूर्वकत्वादेतत्प्ररूपणाया इत्यतः पश्चात्प्ररूपयिष्यामः, तत्र यत्तद्वन्यावहारिकमपोद्धारपल्योपमं तदिदं वक्ष्यमाणलक्षणं, तद्यथा नाम पल्यः स्यात् योजनं आयामविष्कम्भाभ्यां, वृत्तत्वात् ,योजनमूर्ध्वमुच्चत्वेन अवगाहनतयेति भावना,तद्योजनं त्रिगुणं सत्रिभागं परिरयेण,परिधिमधिकृत्येत्यर्थः,स एकाहिकब्याहिकच्याहिकादीनां | 25% // 84 // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128