Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 
Catalog link: https://jainqq.org/explore/020064/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shes kailassagarsun Gyarmandir श्रीहरिभद्राचार्यकृता अनुयोगद्वारटीका. CA% A5 है नन्दी श्री अनु. व्याख्याना हारि.वृत्ती नियमः नमोऽईते ॥ प्रणिपत्य जिनवरेन्द्र त्रिदशेन्द्र नरेन्द्रपूजितं वीरम् । अनुयोगदाराणां प्रकटार्थी विवृतिमाभिधास्ये ॥ 1 ॥ प्रकान्तोऽयमई- उशाद ॥ 1 ॥ द्वचनानुयोगः, अयं च परमपदप्राप्तिहेतुत्वाच्छेयोभूतो वर्त्तते, श्रेयांसि बहुविघ्नानि भवन्ति, तथा चोक्तम्-"श्रेयांसि बहुविघ्नानि भवन्ती" त्यादि । विधिः श्लोकः, अतोऽस्य प्रारम्भ एव विघ्नविनाकोपशान्तये मङ्गलाधिकारे नन्दिः प्रतिपादितः, साम्प्रतमनुयोगद्वाराध्ययनमारभ्यते, अथास्यानुयोगद्वाराध्ययनस्य कोऽभिसंबंध ? इति, उच्यते, इहाईद्वचनानुयोगस्य प्रकान्तत्वात्तस्य चानुयोगद्वारमन्तरेण प्रतिपादयितुमशक्यत्वादनुयोगद्वाराणां ॥ च साकल्यतोऽपि प्रायः प्रत्याध्ययनमुपयोगित्वानन्यध्ययनव्याख्यानसमनन्तरमेवानुयोगद्वाराध्ययनावकाश इत्यमभिसंबंधः, तदनेन सम्बन्धेना 'यातमिदमनुयोगद्वाराध्ययन, अस्य चाध्ययनान्तरत्वात् साकल्यतोऽपि प्रायः सकलाभ्ययनव्यापकत्वान्महार्थत्वाकचादावेब मङ्गलशब्दाभिधान पूर्वकमुपन्यासमुपदर्शयता प्रन्थकारेणेदमभ्यधायि 'णाणं पंचविहं पण्णत्त' मित्यादि,(1-1)अत्राह-इह मङ्गलाधिकारे नन्दिः प्रतिपादित एव, 8 वतश्चानर्थक एव अस्य सूत्रस्योपन्यास इति, अत्रोच्यते, नैतदेवं, अस्याक्षेपस्य चाध्ययनान्तरत्वादित्यादिनवानवकाशत्वात् , अनियमप्रदर्शनार्थत्वाच्च तथाहि-नायं नियमो नन्द्यध्ययनानुयोगमन्तरेणास्यानुयोगो न कर्त्तव्य इति, यदा यदा च क्रियत तदा सार्थक एवं इति, यथोक्तोपन्यासम्तु ॥ 1 ॥ | प्रायोवृत्त्यपेक्षयाऽनवद्य एव, अन्ये तु व्याचक्षते-कश्चिदाचार्य देशजातिषट्त्रिंशद्गुणालंकृतं कश्चिद्विनेय; सविनयमुक्तवान्-भगवन् ! अनुयोगद्वारप्ररूपणया मे क्रियतामनुप्रहः, ततस्तमसावाचार्यो योग्यमधिगम्य अव्यवच्छित्तयेऽनुयोगद्वारासपणायां प्रवर्तमानो विघ्नविनायकोपशान्तये आ श्रीकलाससागररारि ज्ञानमन्दिर AAS For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुमा भावमङ्गलाधिकारे इदमुपन्यस्तवान्--'णाण' मित्यादि, अस्य सूत्रस्य समुदायार्थोऽवयवार्थश्च नन्द्यध्ययनटीकायां प्रपञ्चतः प्रतिपादित 31 हारि.वृत्तौ है *एवेति नेह प्रतिपाद्यत इति । 'तत्थ' इत्यादि, (2-3) तत्र-तस्मिन् ज्ञानपञ्चके चत्वारि ज्ञानानि-मत्यवधिमन:पर्यायकेवलाख्यानि, किं.लव्याख्याना डीव्यवहारनयाभिप्रायतः साक्षादसंव्यवहार्यत्वात्स्थाप्यानीव स्थाप्यानि, यतश्चवमतः स्थापनीयानि, तिष्ठतु तावत् न तेरिहाधिकारः, अथवा नियमः ॥ 2 ॥ स्वरूपप्रतिपादनेऽप्यसमर्थत्वात्स्थाप्यानि, इह चानुयोगद्वारप्रक्रमेऽनुपयोगित्वात्स्थापनीयानि, अथवा स्थाप्यानि सन्यासिकानि. naIFI उद्दशादि तेषामिहानुयोगः, पुनर्विवृणोति-स्थापनीयानीत्यर्थः, यतश्चैवमतः 'नो उहिस्सन्ती' त्यादि, नो उद्दिश्यन्ते नो समुद्दिश्यन्ते नो अनुज्ञायते, तत्र - विधिः त्वयेदमध्ययनं पठितव्यमित्युद्देशः 1 तदेवाहीनादिलक्षणोपेतं पठित्वा गुरोनिवेदयति, तत्रैवंविधं स्थिरपरिचितं कुर्विति समनुज्ञा समुद्देशः |2 तथा कृत्वा गुरोनिवेदिते प्रन्थधारणं शिष्याध्यापनं च कुर्विति अनुज्ञा 3 ' सुयणाणस्से' त्यादि, इह श्रुतमानस्य स्वपरप्रकाशकत्वाद् गुर्वादेरायत्तत्वाच्च किन्तूरेशः समुहेशः अनुज्ञा अनुयोगश्च प्रवर्त्तत इति, संक्षेपेणोद्देशादीनामर्थ:कथित एव । अधुना शिष्यजनानुप्रहार्थ विस्तरेण कथ्यते-तत्थ आयारादिअंगस्स उत्तरायणादिकालियसुयखंधस्स य उववाइयादिउक्कालियरवंगझयणस्स य इमो उद्देसणविही, पुव्वं सज्झायं । पट्टवेत्ता ततो सुयगाही विण्णत्तिं करेइ-इच्छाकारेण अमुगं मे सुयमुरिसह, ततो गुरू इच्छामोत्ति भणति, तओ सुयगाही बंदणयं देइ, पढमं 1, मतमो गुरू उठ्ठित्ता चेइए वंदै, ततो वंदियपरचुट्ठियसुयग्गाहीं वामपासे ठवेत्ता जोगुक्खेवुस्सग सगवीसुस्सासकालियं करेइ, ततो उस्सरित4. कट्टितचउवीसस्थओ तहडिओ चेव पंचनमोक्कारं तिण्णि वारं उच्चारेत्ता 'नाणं पंचविहं पण्णत्त' मित्यादि उद्देसनन्दी कट्टर, | तीसे य अंते भणादि-इमं पुण पट्ठवणं पडुच्च इमस्स साधुस्स इमं अंग सुयखंध अझयणं वा उहिस्सामि, अहंकारवज्जणत्थं भणादि-खमास। मणाणं हत्थेणं सुत्तेणं अत्येण तदुभएणं च उद्दिडं, नंतरं सीसो इच्छामोति भणिता वंदणं देइ, बितियं, ततो उछितो भणादि-संदिसह किं ASSESSAECSEX C For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राअनु मणामो 1, ततो गुरू भणादि-वंदित्ता पवेयसुत्ति, ततो सीसो इच्छामोत्ति भणित्ता वंदणगं देइ, तैयं, सीसो पुण उद्वितो भणादि-तुम्हहिं मे । उद्देशादि हारि.वृत्ती । अमुगं सुयमुहि इच्छामि अणुसाह, ततो गुरू भणति-जोगं करेहिति, एवं संदिट्ठो इच्छामोत्ति भणित्ता वंदणं देइ चउत्थयं, एत्थंतरे णमोकार- विधिः लापरो गुरुं पदक्खिणेइ, पदक्खिणित्ता पुरओ ठिच्चा भणादि-तुम्हेहिं मे अमुगं सुतमुडिं, ततो गुरुणा जोगं करेहित्ति संदिहो तओ इच्छामोत्ति । भणित्ता वंदित्ता य पदक्खिणं करेइ, एवं तैयवारंपि, एते य ततोऽवि वंदणा एकं चेव वंदणट्ठाणं, तैयपदक्विणंते य गुरुस्सो चिट्ठइ, | ताहे गुरू निसीदति, निसण्णयस्स य गुरुणो पुरओ अद्धावणयकाओ भणति-तुम्भं पवेदितं संदिसह साहूर्ण पवेदामिति, ततो गुरू भणाति-पवेदिहित्ति, ततो इच्छामोत्ति भणित्ता पंचमं वंदणगं देइ, वंदियपच्चुट्टितो य कयपंचणमोकारो cha8 वंदणयं देइ, पुणो य बंदियपच्चुडिओ तुम्भं पवेदितं साहूणं पवेदितं संदिसह करेमि उस्सग्गं, ततोणं गुरू भणति-करेहि, ताहे चंदणयं देइ सत्तमयं । / | एते च सुतपच्चया सत्त वंदणगा । ततो वंदियपच्चुट्टितो भणति-अमुगस्स सुयस्स उदिसावणं करोमि उस्सग्गं अन्नत्थ ऊससिएणं जाव वोसि-5 रामित्ति, ततो सत्तावीसुस्सासकालं ठिच्चा लोगस्स उज्जोअगरं चिंतित्ता उस्सारित्ता भणादि-णमो अरहंताणंति, लोयस्साजोअगरं कड्डित्ता है । सुयसमत्वउद्देसकिरियतणओ अन्ने फेट्टावंदणयं देइ, जं पुण वंदणगं देति तं न सुतपच्चतं, गुरूवकारित्ति विणयपडिवत्तिओ अट्ठमं वंदणं देति। |एवं अंगादिसुं समुद्देसेऽवि, णवरं पवेदिते गुरू भणति-चिरपरिजिनं करेहित्ति, गंदी य ण कडिज्जति, जोगुक्खेवुस्सग्गो य ण कीरै, ण यडू । पदक्खिणं तो वारे करिज्जति, जेण णिसण्णो गुरू समुद्दिसति, एवं अंगादिसु अणुण्णाए जहा उद्देसे तहा सव्वं कज्जति, णवरं पवेदिते गुरू भणति-सम्मं धारय अण्णेसिं च पवेयसुत्ति, जोगुक्खेवुस्सग्गो ण य भवति, एवं आवस्सगादिसु पइण्णगेसु य तंदुलवेयालियादिसु एसेव 4aa ॥ 3 ॥ विही, णवरं समझाओ ण पढविज्जइ, जोगुक्लेवउस्सगो ण कीरै, एवं सामादियादिसुवि अज्झयणेसु उद्देसएमु य उदिसमाणेसु चीवंदणपद OM545554 For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8/ उद्देशादि विधिः 29% श्री अशुभ क्खिणादिविसेसकिरियावज्जिया सत्त चेव वंदणगा पुवकम्मेणेव भवंति, जया पुण अणुओगो अणुण्णविज्जति तदा इमो विही-पसत्थेसु हारि.वृत्तीत तिहीकरणमुहुत्तणक्खत्तेसु पसत्थे य खेत्ते जिणाययणादौ भूमी पमजित्ता दो फिसिजाओ कीरति, एका गुरुणो बितिया अक्खाणंति, तओ चरिमकाले पवेदिते णिसज्जाए णिमण्णा गुरू अहजाउवगरणोडिओ सीमो ततो दोवि ते गुरू सीसो य मुहपोचियं पडिलेहिन्ति, तओ सीसो ॥ 4 ॥ बारसावत्तगं वंदणगं दाउं भणति-संदिसह सज्झायं पट्टवेमि, तओ दुययावि सज्मायं पट्टवेंति, ततो पट्ठविते गुरू णिसीदति, ततो सीसो बारसा । वत्तेण वंदति, ततो दोवि उद्वेत्ता अणुओर्ग पट्टति, ततो पट्ठविते गुरू पिआसीदति, ततो सीसो बारसावत्तेण वंदति, वंदिते गुरुणा अक्खामंतणे कते गुरू निसज्जाओ उडेति, ततो निसज्जं पुरओ काउं अधीयसुयं सी वामपासे ठवेत्ता चेतिए वंदति, समत्ते चेइयवंबणे गुरू ठितो चेव णमोकारं कडित्ता णंदि कट्टति, तीसे य अन्ते भणति-मस्स साहुस्स अणुओर्ग अणुजाणामि खमासमणाणं हत्थेणं दब्वगुणपज्जवेहिं अपुण्णाओ, ततो सीसो वदणगं देइ, उद्वितो भणति-संदिसह किं भणामो?, तओ गुरू भणति-वंदणं दाउं पवेदेह, ततो वंदति, वंदित्ता हितो भणति तुमहिं मे अणुजोगो अणुण्णाओ, इच्छामो अणुसडिं, ततो गुरू भणति-सम्मं धारय अण्णेसिं च पवेदय, ततो वंदति, वंदिता गुरुं पदक्खि णेति, एवं ततो वारे, ताहे गुरू निसज्जाए णिसीयति, ताहे सीसो पुरओ ठितो भण्णति-तुब्भं पवेदितं संदिसह साहूणं पवेदयामि, एवं शेष प्राग्वत् । ततो उस्सग्गस्संते वंदेत्ता सीसो गुसं सह निसज्जाए पदक्खिणीकरेति, वंदेइ य, एवं ततो वारा, ताहे उढेत्ता गुरुस दाहिणभुयासणे णिसीवति, ततो से गुरू गुरुपरंपरागए मंतपए कहेति ततो वारा, ततो वड्डतियातो ततो अक्खमुट्ठीतो गंधसहियातो देति, ताहे गुरू निसज्जाओ उडेड, सीसो तत्थ निसीदति, ताहे सह गुरुणा अहासण्णिआहता साहू वंदणं देति, ताहे सोऽवि निसज्जाठिओ अणुओगी 'णाणं पंचविहं पण्यात्त' मित्यादि सुत्त कति, kar3इत्ता जहासत्ति वक्खाणं करेति, वक्खाणे य कते साहूणं वंदणं देति, वाहे सो उडेइ, Nise 84196464 SACARS // 4 // +5 For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु लज्जाओ, पुणो गुरू चेव तत्थ निसीयति, तओ अणुओगविसज्जणत्थं काउस्सगं करेंति कालस्स य पडिकमंति, ततो अणुण्णायाणुओगो साहू आवश्यकहारि.वृत्ती निरुद्धं पवेदेति । एवमेते उद्देशादयः श्रुतज्ञानस्यैव प्रवर्त्तन्ते, न शेषज्ञानानामिति, न चेहोद्देशादिमिरधिकारः, किं तर्हि ? , अनुयोगेन, | निक्षेपाः ॥ 5 ॥ | कस्यैव प्रकान्तत्वादिति, 'जति सुतणाणस्से' त्यादि ( 3-6) (4-6) (5-7 ) सर्व निगदसिद्धं यावत् ' इमं पुण पट्ठवण पडुच । | आवस्सगस्साणुओगोत्ति, नवरमिमा पुनराधिकृतां प्रस्थापना प्रतीत्य, प्रारम्भप्रस्थापनामेनामाश्रित्यावश्यकस्य, अवश्य क्रियानुष्ठानादावश्यक तस्यानुयोग:- अर्थकथनविधिस्तेनाधिकार इत्यर्थः, इहानुयोगस्य प्रक्रान्तत्वात्तद्गतवक्तव्यतालम्बनायाः खल्वस्या द्वारगाथायाः प्रस्तावः, ला तयथा-'णिक्खेवेगट्ठ निरुत्ति विही पवित्ती य केण वा कस्स । तद्दार भेद लक्खण तदरिहपारसा य सुत्तत्थो ॥ 1 ॥ अस्याः समुदायार्थमव-16 यवार्थ च प्रन्थान्तरे स्वस्थान एव व्याख्यास्यामः, अत्र तु कस्येति द्वारे ऽइमं पुण पट्ठवर्ण पडुच्च आवस्सगस्स अणुओगोत्ति सूत्रनिपातः, 'जै आवस्सगस्से त्यादि, (6-9) प्रश्नसूत्र,निर्वचनसूत्रं चोत्तानार्थमेव । नवरमाह चोदक:-इहावश्यक किमग किमङ्गानीत्यादिप्रश्न&सूत्रस्यानवकाश एव, नन्द्यनुयागादेवावगतत्वात्, तथाहि-तत्रावश्यकमनंगप्रविष्टभुताधिकार एवं व्याख्यातं, तथेहाप्यङ्गबाटोत्कालि कादिक्रमेणैव आवश्यकस्योद्देशादीनां प्रतिपादितत्वादिति, अत्रोच्यते, यत्तावदुक्तं 'नन्द्यनुयोगादेवावगतत्वा' दिति तदयुक्तं, यतो नायं नियमोऽवश्यमेव नन्दिरादौ व्याख्येयः, कुतो गम्यत इति चेत्, अधिकृतसूत्रोपन्यासान्यथानुपपत्तेः, इदमेव सूत्रं ज्ञापकमनियमस्येति, मङ्गलार्थमवश्यं । व्याख्येय इति चेत् न, ज्ञानपंचकाभिधानमात्रस्यैव मङ्गलत्वात् । यञ्चोक्तं 'इहाप्यनमाप्रविष्टोत्कालिकादिक्रमेणैवाऽऽवश्यकस्योद्देशादयः प्रतिपादिता' इति, एतदपि न बाधकमन्यार्थत्वात् , इहाङ्गप्रविष्टादिभेदभिन्नस्य श्रुतस्योद्देशादयः प्रवर्तन्ते इति ज्ञापनार्थमेतदित्यन्यार्थता, अन्ये तु व्याचक्षते-चारित्र्यपि भिन्नकर्मक्षयोपशमजन्यत्वात् ज्ञानस्यानाभोगबहुलो भवति माषतुषवत् सोऽपि प्रज्ञापनीय एवेति दर्शनार्थ ॥ SPORORSCOCCOLAGAN AURANGABA // 5 // 6 For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु0का । इहाधिकृतानुयोगविषयाकृतशास्त्रनाम आवश्यकश्रुतस्कन्धाध्ययनानि, नाम च यथार्थादिभेदात् त्रिविधं, तद्यथा-यथार्थमयथार्थमर्थशून्यं च, तत्र काआवश्यक हारि.वृत्ती यथार्थ प्रदीपादि अयथार्थ पलाशादि अर्थशून्यं डित्यादि, तत्र यथार्थ शास्त्राभिधानमिष्यते, तत्रैव समुदायार्थपरिसमाप्तः, यत एवमतस्तन्निरू निक्षेपाः पयन्नाह- तम्हा आवस्सय' इत्यादि, (7-10 ) तस्मादावश्यकं निक्षेपस्यामीत्यादि उपन्याससूत्रं प्रकटार्थमेव, चोदकस्त्वाह-'खंधो नियमझयणा अज्झयणावि य ण खंधवैरित्ता । तम्हा ण दोवि गेझा अण्णतरं गेण्ह चउदेति ॥ 1 ॥ ' आचार्यस्त्वाह-'खंधोत्ति सत्थनामं तस्स य सत्थस्स भेद अझयणा । फुड भिण्णत्था एवं दोण्ह गहे भणति तो सूरी ॥ 1 ॥ साम्प्रतं यदुक्तं 'आवश्यकं निक्षेपस्यामी' त्यादि, तत्र जघन्यतो निक्षेपभेदनियमनायाह-'जत्थ' गाहा (1-10 ) व्याख्या-यत्र जीवादी वस्तुनि यं जानीयात् , के -निक्षेपं, न्यासमित्यर्थः, यत्तदो। नित्याभिसंबंधात् तन्निक्षिपेत् निरवशेष-समयं, यत्रापि च न जानीयात्सम निक्षेपजालं 'चतुष्क' नामादि भावान्तं निक्षिपेत् तत्र, यस्माद् व्यापकं नामादिचतुष्टयमिति गाथार्थ्ः। -से कि तमित्यादि ( 8-10) प्रश्नसूत्रं, अत्र 'से' शब्दो मागधदेशीप्रसिद्धः अथशब्दार्थे वर्तते, अथशब्दश्च वाक्योपन्यासार्थ:- तथा चोक्तं 'अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासार्थप्रतिवचनसमुच्चयेषु, किमिति परिप्रश्ने, तदिति सर्वनाम पूर्वप्रक्रान्तावमर्शि, अतोऽयं समुदायार्थ:-अथ किं तदावश्यक ?, एवं प्रश्ने सति आचार्यः शिष्यवचनानुरोधेनादराधानार्थ प्रत्युच्चार्य निर्दिशति। अवश्यकर्त्तव्यमावश्यकं, अथवा गुणानामावश्यमात्मानं करोतीत्यावश्यकं यथा अंतं करोतीत्यंतकः, प्राकृतशैल्या वा 'वस निवास' इति गुणशून्यमात्मानमावासयति गुणैरित्यावास, चतुर्विध प्रज्ञप्तं-चतस्रो विधा अस्येति चतुर्विध प्रज्ञप्त-प्ररूपितं अर्थतस्तीर्थकाद्भिःसूत्रतो गणधरैः, तद्यथा-नामावश्यकमित्यादि, 'से कि त' मित्यादि (9-11) तत्र नाम अभिधानं नाम च तदावश्यकं च नामावश्यक, आवश्यकाभिधानमित्यर्थः, इह नाम्न इदं लक्षणं 'यद्वस्तुनोऽभिधानं स्थिवमन्यार्थे वदनिरपेक्षम् । पर्यायानभिधेयं च नाम यादृच्छिक च तथा ॥ 1 ॥ यस्य वस्तुनः 'Na'miti For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु0 | वाक्यालकारे जीवस्य वा यावत्तदुभयानां चावश्यकमिति नाम क्रियते 'सेत्त' मित्यादि, तदेतन्नामावश्यकमिति समुदायार्थः, अवयवार्थ ईणावश्यकहारि.वृत्तौ 4 स्त्वयं-'आवस्मयंति नाम कोई कासति जहिच्छिया कुणति । दीसइ लोए एवं जह साहिग देवदत्तादी ॥ 1 / / अज्जीवेसुवि केसुवि आवास । निक्षेपाः भणति एगदव्वं तु । जह अश्चित्तदुममिण भणति सप्पस्स आवासं ॥ 2 ॥ जीवाण बहूण जहा भणंति अगणिं तु मूसगावासं । अज्जीवाविहु बहवो जह आवासं तु सौणिस्स ॥ 3 ॥ उभयं जीवाजीवा तण्णिफण्णं भणंति आवासं । जह राइणावासं देवावासं विमाण वा ॥ 4 ॥ समुदाएणुभयाणं कप्पावासं भणंति इंदस्स । नगरनिवासावास गामावासं च इञ्चादि । / 5 / / 'से किं' तमित्यादि (10-12) तत्र स्थाप्यत । इति स्थापना स्थापना चावश्यकं चेति स्थापनावश्यकं, आवश्यकवतः स्थापनेत्यर्थः, स्थापनालक्षणं चेद- यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च त्त्क्र्न्निः। लेप्यादि कर्म तत्स्थापनेति क्रियतेऽल्पकालं च ॥ 1 ॥ यत् 'ण' मिति वाक्यालङ्कारे काष्ठकर्मणि वा यावदावश्यकमिति स्थापना स्थाप्यते, | 'सेत' मित्यादि, तदेतत्स्थापनाऽऽवश्यकमिति समुदायार्थः, अवयवार्थस्त्वयं-'आवस्सय करेन्तो ठवणाए जं ठविजए साहू । तं तह ठवणांई वास भण्णति साहेजिमेहिं तु ॥ 1 ॥ ' काष्ठ कर्म काष्ठकर्म तच्च कट्टिमं तस्मिन् , चित्रकर्म प्रतीत, पुस्तकर्म धीउल्लिकादि वस्त्रपल्लव समुत्थ वा संपुटकं मध्यवर्तिकालेख्यं वा पत्रच्छेदनिप्फणं वा, उक्तं च-'धीउल्लिगादि वेल्लियकम्मादिनिव्वत्तियं च जाणाहि । संपुडगवत्ति लिहियं पत्तच्छेज्जे य पोत्थंति ॥ 1॥'लेप्य्क्र्म् प्रतीतं, प्रन्थिसमुदायजं पुष्पमालावत् जालिकावद्वा, निवर्तयन्ति च केचिदतिशयनैपुण्याआन्वितास्तत्राप्यावश्यकवन्तं साधुमित्येवं वेष्टिमादिष्वपि भावनीय, तत्र वेष्टिमं वेष्टनकसंभवमानन्दपुरे पूरकवत, कलाकुशलभावतो वा* कश्चिद् वखवष्टनेन चावश्यकक्रियायुक्तं यतिमवस्थापयति परिम-भरिमं सगर्भरीतिकादिभृतप्रतिमादिवत् , संघातिमं कंचुकवत्, अक्ष:-चन्दनकः ॥ 7 ॥ वराटक:-कपर्दकः, एतेषु एको वा आवश्यकक्रियावान् अनेके वा तद्वतः सद्भावस्थापनाया वा असद्भावस्थापनया वा, तत्र तदाकारवती सद्भाव-16 For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुमा स्थापना अतदाकारवती चासद्भावस्थापनेति, उक्तं च-"अक्खे वराडए वा कहे पोत्थे व चित्तकम्मे वा । सब्भावमसम्भावं ठवणाकायं 3 आवश्यकहारि.वृत्तीलावियाणाहि ॥ 1 ॥ लेप्पगहत्थी हस्थित्ति एस सम्भाविया भवे ठवणा । होइ असम्भावे पुण हस्थिति निराकिती अक्खो ॥ 2 ॥ ' आव निक्षेपाः ॥ 8 ॥ श्यकमिति क्रियाक्रियावतोरभेदात्तद्वानत्र गृह्यते, स्थापना स्थाप्यते-स्थापना क्रियते 'से त' मित्यादि, तदेतत्स्थापनाऽऽवश्यकं । साम्प्रतं नामस्थापनयोरभेदाशकापोहायद सूत्रं 'नामठवणाण' मित्यादि, (11-15 ) कः प्रतिविशेषो नामस्थापनयोरिति समासार्थः । आक्षेपपरि। हारलक्षणो विस्तरार्थस्त्वयं-'भावरहितम्मि दव्वे णामढवणाओ दोवि अविसिट्ठा । इतरेतरं पडुच्चा किह व विसेसो भवे तासि ॥ 1 ॥ कालकतोऽत्थ विसेसो णाम ता धरति जाव तं दव्वं । ठवणा दुहा य इतरा यावकहा इत्तरा इणमो ॥ 2 ॥ इह जो ठवणिंदकओ अक्खो सो पुण ठविज्जए राया। एवित्तर आवकहा कलसादी जा बिमाणेसु ॥ 3 ॥ अहव विसेसो भण्णति अभिधाणं वत्थुणो णिरागारं । ठवणाओ आगारो सोवि य णामस्स णिरवेक्खो ॥ 4 ॥ से किं त' मित्यादि, (12-14) तत्र द्रवति-गच्छति तांस्तान् पर्यायानिति द्रव्य, द्रव्यं च । तदावश्यकं च द्रव्यावश्यकं, भावावश्यककारणमित्यर्थः, द्रव्यलक्षणं चेदं- 'भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद्रव्यं । तत्त्वज्ञैः सचतनाचेतनं कथितम् ॥ 1 ॥ इह चावश्यकशब्देन प्रशस्तभावाधिष्ठिता देहादय एवोच्यते, तद्विकलास्तु त एव द्रव्यावश्यकमिति, उक्तं च-"देहागमकिरियाओ दव्वावासं भणंति सव्वण्णू । भावाभावत्तणओ व्वजितं भावरहितं वा ॥ 1 ॥ ' विवक्षया विवक्षितभाव रहित एव देहो गृह्यते, जावो न सामान्यतो, भावशून्यत्वानुपपत्तेरलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, द्रव्यावश्यकं द्विविधं प्रज्ञप्त, तद्यथा-आगमत:&आआगममाश्रित्य नोआगमतश्च, नोशब्दार्थ यथाऽवसरमेव वक्ष्यामः, चशब्दो द्वयोरपि तुल्यपक्षतोद्भावनाए~ / 'से किं त' मित्यादि, ॥ 8 ॥ (13-14) आगमतो द्रव्यावश्यकं 'जस्स ण' मित्यादि, यस्य कस्यचित् 'ण' मिति वाक्यालङ्कारे आवश्यकमित्येतत्पदं, इह चाधिकृत For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir द्रव्यावश्यकाधिकारः 414 श्रीअनु: पक्षालम्बन शास्त्रमभिगृह्यते, शिक्षितं भवति, स तत्र वाचनादिभिर्वर्तमानोऽपि द्रव्यावश्यकमिति क्रिया, अत्र च 'सुपां लुगि' त्यादिना छंदास हारि.वृत्ती एन(इति)शिक्षितमित्यपि भवति, तत्र शिक्षितमित्यंतं नीतमधीतमित्यर्थः, स्थितमिति चेतसि स्थितं न प्रच्युतामितियावत् , जितमिति परिपार्टी । | कुर्वतो द्रुतमागच्छतीत्यर्थः, मितमिति वर्णादिभिः परिसंख्यातमिति हृदयं, परिजितामिति सर्वतो जितं परिजितं, परावर्त्तनां कुर्वतो य्दुत्क्र्मे॥9॥ णाप्यागच्छतीत्यभिप्रायः, नाम्ना समं नामसमं, नाम-अभिधानं, एतदुक्तं भवति-स्वनामवत् शिक्षितादिगुणोपेतमिति, घोषा-उदात्तादयः वाचनाचार्याभिहितघोषैः समं घोषसम, अक्षरन्यून हीनाक्षरं न हीनाक्षरमहीनाक्षरं, अधिकाक्षरं नाधिकाक्षरमनत्यक्षरमिति, विपर्यलास्तरत्नमालागतरत्नानीव न व्याविद्धानि अक्षराणि यस्मिंस्तदव्याविद्धाक्षरं, उपलाकुलभूमिलाङ्गलवन्न स्खलितमस्खलितं, न मिलितममिलित 8 असदृशधान्यमेलकवत् न विपर्यस्तपदवाक्यमन्थामत्यर्थः, असंसक्तपदवाक्यविच्छेदं चेति, अनेकशास्त्रग्रन्थसंकरात् अस्थानछिन्नग्रन्थनाद्वा न व्यत्याऽऽडित कोलिकपायसवत् भेरीकथावत्यष्यत्यानेडितं, अस्थानाछिन्नमन्थनेन व्यत्यामेडितं यथा 'प्राप्तराज्यस्य रामस्य राक्षसा । निधनं गते' त्यादि, प्रतिपूर्ण ग्रंथतोऽर्थतश्च, तत्र ग्रन्थतो मात्रादिभिर्यत्प्रतिनियतप्रमाणं छंदसा वा नियतमानमिति, अर्थतः परिपूर्ण नाम । न साकांक्षमव्यापकं स्वतंत्रं चेति, उदात्तादिघोषाविकलं परिपूर्णघोषं, आह-घोषसमभित्युक्तं ततोऽस्य को विशेषः ? इति, उच्यते, | घोषसममिति शिक्षितमधिकृत्योक्तं प्रतिपूर्णघोष तूचार्यमाणं गृह्यत इत्ययं विशेषः, कंठश्चउठी कंठोष्ठं प्राण्यङ्गत्वादेकवद्भावस्तेन विप्रमुक्तमिति विग्रहः, नाव्यक्तबालमूकभाषितवत् , वाचनया उपगतं गुरुवाचनया हेतुभूतयाऽवाप्त, न कर्णाघाटकेन शिक्षितमित्यर्थः, पुस्तकाद्वा अधीतमिति, स इति सत्त्वः 'ण' मिति वाक्यालङ्कारे तत्राऽऽवश्यके वाचनया प्रतिप्रश्नेन परावर्त्तनेन धर्मकथया वर्तमानो द्रव्यावश्यकमिति वाक्यशेषः नानुप्रेक्षया व्यावृतो द्रव्यावश्यकं, कस्माद् ?, अनुपयोगो द्रव्य' मिति कृत्वा, अनुप्रेक्षया तु तदभावः, तत्र ग्रन्धतो शिष्याऽध्यापनं वाचना ॥ 9 ॥ For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुमा अनवगतार्थादौ गुरुं प्रति प्रश्नः प्रतिप्रश्नः प्रन्थस्य पुनः पुनरभ्यसनं परावर्तनं अहिंसालक्षणधर्मान्वाख्यानं धर्मकथा ग्रंथार्थानुचिन्तनमनुप्रेक्षा, द्रव्यावश्यहारि.वृत्ती आह-आगमतोऽनुपयुक्तो द्रव्यावश्यकमित्येतावतैवाभिलषितार्थसिद्धेः शिक्षितादिश्रुतगुणोत्कीर्तनमनर्थकमिति, उच्यते, शिक्षितादिश्रुत-1 काधिकारः गुणकीर्तनं कुर्वन्निदं ज्ञापयति यथेह सकलदोषविप्रमुक्तमपि श्रुतं निगदतो द्रव्यश्रुतं भवति, द्रव्यावश्यकं च, एवं सर्व एव ईयादिक्रिया॥10॥ विशेषः अनुपयुक्तस्य विफल इति, उपयुक्तस्य तु यथा स्खलितादिदोषदुष्टमपि निगदतो भावथुतमेवमीर्यादयोऽपि क्रियाविशेषाः कर्ममला&आपगमायेति, एत्थ य अवायदसणथं हीणक्खरंमि उदाहरण-इह भरहमि रायगिह नगरं, तत्थ राया सेणिओ नाम होत्या, तस्स पुत्तो पयाणु-| सारी चउब्बिहबुद्धिसंपन्नो अभओ णाम होत्या, अण्णया तेणं कालेण तेणं समएणं समणे भगवं महावीरे इह भरहमि विहरमाणे तमि णगरे समोसरिंसु, तत्थ य बहवे सुरसिद्धविज्जाहरा धम्मसवणनिमित्तं समागञ्छिसु, ततो धम्मकहावसाणे णियणियभवणाणि गच्छंताणं एगम्स विज्जाहरस्स णहगामिणीए विग्जाए एकमक्खरं पम्हुहमासी, तओ तं वियलविज णियगभवणं गंतुमचाएन्तं मडुक इवोप्पदाणिवयमाणं सेणिए अदक्खु, ततो सो भगवंतं पुच्छिंसु, से य भगवं महावीरे अकहिंसु, तं च कहिजमाणं निसुणेत्ता सेणियपुत्ते अभए विज्जाहरं एवं वयासी-जै मम सामण्णसिद्धिं करेसि ततोऽहं ते अक्खरं लंभामि पयाणुसारितणओ, से य कहिंसु, ततो से अभए तमक्खरं लभिंसु, लभित्ता य बिज्जाहरस्स काहिंसु, ततो से य पुण्णविज्जो तीए विजाए अभयस्स साहणावायं कहेत्ता णियगभवणं गमिसुत्ति, एस दिढतो, अयमत्थोवणओ-जहा तस्स विज्जाहरस्स हीणक्खरदोसेणं णहगमणमेव पम्हुहमासी, तमि य अहंते विहला विज्जा, एवं हीनाक्षरेऽर्थभेदोऽर्थभेदात् क्रियाभेदादयस्ततो मोक्षाभावस्तदभावे च दीक्षावैय_मिति अहियक्खरंमि उदाहरणं-पाटलिपुते णयरे चंदगुत्तपुत्तस्स बिंदुसारस्स पुत्तो ॥ 10 ॥ |असोगो नाम राया, तस्स असोगम्स पुच्चो कुणालो नाम, उज्जेणी से कुमारभोत्तीए दिण्णा, मा खुडू, अण्णता तस्स रण्णो निवेदितं-जहा कुमारो A 456 For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु साइरेगट्ठवासो जाओत्ति, ताहे रण्णा सयमेव लेहो लिहिओ जहाऽहीयतु कुमारो, कुमारस्स य मादीसव्वक्कीए रण्णा पासट्टियाए तत्थ द्रव्यावश्यहारि.वृत्ती पच्छण्णो बिन्दू पाडिओ, रण्णा अवाइय मुद्दित्ता उज्जेणी पेसिओ, वाइओ, वायगा पुच्छिया-किं लिहियं?, ते णेच्छंति कहिउं, ताहे कुमारेण 1काधिकार सयमेव वाइओ, चिंतिय चणे-अम्हं मोरियवंसियाणं अपडिहया आणाओ, कहमहं अप्पणो पिउणो आणं भंजामि?, तओ अणेण तत्तसलागाए अच्छीणि अंजियाणि, ताहे रण्णा णायं, परितप्पित्ता उज्जेणी अण्णस्स कुमारस्स दिण्णा, तस्सवि कुमारस्स अण्णो गामो दिण्णो, अण्णया तस्स कुणालस्स अंधयस्स पुत्तो जाओ, णामं च से कयं संपती, सो अंधयो कुणालो गंधब्वे अतीवकुशलो, अण्णया य अण्णायो उज्जेणीए लगायतो हिंडइ, तत्थ रण्णो निवेदियं जहा एरिसो सो गंधव्वि जो अंधल ओत्ति, तओ रण्णा भणियं-आणेहत्ति, ताहे आणिओ जवणिय तरिओ गायति, जाहे अतीव असोगो अक्खित्तो, ताहे भणति-किं ते देमि ?, तओ एत्थ कुणालेण गीतं- 'चंदगुत्तपवोत्तो u, बिंदुसारस्स णत्तुओ । असोगसिरिणो पुत्तो, अंधो जायति कागिणिं ॥ 1 ॥ ताहे रण्णा पुच्छितं-को एस तुम? , तेण कहितं-तुभं चेव पुत्तो, ततो जवलाणियं अवसारे कंठे पपेत्तुं असुपातो कओ, भाणियं च-कं देमि, तेण भाणयं-कागणिं मे देहि, रण्णा भणियं-किं कागिणिए व तुम करि हिसि जं कागणिं जायसि, ततो अमञ्चेहिं भणियं-सामि! रायपुत्ताणं रज्जं कागणि भण्णति, रण्णा भाणियं-कि तुम काहिसि रज्जणं ?, कुणालेण भणिय-मम पुत्तो अत्थि संपतीणाम कुमारो, तओ से दिण्णं रज्ज, सो चेव उवणओ णवरमहियक्खरेणंति अभिलावो कायव्वो, अहवा भावाहिए लोकय इमं अक्खाणयं-कामियसरस्स तीरे य बंजुलरुको महतिमहालओ, तत्थ किर रुक्खे अवलग्गिउं जो सरे पडति सो जै तिरिक्खजोणिओ तो मणुस्सो होति, अह मणुस्सो पडनि ततो देवो होति, अहो पुणो बीयं वारं पडति तो पुण सोचेव । IN ॥ 11 य होइ, तत्थ वाणरो सपत्तिओ ओयरति पतिदिणं पाणितं पातुं, अण्णया पाणिपियणट्ठाए आगतो संतो वंजुलरुक्खाओ मणुस्सिस्थिमिहु For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsun Gyarmandir श्रीअनुशाणगं कामसरे पडितं, ततो तं देवमिहुणगइ जायं पेच्छति, तओ वाणरो सपत्तिओ संपहारेति जहा रुख अवलग्गितुं सरे पडामो जा देव-13द्रव्यावश्यहार.वृत्तामिहुणगं भवामो, तओ पडिताणि, उरालं माणुसजुअलं जायं, सो भणइ-पडामो जाहे देवजुयलगं भवामो, इत्थी वारेती, को जाणति मा ण काधिकारः ॥ 12 ॥ होमो देवा, पुरिसो भणति-जै ण होज्जामो किं माणुसत्तणंपि णस्सिहिति ?, तीए भणिय-को जाणइत्ति, ततो सो तीए वारिज्जमाणोऽविर |पडिओ, पुणोवि वाणरो चेव जाओ, पच्छा सा रायपुरिसेहिं गहिया, रण्णो भज्जा जाया, इतरोऽवि मोयारपहिं गहिओ खड्डुओ सिक्खा। वितो, अण्णया य ते मोयारगा रणो पुरओ पेच्छं देति, रायावि सह तीए देवीए पेच्छति, ताहे सो वाणरो देविं निज्झाएंतो अहिलसति, | लओ तीए अणुकंपाए वाणरो भणिओ-जो जहा वट्टए कालो, तं तहा सेव वाणरा! / मा वंजुलपरिभट्ठो, वाणरा ! पडणं सर ॥ 1 ॥ उपनयः पूर्ववत् , भावहीणाधितभावेवि उदाहरणं, जहा काइ अगारी पुत्तस्स गिलाणस्स हेणं तित्तकडुभेसयाई मा णं पीलेज्ज ऊणए देइ, 5 पौणति ण तेहि, आहिएहिं मरति बालो, वहाहारे । साम्प्रतमिदमेव द्रव्यावश्यकं नयनिरूप्यते, ते च मूलनया नैगमादयस्तथा चोक्तम्-'णेगम संगह ववहार उज्जुसुतो चेव होइ बोधव्वो । सद्दे य समभिरूढे एवंभूते य मूलनया ॥ 1 ॥ ' तओ 'णेगमस्से' त्यादि (14-17) नैगमस्यैकोऽनुपयुक्तो देवदत्तः आगमतः एक द्रव्यावश्यक द्वावनुपयुक्तो देवदत्तयज्ञदत्तौ आगमतो द्रव्यावश्यके त्रयः अनुपयुक्ता देवदत्तयज्ञ-द दत्तसोमदत्ताः आगमतो दून्यावश्यकानि, किं बहुना ?, यावन्तोऽनुपयुक्ता देवदत्तादयस्तावत्येव तानि नेगमस्याऽऽगमतो द्रव्यावश्यकानि, एवमतीतान्यनागतानि च प्रतिपद्यत इति, नैगमस्य सामान्यविशेषाभ्युपगमप्रधानत्वात् , विशेषाणां च विवक्षितत्वात्, आह-एवं सामान्यविशेषाभ्युपगमरूपत्वात् अस्य सम्यग्दृष्टित्वप्रसङ्गः, न, परस्परतोऽत्यन्तनिरपेक्षत्वाभ्युपगमात्, उक्तं च-'दोहिवि णएहिं नीतं सत्थमुलूएण ॥ 12 ॥ तहवि मिच्छत्तं । जै सविसयप्पहाणतणेण अण्णोण्णनिरवेक्खो ॥shaa एवमेव ववहारस्सवि' एवमेव यथा नैगमस्य तथा व्यवहारस्यापि hai For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir RECE // 13 // 1 SAMAC श्रीअनुः एकः अनुपयुक्तो देवदत्तः आगमत एक द्रव्यावश्यकमित्यादि, अस्य व्यवहारनिष्ठत्वात् व्यवहारस्य च विशेषायत्तत्वात् विशेषत्र्यतिरेकेण च हैद्रव्ये नवाः हारि वृत्ती । सामान्यासिद्धेः, विशेषाभ्युपगमसाम्यादतिदेशेनैवाधिकृतनयमताभिधानलक्षणेष्टार्थसिद्धेलाघवार्थ नैगमनयमतोपन्यासानन्तरं व्यवहारनय मतोपन्यास इति । संगहस्से त्यादि, संग्रहस्यको वाऽनेके वाऽनुपयुक्तो वा अनुपयुक्ता वा आगमतो द्रव्यावश्यकं वा द्रव्यावश्यकानि वा 'से एग' त्ति । तदेकं द्रव्यावश्यक, सामान्यापेक्षया, द्रव्यावश्यकसामान्यमात्रप्रतिपादनपरत्वादस्य, सामान्यव्यतिरेकेण विशेषासिद्धेः, 'उज्जुसुत्तस्सेऽत्यादि, ऋजुसूत्रस्यैको वाऽनुपयुक्तो देवदत्तः आगमतश्च एक द्रव्यावश्यक, पृथक्त्वं नेच्छति, अयमत्र भावार्थ:- वर्तमानकालभावि आत्मीय चच्छति, तस्यैवार्थक्रियासमर्थत्वात् स्वधनवत् , अतीतानागतपरकीयानि तु नेच्छति, अतीतानागतयोविनष्टानुपपन्नत्वात् परकीयस्य च स्वकार्याप्रसाधकत्वादिति |'तिन्न्द्द्ण् सहणयाण' मित्यादि, त्रयाणां शब्दनयानां शब्दसमभिरुढेवभूतानां ज्ञः अनुपयुक्तः अवस्तु, अभाव इत्यर्थः, 'कस्मादिति कस्मात्कारणात् , यदिशः अनुपयुक्तो न भवति, कुत एतद् , उपयोगरूपत्वात ज्ञानस्य, ततश्च शोऽनुपयुक्तश्चेत्यसंभव । एव, 'seta'mityAdi, तदागमतो द्रव्यावश्यकं, आह-कोऽयमागमो नाम इति, उच्यते, ज्ञानं, कथमस्य द्रव्यत्वं, भावरूपत्वात् ज्ञानस्येति, सत्यमेतत् , किंत्वागमस्य कारणमात्मा देहः शब्दश्च, द्रव्यं च कारणमुक्तमतस्तत्कारणत्वादागम इति, कारणे कार्योपचारात् । ' से किं तं नोआगमतो इत्यादि (15-19) अथ किं तन्नोआगमतो द्रव्यावश्यक ?, नोआगमतो इत्यत्र आगमसव्वनिसेहे नोसहो अहव देसपडिसेहे । सब्वे । जह णसरीरं भव्वस्स य आगमाभावा ॥ 1 ॥ किरियागमुच्चरंतो आवास कुणति भावसुण्णोति । किरियाऽऽगमो ण होई तस्स निसेहो भवे ॥ 13 ॥ 51 देसे ॥ 2 ॥ नोआगमतो द्रव्यावश्यकं त्रिविधं प्रज्ञत. तद्यथा-ज्ञशरीरद्रव्यावश्यकं भव्यशरीरद्रव्यावश्यक शरीरभव्यशरीरव्यतिरिक्त ca181 द्रव्यावश्यकं । ' से किं त' मित्यादि (16-19) प्रश्नसूत्र, ज्ञातवानिति ज्ञः तस्य शरीरं उत्पादकालादारभ्य प्रतिक्षणं शीर्यत इति शरीरं %A5% ROADS For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुमा तदेवानुभूतभावत्वात् द्रव्यावश्यकं ज्ञशरीरद्रव्यावश्यकं । आवस्सएत्तिपदस्थाधिकारजाणगस्सेत्यादि, आवश्यकमिति यत्पदं भव्यशररि-18| नोआगम हारि.वृत्तौ त द्रव्यावश्यकं, अस्यार्थ एवार्थाधिकारः तद्गता अर्थाधिकारा वा गृह्यन्ते तस्य तेषां वा ज्ञातु: यच्छरीरकं, संज्ञायां कन् , किंभूतं ?- व्यपगत- द्रव्ये भेदाः च्युतच्यावितत्यक्तदेहं, व्यपगतम्-ओघतश्चतनापर्यायादचेतनत्वं प्रानं च्युतं-देवादिभ्यो भ्रष्टं च्यावितं-तेभ्य एवायु:क्षयेण भ्रंशितं त्य्क्त्देः-जीव्॥14॥ संसर्गसमुत्थशक्तिजनिताहारादिपरिणामप्रभवपारत्यक्तोपचयं, तत्र व्यपगतं सर्वगताऽऽत्मनः प्राकृतमपि भवति तद्विच्छित्तये कयुतं, इदमपि स्वभावत एव कैश्चिदिष्यते तद्व्यपोहाय च्यावितं, इत्थं त्यक्तोपचयमिति चैतज्जीवशरीरयोविशिष्टसम्बन्धज्ञापनार्थमिति, उक्तं च vRddhaiH"pajjAyatarapatta खीरंव कमेण जह दधित्तणं । तह चेतणपज्जायादचेयणतं ववगतंति ॥ 1 ॥ चुतमिह ठाणभट्ट देवोव्व जहा विमाणवा-1 साओ । इय जीवितचयणादिकिरियाम8 चुतं भणिमो ॥ 2 ॥ चैयंमि चावितं जं जह कप्पा संगमो सुरिंदेणं । तह चावियमिति जीवा |पलिएणाउक्खएणति ॥ 3 ॥ आहारसत्तिजणिताऽऽहारसुपरिणामजोवचयसुण्णं । भण्णइ हु चत्तदेहं देहोवरओत्ति एगट्ठा ॥ 4 ॥ एवमुक्तेन विधिना जीवेन-आत्मना विविधमनेकधा प्रकर्षेण मुक्तं जीवविप्रमुक्तं, तथा चान्यैरप्युक्तं- बंधणछेदत्तणओ आउक्खयौव्व जीवविप्प-11 जढं । विजढंति पगारेणं जीवणभावद्वितो जीवो ॥ 1 ॥ ' ततश्चेदं व्यपगतादिविशेषणकलापयुक्तं यावजीवविप्रमुक्तं ज्ञशरीरद्रव्यावश्यक। मिति गम्यते, कथं ?, यस्मादिदं शय्यागतं वा संस्तारगतं वा सिद्धशिलातलगतं वा दष्वा कश्चिदाह-अहो ! अनेन शरीरसमुच्छ्येण जिनदृष्टेन भावेन आवश्यकमित्येतत्पदमाख्यातमित्यादि, तस्मादतीतकालनयानुवृत्त्याऽतीतां वृत्तिमपेक्ष्य द्रव्यावश्यकमित्युच्यत इति क्रिया, यथा को 81 दृष्टान्त इति ?, प्रश्ननिर्वचनमाह-अयं मधुकुम्भ आसीदयं घृतकुम्भ आसीदित्यादि अक्षरगमनिका, भावार्थ उच्यते-तत्र शय्यासंस्तारको प्रतीती, सिद्धशिलातलं तु यत्र शिलातले साधवस्तपःपरिकर्मितशरीराः स्वयमेव गत्वा भक्तपरिज्ञाअनशनं प्रतिपन्नपूर्वाः pratipadyante pratipatsyante ASSAGARLSSSSSSS // 14 // For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु0 ॥ 15 ॥ चेति, क्षेत्रगुणतश्च तत्र यथाभद्रिकदेवतागुणादाराधना सिद्धिमासादयतीति, अन्ये तु व्याचक्षते-यस्मिन् शिलातले सिद्धः कश्चिदिति, गतं स्थित-16 मित्यनर्थान्तरं, अहो देन्यविस्मयामंत्रणेपु त्रिष्वपि युज्यते, तत्रानित्यं शरीरमिति दैन्ये, आवश्यकं ज्ञातमिति विस्मये. अन्य पार्श्वस्थमामंत्रयत II आमंत्रणमिति, अनेन प्रत्यक्षेण उत्पत्तिकालादारभ्य प्रतिसमयं शीर्यत इति शरीरं तदेव पुद्गलसंघातनरूपत्वात् समुच्छ्यस्तेन जिनदृष्टेन भावेन भूतपूर्वगत्या जीवितशरीरयोः कथञ्चिदभेदात् आवश्यकमित्येतत्पदमाझ्यातं सामान्यविशेषरूपेण, अन्ये तु व्याचक्षते-' आघवियं' ति प्राकृत। शैल्या छान्दसत्वाच्च गुरोः सकाशादागृहीतं, प्रज्ञापितं सामान्यतो विनेयेभ्यः, प्ररूपितं प्रतिसूत्रमर्थकथनेन, दर्शितं प्रत्युपेक्षणादिदर्शनेन, इयं । क्रिया राभिरक्षरैरुपात्ता इत्थं च क्रियत इति भावना,निदर्शितं कथश्चिदगृह्णतः परयाऽनुकम्पया निश्चयेन पुनः पुनदर्शितं, उपदर्शितं सकलनययुक्तिभिः, अन्ये त्वन्यथापि व्याचक्षते, तदलं तदुपन्यासलक्षणेन प्रयासेनेति, अतः द्रव्यावश्यकमभिधीयते, आह-आगमक्रियातीतमचेतनमिदं कथं द्रव्या4आवश्यकमभिधीयते ?, अत्रोच्यते, अतीतकालनयानुवृत्त्या, यथा को दृष्टान्त:!, तत्र दृष्टमर्थमन्तं नयतीति दृष्टान्तः, लौकिकपरीक्षकाणां यस्मि-18 नर्थे बुद्धिसाम्यं स दृष्टान्त इत्यन्ये, अयं मधुकुम्भ आसीदित्यादि, अतीतमधुघृतघटवदिति भावना । से त' मित्यादि निगमनं । 'से kiMta'mityAdi (17-21) भव्यो योग्यो दलं पात्रमिति पर्यायाः, तस्य शरीरं तदेव भाविभावाऽऽवश्यककारणत्वात् द्रव्यावश्यकं भव्यशरीर। द्रव्यावश्यकं, 'जो जीवो' त्यादि, यो जीवो योन्या-अवाच्यदेशलक्षणया जन्मत्वेन सकलनिवृत्तिलक्षणेन, अनेनामगर्भव्यवच्छेदमाह, निष्कान्तो-निर्गतोऽनेनैव शरीरसमुच्छ्येणेति पूर्ववत् , आदत्तेन-गृहीतेन, अन्ये त्वभिदधति- अत्तएणं' ति आत्मीयेन, जिनदृष्टेन भावनेत्यादि पूर्ववन् , अथवा तदावरणक्षयोपशमलक्षणेन 'सेयकाले' त्ति छान्दसत्वादागामिनि काले शिक्षिष्यते, न तावच्छिक्षते, तदेतद्भाविनी vRttimaMgakRitya 4 // 15 // भव्यशरीरद्रव्यावश्यकमित्युच्यते, यथा को दृष्टान्त इत्यादि भावितार्थ यावत 'से त' मित्यादि । 'से किं तमित्यादि (18-22)ज्ञशरीर For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir laukika श्रीअनु04 भव्यशरीराभ्यां व्यतिरिक्तं द्रव्यावश्यकमिति निरूपितशब्दार्थमेव त्रिविधं प्रज्ञप्तं, तद्यथा-लौकिकं कुप्रावचनिकं लोकोत्तरं, 'से kita'mityAdi हारि वृत्ताला(19-22)एते राजेश्वरादयः मुखधावनादि कृत्वा ततः पश्चाद्राजकुलादी गच्छीत तदेतल्लौकिकं द्रव्यावश्कमिति क्रिया, तत्र राजा-चक्रव- द्रव्याच. आदिमहामाण्डलिकान्तः ईश्वरो-युवराजा माण्डलिकोऽमात्यश्च, अन्ये तु व्याचक्षते-अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वर इति, तलवरः-परितुष्टनरपतिप्रदत्तपट्टबंधभूषित: माडम्बिक:-छिन्नमंडलाधिपः कोटुम्बिक:-कतिपयकुटुम्बप्रभुः इभ्यः-अर्थवान् , स च किल यस्य पुञ्जीकृतरत्नराश्यन्तरितो हस्त्यपि नोपलभ्यत इत्येतावताऽर्थेनेति, श्रीदेवताध्यासितसौवर्णपट्टभूपितोत्तमाङ्गः पुरज्येष्ठो वणिक, सेनापतिः- नरपतिनिरूपितोष्ट्रहस्त्यश्वरथपदातिसमुदायलक्षणायाः सेनायाः प्रभुरित्यर्थः, सार्थनायक:- 'गणिभं धरिमं मेज पारिच्छेज व दव्वजाय तु। घेणं लाभट्टीमा वाइ जो अण्णदेसं तु ॥ 1 ॥ निवबहुमओ पसिद्धो दीणाणाहाण वच्छलो पंथे । सो सत्थवाहनाम धणोब्ब लोए समुवहति ॥ 2 ॥ प्रभृतिग्रहणेन प्राकृतजनपरिग्रहः, 'कल्लं पादुप्पभाताए' इत्यादि, कल्लमिति श्वः प्रज्ञापकापेक्षमेतत् , यतः प्रज्ञापको द्वितीयायामेव प्रज्ञा । पयति, प्रादुः प्रकाशन इत्यर्थे धातुः, ततश्च प्रकाशप्रभातायां रजन्यां सुविमलायामित्यादिनोत्तरोत्तरकालभाविना विशेषणकलापेनाऽत्यतोद्यमदिवतां मानवानां तमावश्यककालमाह, 'फुल्लोत्पलकमलकोमलोन्मीलिते' इहोत्पलं पद्ममुच्यते कमलस्त्वारण्यः पशुविशेषः ततश्च फुल्लोत्पल कमलयो:--विकशितपद्मकमलयोः कोमलं-अकठोरं उन्मीलितं यस्मिन्निति समासः, अनेनारुणोदयावस्थामाह, 'अहापंडुरे पहाए' अथ आनन्तर्ये, तथा 'रक्तासोगे' त्यादि, रक्ताशोकप्रकाशकिंशुकशुकमुखगुंजार्द्धरागसदृशे, आरक्त इत्यर्थः, तथा 'कमलाकरनलिनीखण्ड ला॥16॥ बोधके' कमलाकरो-हृदादिजलाश्रयस्तस्मिन्नलिनीखण्डं तद्बोधक इत्यनेन स्थलनलिनव्यिवच्छेदमाह, यद्वा कमलाकरनलिनीखण्डयोर्भेदनेवै ग्रहण, 'उत्थिते' उद्गते सूर्ये सहस्ररश्मी-सहस्रकिरणे दिनकरे-आदित्ये तेजसा ज्वलति सति, विशेषणबहुत्वं महत्त्वाशयशुद्धयर्थ कर्त्तव्यमितिख्यापनार्थ, ESSARESSSSSSS CACAC For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sher Kailassagarsuneyarmandir श्रीअनु0 हारि.वृत्ती ॥ 17 ॥ वश्यक RAMESSAGE यत्रैते सर्व एव विशेषाः सन्ति तस्मिन्नुदिते, अज्ञातज्ञापनार्थ वा विशेषकलाप इति, 'मुहधोवणे' त्यादि, निगमनान्तं प्रायो निगदसिद्धमेव, नवरं पुष्प द्रव्या। माल्ययोरयं विशेष:-अग्रथित्तानि पुष्पाणि प्रथितं माल्य, विकशितानि वा पुष्पाण्यविकाशतानि माल्यं, आरामोद्यानयोरप्ययं विशेष:-विविधपुष्प- | जात्युपशोभितः आरामः चम्पकवनाघुपशोभितमुद्यानं । 'से किंत' मित्यादि (20-24) यदेते चरकादयः इडाज्यादेरुपलेपनादि कुर्वन्ति तदेतत्कु-14 प्रावचनिकं द्रव्यावश्यकमिति क्रिया, तत्र चरका:-धाटिभिक्षाचराः चीरिका-रध्यापतितचीरपरिधानाचीरोपकरणा इत्यन्ये, चर्मखण्डिका:चर्मपरिधानाधर्मोपकरणा इति चान्ये, भिक्षोण्डा:- भिक्षाभोजिनः सुगतशासनस्था इत्यन्ये, पाडुरङ्गाः- भौता: गीतमा:-लघुतराक्षमालाचार्चित|विचित्रपादपतनादिशिक्षाकलापवबषभकोपायत: कणभिक्षाग्राहिणः, गोवृत्तिका:-गोश्चर्यानुकारिणः, नक्तं च-गावीहि समं निग्गमपवेसठाणासणाइ य करेंति । भुजति य जह गावी तिरिक्खवासं विभावेन्ता ॥ 1 ॥ गृहधर्मा:- गृहस्थ एव श्रेयानित्यभिसंधाय तयथोक्तकारिण: धर्मसंहितापरिज्ञानवतः सभासदः, अविरुद्धाः- वैनयिका, उक्तं च- 'अविरुद्धविणयकारी देवादीण पगए भत्तीए । जह वेसियायणसुओ एवं अण्णेवि नायव्वा ॥ 1 ॥ विरुद्धा-अक्रियावादिनः, परलोकानभ्युपगमात्मवादिभ्य एव विरुद्धा इति, वृद्धाः-तापसा: प्रथमसमुत्पन्नत्वात् । प्रायो वृद्धकाल एव दीक्षाप्रतिपत्तेः श्रावका धिगवर्णाः, अन्ये तु वृद्धश्रावका इति व्याचक्षते धिग्वर्णा एव, प्रभृतिग्रहणात् पब्रिआजकादिपरिग्रहः, पाखण्डस्थाः 'कल्ल' मित्यादि पूर्ववत् 'इंद सिवेत्यादि, इन्द्रः प्रतीतः स्कन्द:- कार्तिकेयः रुद्रा:-प्रतीत: शिवो-महादेवः वैश्रवणो-यक्षनायक: देव:-सामान्य नागो-भवनवासिभेदः यक्षो-व्यन्तरः भूतः स एव मुकुन्दो-बलदेवः आर्या-प्रशान्तरूपा दुर्गा कोट्रिक्रिया-सैव म्हिस्सावारूद्धा.IN॥17॥ उपलेपसम्मार्जनावर्षणधूपपुष्पगन्धमाल्यादीनि द्रव्यावश्यकानि कुर्वन्ति, तत्रोपलेपनं-छगणादिना प्रतीतमेव सम्मार्जनं दण्डपुच्छादिना । आवर्षणं गन्धोदकादिनेति 'से-त' मित्यादि । 'जे इमे' त्ति ( 21-26 ) ये एते ' समणगुणमुक्कजोगित्ति' श्रमणा:-साधवस्तेषां गुणा: RECECRECORDARS For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुप्रावच निक लौकिक द्रव्या वश्यके श्रीअनु.11 मूलोत्तराख्याः प्राणातिपातादिविनिवृत्त्यादयः पिण्डविशुद्यादयश्च, योजनं योगः आसेवनमित्यर्थः श्रमणगुणेषु मुक्तो योगो यैस्ते तथाहारि.वृत्तौल विधाः, शेषाः अवयवाः यावत् घट्टत्ति अवयवावयविनोरभेदोपचारात् जच्चे फेनकादिना घृष्टे येषां ते घृष्टाः, तथा 'मट्ठा' तैलोदकादिना मृष्टाः ॥ 18 ॥ मतुप्लोपाद्वा मृष्टवतो मृष्टाः 'तुप्पोट्ट 'त्ति तुप्रं-स्निग्धं तुप्रा ओष्ठाः समदना वा येषां ते तुप्रौष्ठाः, शेष कण्ठ्यं, यावदुभपकालमावश्यकस्येत्येवावश्यकाय, छट्ठीविभत्तीइ भण्णइ चउत्थीति लक्षणात् , प्रतिक्रमणायोपतिष्ठन्ते तदेतत् द्रव्यावश्यक, भावशून्यत्वादभिप्रेतफलाभावाच्च, एत्थ उदाहरणं- ' वसंतरं नगरं, तत्थ गच्छो अगीयत्थसंविग्गो भविय विहरति, तत्थ य एगो संविग्गो समणगुणमुक्कजोगी, सो दिवसदेवसिय उदउल्लादियाओ अणेसणाओ पडिगाहेत्ता महता संवेगेण पडिकमणकाले आलोएति, तस्स पुण सो गच्छगणी अगीयस्थत्तणओ पायच्छितं देतो भणति-अहो इमो धम्मसडिओ साहू, सुहं पाडसवितुं दुक्खं आलोएउं, एवं नाम एसो आलोएति अगूहते असढत्तओ सुद्धोत्ति, एवं च दट्टणं अण्णे अगीयस्थसमणा पसंसंति, चिंतेति य-णवरं आलोएयब्वंति, त्थि किंचि पडिसेवितेणंति, तत्थ अण्णया कयादी गीयत्थो संविग्गो विहरमाणो आगओ, सो दिवसदेवसिय अविहिं का दहणं उदाहरणं दाएति-गिरिणगरे वाणियओ रत्तरयणाणं घरं भरेऊण वरिसे 2 संपलीवेइ, एवं च दट्ठणं सव्वलोगो 4 अविवेगत्तओ पसंसति-अहो! इमो धण्णो जो भगवतं अम्गि तप्पेति, tattha'NNayA पलीवियं गिहं वाओ य पबलो जाओसव्वं नगरं दई, ततो सो पच्छा रण्णा पडिहओ, णिण्णारो य कओ, अण्णहिं णगरे एवं चेव करेइ, सो राइणा सुतो जहा कोवि वाणिओ एवं करे इत्ति, सो तेण सव्वस्सहरणो काऊण विसजिओ, अडवीए किं न पलीवेसि?, तो जहा तेण वाणिएण अवसेसावि दडा एवं तुर्मपि एवं पसंसंतो एते साहुणो For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु सब्वेवि परिश्चयसि, ताहे जाहे सो न ठाइ ताहे तेण साहुणो भणिता-एस महानिद्धम्मो अगीयत्थो, ता अलं एयस्स आणाए, जै एयस्स णि भावाहारि वृत्ती । गहो ण कीरै तओ अण्णेवि विणस्संतित्ति । 