SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु०/४/मित्यादि, बादरपृथिवीकायिकपर्याप्तकशरीरतुल्यानीति वृद्धवादः, शेष निगदसिद्धं यावत् 'जावइया अद्धाइज्जाण' मित्यादि, यावन्तोऽर्द्धतृतीये- उद्धाराद्धाहारि.वृत्तो हापु सागरेष्वपोद्धारसमया वालाप्रापोद्धारोपलक्षिताः समया आपोद्वारसमयाः एतावन्तो द्विगुणद्विगुणविष्कंभा द्वीपसमुद्रा आपोद्वारेण प्रज्ञप्ताः, क्षत्रपल्योDIअसंख्येया इत्यर्थः, उक्तमपोद्धारपल्यापमं, अद्धापल्योपमं तु प्रायो निगदसिद्धमेव, नवरं स्थीयते अनयेत्यायुष्ककर्मपरिणत्या नारकादिभवे-ापमान / / 86 // विति स्थितिः, जीवितमायुष्कमित्यनर्थान्तरं, यद्यपि कायादियोगगृहीतानां कर्मपुद्गलानां ज्ञानावरणादिरूपेण परिणामितानां यदवस्थानं सा स्थितिः तथाप्युक्तपुरलानुभवनमेव जीवितमिति तच्च रूढितः इयमेव स्थितिरिति, पज्जत्तापज्जत्तगविभागो य एसो-णारगा करणपज्जत्तीए चेव अपज्जत्तगा हवंति, ते य अंतोमुहुत्तं, लार्द्ध पुण पडुच्च णियमा पज्जत्तगा चेव, तओ अपज्जत्तगकालो सव्वाउगातो अवणिज्जति, सेसो य पज्जत्तगसमयोत्ति, एवं सब्वत्थ दृब्वं, एवं देवावि करणपज्जत्तीए चेव अपज्जत्तगा दट्ठया, लद्धिं पुण पडुच्च णियमा पज्जत्तगा चेव, गम्भवकतियपंचिंदिया पुण तिरिया मणुया य जे असंखेज्जावासाउया ते करणपज्जत्तीए चेव अपज्जत्तगा दट्ठव्वा इति, उक्तंच-'नारगदेवा | तिरिमणुग गब्भजा जे असंखवासाऊ / एते उ अपज्जत्ता उववाते चेव बोद्धव्वा // 1 // सेसा तिरियमणुस्मा लदि पप्पोववायकाले या / दुहओविय भइयव्वा पज्जत्तियरे य जिणवयणं // 2 // ,' इत्थं क्षेत्रपल्योपममपि प्रायो निगदसिद्धमेव, णवरं अप्फुण्णा वा अणफुण्णा वत्ति अत्र अप्फुण्णा-स्फुटा आक्रान्ता इतियावद्विपरीतं अणफुण्णा, आह-यद्येते सर्वेऽपि परिगृह्यते किं वालाप्रैः प्रयोजनं?, उच्यते, एतद् दृष्टिवादे द्रव्य| मानोपयोगि, स्पृष्टास्पृष्टैश्च भेदेन मीयंत इति प्रयोजनं, कूष्माण्डानि-पुंस्फलानि मातुलिंगानि-बीजपूरकाणि, अस्पृष्टाश्च, क्षेत्रप्रदेशापेक्षया वालाग्राणां बादरत्वादिति, 'धम्मत्थिकाए' इत्यादि, (141-193) धर्मास्तिकायादयः प्राग्निरूपितशब्दार्थी एव, णवरं धमास्तिकाय: // 86 // संग्रहनयाभिप्रायादेक एव, धर्मास्तिकायस्य व्यवहारनयाभिप्रायाद्देशादिविभागः, धर्मास्तिकायस्य प्रदेशा इति, ऋजुसूत्रनयाभिप्रायादन्त्या RER For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy