Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 86
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु०/४/मित्यादि, बादरपृथिवीकायिकपर्याप्तकशरीरतुल्यानीति वृद्धवादः, शेष निगदसिद्धं यावत् 'जावइया अद्धाइज्जाण' मित्यादि, यावन्तोऽर्द्धतृतीये- उद्धाराद्धाहारि.वृत्तो हापु सागरेष्वपोद्धारसमया वालाप्रापोद्धारोपलक्षिताः समया आपोद्वारसमयाः एतावन्तो द्विगुणद्विगुणविष्कंभा द्वीपसमुद्रा आपोद्वारेण प्रज्ञप्ताः, क्षत्रपल्योDIअसंख्येया इत्यर्थः, उक्तमपोद्धारपल्यापमं, अद्धापल्योपमं तु प्रायो निगदसिद्धमेव, नवरं स्थीयते अनयेत्यायुष्ककर्मपरिणत्या नारकादिभवे-ापमान / / 86 // विति स्थितिः, जीवितमायुष्कमित्यनर्थान्तरं, यद्यपि कायादियोगगृहीतानां कर्मपुद्गलानां ज्ञानावरणादिरूपेण परिणामितानां यदवस्थानं सा स्थितिः तथाप्युक्तपुरलानुभवनमेव जीवितमिति तच्च रूढितः इयमेव स्थितिरिति, पज्जत्तापज्जत्तगविभागो य एसो-णारगा करणपज्जत्तीए चेव अपज्जत्तगा हवंति, ते य अंतोमुहुत्तं, लार्द्ध पुण पडुच्च णियमा पज्जत्तगा चेव, तओ अपज्जत्तगकालो सव्वाउगातो अवणिज्जति, सेसो य पज्जत्तगसमयोत्ति, एवं सब्वत्थ दृब्वं, एवं देवावि करणपज्जत्तीए चेव अपज्जत्तगा दट्ठया, लद्धिं पुण पडुच्च णियमा पज्जत्तगा चेव, गम्भवकतियपंचिंदिया पुण तिरिया मणुया य जे असंखेज्जावासाउया ते करणपज्जत्तीए चेव अपज्जत्तगा दट्ठव्वा इति, उक्तंच-'नारगदेवा | तिरिमणुग गब्भजा जे असंखवासाऊ / एते उ अपज्जत्ता उववाते चेव बोद्धव्वा // 1 // सेसा तिरियमणुस्मा लदि पप्पोववायकाले या / दुहओविय भइयव्वा पज्जत्तियरे य जिणवयणं // 2 // ,' इत्थं क्षेत्रपल्योपममपि प्रायो निगदसिद्धमेव, णवरं अप्फुण्णा वा अणफुण्णा वत्ति अत्र अप्फुण्णा-स्फुटा आक्रान्ता इतियावद्विपरीतं अणफुण्णा, आह-यद्येते सर्वेऽपि परिगृह्यते किं वालाप्रैः प्रयोजनं?, उच्यते, एतद् दृष्टिवादे द्रव्य| मानोपयोगि, स्पृष्टास्पृष्टैश्च भेदेन मीयंत इति प्रयोजनं, कूष्माण्डानि-पुंस्फलानि मातुलिंगानि-बीजपूरकाणि, अस्पृष्टाश्च, क्षेत्रप्रदेशापेक्षया वालाग्राणां बादरत्वादिति, 'धम्मत्थिकाए' इत्यादि, (141-193) धर्मास्तिकायादयः प्राग्निरूपितशब्दार्थी एव, णवरं धमास्तिकाय: // 86 // संग्रहनयाभिप्रायादेक एव, धर्मास्तिकायस्य व्यवहारनयाभिप्रायाद्देशादिविभागः, धर्मास्तिकायस्य प्रदेशा इति, ऋजुसूत्रनयाभिप्रायादन्त्या RER For Private and Personal Use Only

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128