'सेत' मित्यादि निगमनत्रयं निगदसिद्धं । 'से किंत' मित्यादि (22-28) अवश्यक्रियानुष्ठा वश्यक्रियानुष्ठावश्यकम् नादावश्यकं गुणानां च आवश्यमात्मानं करोत्यावश्यक, उपयोगाद्यात्मकत्वाद्भावश्चासावावश्यकं चेति समासः, भावप्रधानं वाऽऽवश्यक ॥ 19 ॥ भावावश्यक, भावावश्यकं द्विविधं प्रज्ञप्तं, तद्यथा- आगमतो नोआगमतश्च, ' से कित' मित्यादि, ( 23-28)ज्ञ उपयुक्तः, अयमत्र भावार्थ: आवश्यकपदार्थज्ञस्तजनितसंवेगेन विशुद्भूयमानपरिणामस्तत्रैवोपयुक्तस्तदुपयोगानन्यत्वादागमतो भावावश्यकमिति, तथा चाह- 'seta'mityAdi निगमनं । ' से किंत । मित्यादि, (24-28) नोआगमतो भावावश्यकं ज्ञानक्रियोभयपरिणामो, मिश्रवचनत्वानोशब्दस्य, IC त्रिविधं प्रज्ञप्तं, तद्यथा-लौकिकमित्यादि, ' से कित' मित्यादि ( 25-28) पूर्वाहे भारतमपराहे रामायणं, तद्वचनश्रोतृणां पत्रकपरावर्तन4 संयतगात्रादिक्रियायोगे सति तदुपयोगभावतो ज्ञानक्रियोभयपरिणामसद्भावादित्यभिप्रायः, 'सेत' मित्यादि निगमनं, 'सेकिंत' मित्यादि । (26-29) गतार्थ यावदिज जलीत्यादि, इज्जंजलिहोमजपाणुरूवनमस्कारादीनि श्रद्धानुभावयुक्तत्वात, भावावश्यकानि कुर्वति, तत्र इज्ज्यावलियांगांजलिरुच्यते, स च यागदेवताविषयः मातुर्वाञ्जलिरिज्जाञ्जलिर्मातृनमस्कारविधावितिभावः होमाग्निः-हवनक्रिया जपोमंत्रादिन्यासः उडुरुक्खं(क) ति देशीवचनं वृषभर्जितकरणाद्यर्थ इति, अन्ये तु व्याचक्षते-उंदु-मुखं तेण रुक्खं (क)ति-सहकरणं तंपि वसभढकियादि चेव घेप्पति, नमस्कारः प्रतीतो, यथा- नमो भगवते दिवसनाथाय, आदिशब्दात स्तवादिपरिग्रहः, seta'mityAdi, निगमनं, से किं त' मित्यादि, (27-30) यदित्यावश्यक्रमभिसंबद्धयते, श्रमणो वेत्यादि सुगम, यावत्तचित्तत्यादि, सामान्यतस्तस्मिन् आवश्यके 18 ॥ 19 ॥ दिचित्तं-भावमनोऽस्येति तचित्तः, तथा तन्मनो द्रव्यमन: प्रतीत्य विशेषोपयोग वा, तथा तल्लेश्य:- तत्स्थशुभपरिणामविशेष इति भावना, ONLINESCA5Ck For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sher Kailassagarsuneyarmandir श्रीअनुमा उक्तं च-- 'कृष्णादिद्रव्यसाचिब्यात्परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ 1 ॥ तथा 'तध्यवसितः' इहाध्यव-18/नोआगम हारि-वृत्तौला सायोऽध्यवसित-तचित्तादिभावयुक्तस्य सतः तस्मिन्नावश्यक एवाध्यवासितं क्रियासंपादनविषयमस्येति तदध्यवसितः, तथा तत्तीब्राध्यव- भावासाय: इह प्रारम्भकालादारभ्य संतानक्रियाप्रवृत्तस्य तस्मिन्नेव तीव्रमध्यवसाय प्रयत्नविशेषलक्षणमस्येति समासः, तथा तदर्थोपयुक्त:-- वश्यक ॥ 20 ॥ तस्यार्थस्तदर्थस्तस्मिन्नुपयुक्तः, प्रशस्ततरसंवेगविशुध्यमानस्याऽऽवश्यक एव प्रतिसूत्रं प्रत्यर्थं प्रतिक्रिय चोपयुक्त इति भावार्थः, तथा । श्रुतनिक्षेतदर्पितकरणः इह उपकरणानि-रजोहरणमुखवस्त्रिकादीनि तस्मिन्नावश्यके यथोचितव्यापारनियोगेनापितानि-यस्तानि करणानि येन स त-18 पाश्च थाविधः, द्रव्यतः सम्यक स्वस्थानन्यस्तोपकरण इत्यर्थः, तथा तद्भावनाभावितः, असकृदनुष्ठानात्पूर्वभावनाऽपरिच्छेदत एव, पुन: 2 प्रतिपत्तेरिति हृदयं, असकृदनुप्तानेऽपि प्रतिपत्तिसमयभावनाअविच्छेदादिति, उपसंहरबाह- अन्यत्र-प्रस्तुतव्यतिरेकेण कुत्रचित्कार्यान्तरे मन:14 अकुर्वन् , मनोग्रहणं कायवागुपलक्षणं, अन्यत्र कुत्रचिन्मनोवाकायानकुर्वन्नित्यर्थः, उभयकालं--उभयसन्थ्यमावश्यक-प्रागनिरूपितशब्दार्थ करोति-निवर्तयति स खल्वावश्यकपरिणामानन्यत्वादावश्यकमिति क्रिया, 'सेत' मित्यादि निगमनं, उक्तं भावावश्यकं । / अस्यैवेदानी6मसंमोहाथ पर्यायनामानि प्रतिपादयन्नाह 'तस्स णं इमे' इत्यादि (28-30) तस्यावश्यकस्य 'ण' मिति वाक्यालद्वारे अमूनि वक्ष्यमाणानि । एकाथिकानि- तत्त्वत एकार्थविपयाणि नानाघोपाणि-नानाव्यञ्जनानि नामधेयानि भवन्ति, इह घोषा उदात्तादयः कादीनि व्यञ्जनानि । / 4 तद्यथा--'आवस्सगं' गाहा (2-30) व्याख्या-अवश्यक्रियाऽनुष्ठानादावश्यक, गुणानां वा वश्यमात्मानं करोतीत्यावश्यक, अवश्य-14 ॥ 20 ॥ करणीयमिति मोक्षार्थिना नियमानुष्ठेयभिति, ध्रुवनिग्रह इत्यत्रानादित्वात्प्रायोऽनंतत्वाञ्च ध्रुव- कर्म तत्फलभूतो वा भावस्तस्य निग्रहो ध्रुवनिग्रहः, निपहहेतुत्वान्निग्रहः, तथा कर्ममलिनस्याऽऽत्मनो विशुद्धिहेतुत्वाद्विशुद्धिः, अध्ययनषट्कवर्ग:-- सामायिकादिषडध्ययनसमुदायः For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रुतं श्रीअनु: सम्यग् जीवकर्मसंबंधव्यवहारापनयनान्न्यायः मोक्षाराधनानिवन्धनवादाराधना माग:--पन्थाः शिवस्येति गाथार्थ्:-| 'समणेण' गाहा जयतिरिक्त हारि.वृत्ती (*3-31) निगदसिद्धव, नवरं अन्त इति मध्ये, 'सेत' मित्यादि निगमनं ॥ से किं तमित्यादि (29-31) श्रुतं प्रागनिरूपितशब्दार्थमेव, च्तु॥21॥ र्विधं प्रज्ञप्तमित्याद्यावश्यकविवरणानुसारतो भावनीयं, यावत् 'पत्तयपोत्थयलिईहंत (37-34) इह पत्रकाणि तलताल्यादिसंबन्धीनि तत्संघातनिष्पन्नास्तु पुस्तकाः, वस्त्रनिष्फण्णे इत्यन्ये, इयमत्र भावना- पत्रकपुस्तकलिखितमपि भावश्रुतनिबन्धनत्वात् द्रव्यश्रुतमिति । साम्प्रतं प्राकृतशैल्या तुल्यशब्दाभिधेयत्वात् ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यश्रुताधिकार एव निर्दोषत्वादिख्यापनप्रसंगोपयोगितया सूत्रनिरूपणायाह- अह वे त्यादि ' अथवेति प्रकारान्तरप्रदर्शनार्थः सूत्रं पञ्चविध प्रज्ञप्त, तद्यथा- ' अंडज' मित्यादि से किंत' मित्यादि अंडाज्जातमण्डज हंसग दि, कारणे कार्योपचारात्, हंसः किल पतङ्गः तस्य गर्भः 2 कोशिकारकः, आदिशब्दः स्वभेदप्रकाशकः कौशिकार-1 प्रभवं चटकसूत्रमित्यर्थः, पञ्चेन्द्रियहंसगर्भजमित्यादि केचित् , 'सेत' मित्यादि निगमनं, एवं शेषेष्वपि प्रश्नानगमने वाच्ये, पोण्डात् |जातं पोण्डज फलिहमादित्ति-कप्पीसफलादि कारणे कार्योपचारादेवेति भावना, कीटाज्जातं कीटजं पञ्चविधं प्रज्ञप्तं, तद्यथा- पट्टे'-13 त्यादि, पट्टित्ति-पट्टसूत्रं मलय-अंशुकं चीणांशुकं-कृमिरागादि, अत्र वृद्धा व्याचक्षते-किल मि विसए पट्टो उप्पज्जति तत्थ अरण्णे वणणिगुंजडाणे मंसं चीणं वा आमिसं पुरुजपुंजेहिं ठविज्जइ, ततो तेसिं पुजाण पासओ णिप्पुण्णया अंतरा बहवे खीलिया भूमिए उद्धा निहोडिज्जंति, तत्थ वणंतराओ पयंगकीडा आगच्छति, ते मंसचीणादियमामिस चरंत इतो ततो य कीलंतरेसु संचरंता लाला मुयंति, एस ॥ 21 ॥ | पट्टेत्ति, एस य मलयवजेसु भणितो, एवं चेव मलयविसउप्पण्णे मलपति भण्णइ, एवं चेव चीणविसयबहिमुप्पण्णे अंसुए, चीणविसदियुप्पण्णे चीणंसुएत्ति, एवमेतोर्स खत्तविससओ कीडविससो कीडविसेसतो य पट्टसुत्तविसेसतो भवति, एवं मणुयादिरुहिरं घेत्तुं केणवि जोएण जुत्तं For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु:18 भायणथं ठविज्जति, तो तत्थ किमी उप्पज्जति, ते वायाभिलासिणो छिद्देण णिग्गता इतो ततो आसन्नं भमंति, तेसिं णीहारलाला किमिराग- 18/नोआगम हारि.वृत्तौ त सुत्तं भण्णइ, तं सपरिणामरंगरंगियं चेव भवै, अन्ने भणंति-जाहे रुहिरुप्पन्ना किमिते तत्थेव मलित्ता कसवढें उत्तारित्ता तत्थ सेहिं जोगं दभावश्रुतं पक्खिवित्ता पट्टसुत्तं रयति तं किमिरागं भण्णइ, अण्णुग्गाली, वालयं पंचविधं * उण्णिय' मित्यादि उण्णादिया पसिद्धा, मिएहितो लहुतरा skNdhniksse॥22|| मृगाकृतयः बृहत्पिछाः तेसि लोमा मियलोमा, कुतवा उंदररोमेसु, एतेसिं चेव उणियादीण उवहारो किसि, अहवा एतेसिं दुगादि पाश्च संजोगेण किट्टिसं, अहवा जे अण्ण सणमादिया रोमा ते सव्वे किट्टिसं भण्णति, 'से तं वालज मिति निगमनं । 'से किं तं वागज' मित्यादि, सनिगमनं निगदसिद्धमेवेति, 'से किं त' मित्यादि, (38-35) इदमप्यावश्यकविवरणानुसारतो भावनीय, प्रायस्तुल्यवक्तव्यत्वात् , navaraxmAgamato भावभुतं तज्झस्तदुपयुक्तस्तदुपयोगानन्यत्वात्, नोआगमतस्तु लौकिकादि, अत्राह-नोआगमतो भावभुतमेव न युज्यते, त्थाहि-य्दि। नोशब्दः प्रतिषेधवचन: कथमागमः?, अथ न प्रतिषेधवचनः कथं तर्हि नोआगमत इति, अत्रोच्यते, नौशब्दस्य देशप्रतिषेधवचनत्वात् चरणगुणसमन्वितश्रुतस्य विवक्षितत्वात् चरणस्य च नोआगमत्वादिति । 'जं इमं अरहतेही' (42-37 ) त्यादि, नन्दीविशेषविवरणानुसारतोऽन्यथा वोपन्यस्तविशेषणकलापयुक्तमपि स्वबुद्धथा नेयमिति, शेष प्रकटार्थं यावन्निगमनमिति । 'तस्स णं इमे' इत्यादि पूर्ववत 'सुतसुत्त' गाहा (*4-38 ) व्याख्या-श्रूयत इति श्रुतं, सूचनात्सूत्रं, विप्रकीर्णीर्थग्रन्थनाद् अथः, सिद्धमर्थमन्तं नयतीति सिद्धान्तः, मिथ्यादर्शनाविरतिप्रमादकषाययोगप्रवृत्तजीवशासनात् शासनं, पाठांतरं वा प्रवचनं, तत्रापि प्रगतं प्रशस्तं प्रधानमादौ वा वचनं ॥ 22 ॥ प्रवचनं, मोक्षायाज्ञप्यन्ते प्राणिनोऽनयेत्याज्ञा, उक्तिर्वचनं वाग्योग इत्यर्थः, हितोपदेशरूपत्वादुपदेशनमुपदेशः, यथावस्थितजीवादिपदार्थप्रज्ञापनात् प्रज्ञापनेति, आचार्यपारम्पर्येणागच्छतीत्यागमः, आप्तवचनं आगम इति, एकार्थपर्यायाः सूत्र इति गाथार्थः । 'सेत' मित्यादि CCCAR RORAL For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु0 हारि-वृत्ती ॥ 23 ॥ CANCELLACK | निगमनं । 'से किंत 'मित्यादि ( 44-38 ) वस्तुतो भावितार्थमेव, यावज्ज्ञशरीरभव्यशरीरव्यतिरिक्तस्त्रिविधः प्रज्ञप्तस्तद्यथा, 'सच्चित्ते स्कन्ध त्यादि प्रश्नसूत्रं ( 47-39) चित्तं मनोऽर्थविज्ञानमिति पर्यायाः सह चित्तन वर्तत इति सचित्तः सचित्तश्चासौ द्रव्यस्कन्धश्चेति समासः, 18 निक्षेपाः द इह विशिष्टैकपरिणामपरिणतः आत्मप्रदेशपरमाण्वादिसमूहः स्कन्धः अनेकविधा-अनेकप्रकारः व्यक्तिभेदेन प्रज्ञप्त:--प्ररूपितः, तद्यथा। " हयस्कन्ध' इत्यादि, ह्यः-अश्वः स एव विशिष्टकपरिणामपरिणतत्वात्स्कन्धो हयस्कन्धः, एवं शेषेष्वपि भावनीयं, इह च सचित्तद्रव्यस्कन्धाधिकारादात्मन एव परमार्थतश्चेतनत्वादसङ्येयप्रदेशात्मकत्वाच्च कथञ्चिच्छरीरभेदे सत्यपि यादीनां यादिजीवा एव गृह्यन्ते इति सम्प्रदायः, प्रभूतोदाहरणाभिधानं तु विजातीयोनकस्कन्धाभिधाननकपरमपुरुषस्कन्धप्रतिपादनपरर्दुनयनिरासार्थ, | तथा चाहुरेके- " एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥ 1 ॥ " एवं हि मुक्तेतराद्यभावप्रसङ्गात् व्यवहारानुपपत्तिरिति । 'सेत' मित्यादि निगमनं । 'से किंत' मित्यादि, (48-40) अविद्यमानचित्तः अचित्तः अचित्तश्चा-18 सौ द्रव्यस्कन्धश्चेति समास:, अनेकविधः प्रज्ञप्त इति पूर्ववत् , तद्यथा-द्विप्रदेशिक इत्यादि आनिगमनं सूत्रासद्धमिति, 'से किंत' मित्यादि (49.40) मिश्रः-सचित्ताचित्तसंकीर्णः ततो मिश्रश्वासौ द्रव्यस्कन्धश्चेति समासः, सेनाया-हस्त्यश्वरथपदातिसन्नाहखड्गकुन्तादिसमुदायलक्षणाया अग्गस्कन्धं अग्रानीकमित्यर्थः, तथा मध्यमः पश्चिमश्चति, 'सेत' मित्यादि निगमनं, 'अहवे' त्यादि (50-40) सुगमं यावत् से किं तं कासिणखंधे (51-40) कृत्स्नः-संपूर्णः कृत्स्नश्चासौ स्कन्धश्चेति विग्रहः 'सच्चेव' इत्यादि, स एव हयस्कन्ध इत्यादि, ॥ 23 ॥ आह-यद्येवं ततः किमर्थं भेदेनोपन्यास इति, उच्यते, प्राक् सचित्तद्रव्यस्कन्धाधिकारात् तथाऽसम्भविनोऽपि बुद्धया निकृष्य जीवा एवोक्ताः इह तु जीवप्रयोगपरिणामितशरीरसमुदायलक्षणः समग्र एव कृत्स्नः स्कन्ध इति, अन्ये तु जीवस्यैव कृत्स्नस्कन्धत्वाद् व्यत्ययेन व्याचक्षते, di For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्रव्यभाव स्कन्धाः श्रीअनु तथाऽप्यविरोधः, 'सेत' मित्यादि निगमनं । ' से किं तमित्यादि (52-41) न कृत्स्न: अकृत्स्न: अकृत्स्नश्चासौ स्कन्धश्च अकृत्स्नस्कन्धः हारि-वृत्तासे चेवे' त्यादि, स एव द्विप्रदेशादिः, अयमत्र भावार्थ:-द्विप्रदेशिक: त्रिप्रदेशिकमपेक्ष्याकृत्स्नो वर्तते इत्येवमन्यष्वपि वक्तव्यं, न यावत् का । स्न्यमापद्यत इति, यद्येवं हयादिकृत्स्नस्कन्धस्यापि तदन्यमहत्तरस्कन्धापेक्षया अकृत्स्नस्कन्धत्वप्रसङ्गो, न, asNkhyeyjiivprdeshaanyonyaanugt||24|| स्यैव विवक्षितत्वात् जीवप्रदेशानां च स्कन्धान्तरेऽपि तुल्यत्वाद् बृहत्तरस्कन्धानुपपत्तिः, जीवप्रदेशपुद्गलसाकल्यवृद्धौ हि महत्तरत्वमिति, अत्र । बहु वक्तव्यं तत्तु नोच्यते प्रन्थविस्तरभयाद् गमनिकामात्रमेतत्, 'सेत' मित्यादि निगमनं । 'से कि त' मित्यादि ( 53-41) अनेक। द्रव्यश्चासौ स्कन्धश्चेति समासः, विशिष्टकपरिणामपरिणतो नखजङ्घोरुरदनकेशाद्यनेकद्रव्यसमुदाय इत्यर्थः, तथा चाह- 'तस्सेवे' त्यादि, तस्यैव विवक्षितस्कन्धस्य देश:-एकदेशः अपचितो जीवप्रदेशविरहादिति भावना, तथा तस्यैव देश उपचितो जीवप्रदेशभावादित्ति । हृदयं, एतदुक्तं भवति-जीवप्रयोगपरिणामितानि जीवप्रदेशावचितानि च नखरोमरदनकेशादीन्यनेकानि द्रव्याणि तथाऽन्यानि जीवप्रयोग। परिणामितानि जीवप्रदेशोपचितानि च चरणजङ्घोरुप्रभृतानि प्रभूतान्येव, एतेषामपचितोपचितानामनेकद्रव्याणां पुनर्यों विशिष्टैकपरिणामो देहाख्यः सोऽनेकद्रव्य इति, अत्राह- ननु द्रव्यस्कन्धादस्य को विशेष ? इति, उच्यते, स किल यावानेव जीवप्रदेशानुगतस्तावानेव विशिष्टकपरिणामपरिणतः परिगृह्यते, न नखाद्यपेक्षयापि, अयं तु नखाद्यपेक्षयाऽपीत्ययं विशेष इत्यळं प्र्स्न्ग्गेन्। 'सेत' मित्यादि निगमनं 'से kiMta'mityAdi सुगम (55-42) यावत् एतेसि' मित्यादि नवरमागमतो भावस्कन्धः ज्ञ उपयुक्त तदर्थोपयोगपरिणामपरिणत इत्यर्थः, नोआगमतस्तु ज्ञानक्रियासमूहमय इति, अत एवाह ' एतेसिं चेव' इत्यादि (56-41) एतेषामेव प्रस्तुतावश्यकभेदानां सामायिकादीनां पण्णामध्ययनानां समुदायसमितिसमागमेन, इहाध्ययनमेव पवाक्यसमुदायत्वात् समुदायः, समुदायानां समिति:--मेलकः, समुदाय RESPEECHEECRECORREC%EC kaa||24|| hai For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु0 हारि-वृत्ती । मेलक: समुदायसमितिः, इयं च स्वस्वभावव्यवस्थितानामपि भवति अत एकीभावप्रतिपत्त्यर्थमाह- समागमेन समुदयसीमतेः समागमो आवश्यक। विशिष्टैकपरिणाम इति समासस्तेन आवश्यकश्रुतभावस्कन्ध इति लभ्यते, अयमत्र भावार्थ:--सामायिकादीनां षण्णामध्ययनानां समावेशात निरूपणं ज्ञानदर्शनक्रियोपयोगवतो नोआगमतो भावस्कन्धः, नोशब्दस्य मिश्रवचनत्वात् क्रियाया अनागमत्वादिति, निगमनं । 'तस्स Na'mityAdi (57-43) पूर्ववत्, यावत् 'गणकाय' गाहा (*5-43) व्याख्या-मल्लगणवद्गणः पृथिवीसमस्तजीवकायवकाय: ज्यादिपरमाणुस्कन्धवत्स्कन्धः गोवर्गवद्वर्गः शालिधान्यराशिवद्राशिः विप्रकीर्णधान्यपुजीकृतपुजवत्पुजः गुडादिपिण्डीकृतपिंडवत् पिण्डः हिरण्यादिद्रव्यनिकरवन्निकरः तीर्थादिषु संमिलितजनसंघातवत् संघातः राजगृहाङ्गण जनाकुलवत् आकुठं पुरादिजनसमूहवत् समूहः 'सेत' मित्यादि निगमनं । आह- पुनरिदमावश्यक षडध्ययनात्मकमिति ?, उच्यते, षडधिकारविनियोगात् , क एतेऽर्थाधिकारा? इति तानुपद-17 शयन्नाह-' आवस्सगस्सण' नित्यादि (58-43) सावज्जगाहा (*6-43) व्याख्या- सावद्ययोगविरतिः-सपापव्यापारविरमणं सामायिकार्थाधिकारः, उत्कीर्तनेति सकलदुःखविरेकभूतसावद्ययोगविरत्युपदेशकत्वादुपकारित्वात्सद्भुतगुणोत्कीतनकरणादन्तःकरणशुद्धेः प्रधानकर्मक्षयकारणत्वादर्शनविशुद्धिः पुनर्बोधिलाभहेतुत्वाद्भगवतां जिनानां यथाभूतान्यासाधारणगुणोत्कीर्तना चतुर्विशतिस्तवस्येति, गुणवतश्च प्रातपत्त्यर्थ वन्दना वन्दनाध्ययनस्य, तत्र गुणा मूलगुणोत्तरगुणत्रतपिण्डविशुद्यादयो गुणा अस्य विद्यन्त इति गुणवान् तस्य गुणवतः प्रति पत्त्यर्थ वन्दनादिलक्षणा (प्रतिपत्तिः) कार्येति, उक्तं च 'पासत्थादी गाहा, चशदात्पुष्टमालबनमासाद्यागुणवतोऽपीत्याह, उक्तं च 'परियाय' गाहा, का स्खलितस्य निंदा प्रतिक्रमणार्थाधिकारः कथंचित्प्रमादतः स्खलितस्य मूलगुणोत्तरगुणेषु प्रत्यागतसंवेगविशुद्धधमानाध्यवसायस्य प्रमाद कारणमनुसरतोऽकार्यमिदमतीवेति भावयतो निंदाऽऽत्मसाक्षिकीति भावना, व्रगचिकित्सा कायोत्सर्गस्य, इयमत्र भावना-निन्दया शुद्धिमना OMRLS For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु: हारि.वृत्तो अर्था ॥ 26 ॥ ACANCE |सादयतः त्रणसाधोपनयेनालोचनादिदशविधप्रायश्चित्तभैषजेन चरणातिचारत्रणचिकित्सति, गुणधारणा प्रत्याख्यानार्थाधिकार इति, अयमत्र 81 भावार्थ:- यथेह मूलगुणोत्तरगुणप्रतिपत्तिः निरतिचारसंधारणं च तथा प्ररूपणमाधिकार इति, चशब्दादन्ये चापान्तराला अधिकारा धिकाराः विज्ञेया इति, एवकारोऽवधारण इति गाथार्थः । एषां च प्रत्यध्ययनमाधिकारद्वार एवावकाशः प्रत्येतव्यः । साम्प्रतं यदुक्तमादौ 'श्रुतस्कन्धाध्ययनानि चावश्यक ' मिति तत्रावश्यकादिन्यासोऽभिहित इदानीमध्ययनन्यायावसरः, स चानुयोगद्वारप्रक्रमायातः प्रत्यध्ययनमोघनिष्पन एव वक्ष्यते, लाघवार्थमिति । साम्प्रतमावश्यकस्य यद्वयाख्यातं यच्च व्याख्येयं तदुपदर्शयन्नाह-'आवस्स' गाहा (*7-44) व्याख्या-पिण्डार्थ:-समुदायार्थः वर्णित:--कथितः समासेन-संक्षेपेण आवश्यकश्रुतस्कन्ध इति शास्त्रस्यान्वर्थाभिधानात्, इत ऊर्द्धमेकैकमध्ययनं कीयिष्याम:- वक्ष्याम इति गाथार्थः । कीर्तनं कुर्वन्निदमाह-' तंजहा--सामाइय' मित्यादि (59-44) सूत्रसिद्धं यावत् ' तत्थ पढममज्झयणं सामाइयं तत्रशब्दो वाक्योपन्यासार्थो निर्झरणार्थो वा, प्रथम-आद्य शेषचरणादिगुणाधारत्वात्प्रधान मुक्तिहेतुत्वाद्, उक्तं ca'sAmAyikaM गुणानामाधारः खमिव सर्वभावानाम् । नहि सामायिकहीनाश्चरणादिगुणान्विता येन ॥ 1 ॥ तस्माज्जगाद भगवान् सामायिकमेव निरुपमोपायम । शारीरमानसानेकदुःखनाशम्य मोक्षस्य ॥ 2 ॥ बोधादेरधिकमयनमध्ययनं प्रपञ्चतो वक्ष्यमाणशब्दार्थ सामायिकम् , इह च समो-रागद्वेषवियुतो यः सर्वभूतान्यात्मवत् पश्यति, आयो लाभः प्राप्तिरिति पर्यायाः, समस्य आयः समायः, समो हि प्रतिक्षणमपूर्वनिदर्शनचरणपर्यायैर्भवाटवीभ्रमणसंशविच्छेदकैनिरुपमसुखहेतुभिरधःकृतचिन्तामणिकल्पद्रुमोपमैयुज्यते, स एव समायः प्रयोजनमस्याध्ययनसंवेदनानुष्ठानवृन्दस्येति सामायिक, समाय एव सामायिक तस्य सामायिकस्य 'ण' मिति वाक्यालकारे 'इमे' तिर ॥ 26 ॥ अमूनि वक्ष्यमाणलक्षणानि महापुरस्येव चत्वारीति संख्या न त्रीणि नापि पश्च अनुयोगद्वाराणि, इहाध्ययनार्थकथनविधिरनुयोगः, द्वाराणीव For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 45 श्रीअनु0 द्वाराणि-नगरप्रवेशमुखानि, सामायिकपुरस्यार्थाधिगमोपायद्वाराणीत्यर्थः भवंति, 'तद्यथे' त्युपन्यासार्थः "उवकमे' त्यादि, इह च उपक्रमाभिहारि.वृत्ती नगरदृष्टान्तमाचार्याः प्रतिपादयन्ति, यथा यकृतद्वारमनगरमेव भवति, कृतकद्वारमपि दुरधिगमनं कार्यातिपत्तये च, चतुर्मूलद्वारं तु प्रतिद्वारा- पानु हनुगतं सुखाधिगम कार्यानतिपत्तये च, एवं सामायिकपुरमप्याधिगमोपायद्वारशून्यमशक्याधिगमं भवति, एकद्वारानुगतमपि च दुरधिगम, योग्न्या॥27॥ सप्रभेदचतुर्दारानुगतं तु सुखाधिगममित्यतः फलवान द्वारोपन्यास इति, तत्रोपक्रमणमुपक्रम इति भावसाधन:, शास्त्रस्य न्यासदेशसमीपीकर-12 नां क्रमः णलक्षणः, उपक्रम्यते वाऽनेन गुरुवाग्योगनेत्युपक्रम इति करणसाधनः, उपक्रम्यतेऽस्मादिति वा विनीतविनेयविनयादित्युपक्रम इत्यपादान। साधनः, तथा च शिष्यो गुरुं विनयेनाराध्यानुयोगं कारयन्नात्मनाऽपादानार्थे वर्तत इति । एवं निक्षेपणं निक्षेपः निक्षिप्यते वा अनेनास्मिन्न। स्मादिति वा निक्षेपः न्यास: स्थापनेति पर्यायः, एवमनुगमनमनुगम: अनुगम्यतेऽनेनास्मिन्नस्मादिति वाऽनुगमः, सूत्रस्यानुकूल: परिच्छेद स इत्यर्थः, एवं नयनं नय: नीयतेऽनेनास्मिन्नस्मादिति वा नयः, अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छेद इत्यर्थः । आह-एषामुपक्रमादिद्वाराणां किमित्येवं क्रम इति, अत्रोच्यते, न अनुपक्रान्तं सदसमीपीभूतं निक्षिप्यते, न चानिक्षिप्त नामादिभिरर्थतोऽनुगम्यते, न चार्थतोऽननुगतं नयैर्विचार्यत इत्यतोऽयमेव क्रम इति, उक्त च--- संबध्धमुपक्रमतः समीपमानीय रचितनिक्षेपम् । अनुगम्यतेऽथ शास्त्रं नयैरनेकप्रभेदैस्तु । / 1 / / | तत्रोपक्रमो द्विप्रकारः-शास्त्रीय इतरश्च, तत्रेतराभिधित्सयाऽऽह-' से किं त' मित्यादि (60-45) वस्तुतो भावितार्थमेव, यावत् 'से किं तंद्र जाणगसरीरभवियसरीरवैरित्ते दबोवक्कमे' इत्यादि, त्रिविधः प्रज्ञप्तस्तद्यथा-'सचित्ते ' त्यादि, (61-46) द्रव्योपक्रम इति वर्त्तते, |शेषाक्षरार्थः सचित्तद्रव्योपक्रमनिगमनावसानः सूत्रसिद्ध एव. भावार्थस्त्वयमिह--'सचित्त त्यादि, द्रव्योपक्रमः द्विपदचतुष्पदापदभेदभिन्नः,एकैको । ॥ 27 ॥ | द्विविधा-परिकर्मणि वस्तुविनाशे च, तत्र परिकर्म--द्रव्यस्य गुणविशेषपरिणामकरणं तस्मिन् सति, तद्यथा-घृताधुपयोगेन नटादीनां वर्णा RAE%A4%ECRERS For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir श्रीअनु0 18| दिकरणमथवा कर्णस्कन्धवर्द्धनादिक्रियेति, अन्ये शास्त्रगान्धर्वनृत्यादिकलासम्पादनमपि द्रव्योपक्रम व्याचक्षते, इदं पुनरसाधु, विज्ञानविशे-18| द्रव्योपहारि.वृत्तौ द पात्मकत्वाच्छास्त्रादिपरिज्ञानस्य, तस्य च भावत्वादिति, कित्वात्मद्रव्यसंस्कारविवक्षाऽपेक्षया शरीरवर्णादिकरणवत्स्यादपीति, एवं चतुष्पदाना मपि हस्त्यश्वादीनां शिक्षागुणविशेषकरणं, एवमपदानां अप्याम्रादीनां वृक्षविशेषाणां वृक्षायुर्वेदोपदेशाद्वार्द्धक्यादिगुणापादनमिति, ettph॥28॥ | लानां वा गाप्रक्षेपकोद्रवपलालादिस्थगनादिनेति, आह-यः स्वयं कालान्तरभाव्युपक्रम्यते यथा तरोर्वार्द्धक्यादि तत्र परिकर्मणि द्रव्योपक्रमता युक्ता, वर्णकरणकलादिसंपादनस्य तु कालान्तरेऽपि विवक्षितहेतुजालमन्तरेणानुपपत्तेः कथं परिकमणि द्रव्योपक्रम इति, अत्रोच्यते, विवक्षितहेतुजालमन्तरेणानुपपत्तेरित्यसिद्ध, कथं ?, वर्णस्य तावन्नामकर्मीवपाकित्वात्स्वयमीप भावात् , कलादीनां क्षायोपशमिकत्वात्तस्य च द्र कालान्तरे स्वयमपि संभवात् , विभ्रमविलासादीनां च युवावस्थायां दर्शनात् , तथा वस्तुविनाशे च पुरुषादीनां खड्गादिभिर्विनाश एवोपक्र म्यत इति । आह-परिकर्मवस्तुनाशोपक्रमयोरभेद एव उभयत्र पूर्वरूपपरित्यागेनोत्तरावस्थापत्तेरिति, अत्रोच्यते, परिकर्मोपक्रमजनितोत्तररूपापत्तावपि विशेषेण प्राणिनां प्रत्यभिज्ञानदर्शनात्, वस्तुनाशोपक्रमसंपादितोत्तरधर्मरूपे तु वस्तुन्यदर्शनाद्विशेषसिद्धिरिति, अथवैकत्र नाशस्यैव विवाक्षितत्वाददोषः, 'से किं तं अचित्तदव्योवक्कमे ' त्यादि (65-46 ) निगमन, निगदसिद्धमेव, नवरं खण्डादीनां गुडादीनामित्यत्रानलसंयोगादिना माधुर्यगुणविशेषकरणं विनाशश्च, मिश्रद्रव्योपक्रमस्तु स्थासकादिविभूषिताश्वादिविषय एवेति, विवक्षातश्च कारकयोजना द्रष्टव्या, द्रव्यस्य द्रव्येन द्रव्याद् द्रव्ये वोपक्रमो द्रव्योपक्रम इति । 'से किंत' मित्यादि, (67-48) क्षेत्रस्योपक्रमः क्षेत्रोपक्रम । इति, आह-क्षेत्रममूर्त नित्यं च, अतस्तस्य कथं करणविनाशाविति ?, अत्रोच्यते, तद्व्यवस्थितद्रव्यकरणविनाशभावादुपचारतः खल्वदोषः, तथा चाह-तास्थ्यात्तद्व्यपदेशो युक्त एव, मश्चाः क्रोशन्तीति यथा, तथा चाह सूत्रकार:-'जमिण' मित्यादि, यदलकुलिकादिभिः क्षेत्राण्यु RECRAEROCARDCREECit For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अप्रशस्तभावोपक्रमः श्रीअनु0 तापक्रम्यन्ते-योग्यतामापाद्यन्ते भादिशब्दाद्विनाशकारणगजेन्द्रवधादिपरिग्रहः 'सेत' मित्यादि निगमनं । 'से किंत' मित्यादि, हारि वृत्ती (68-48 ) कालस्य वर्तनादिरूपत्वात् द्रव्योपक्रम एवोपचारात् कालोपक्रम इति, चंद्रोपरागादिपरिज्ञानलक्षणो वा, या 'जं ण' मित्यादि, यन्नालिकादिभिः काल उपक्रम्यते--ज्ञानयोग्यतामापाद्यते, नालिका-घटिका, आदिशब्दात् प्रहरादिपरिग्रहः, 'सेत' मित्यादि निगमनवाक्य, ॥ 29 ॥ भावोपक्रमो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता उपयुक्तः, नोऽआगमतस्तु प्रशस्तोऽप्रशस्तश्चेति, तत्राप्रशस्तो डोहिणिगणिकामा-17 त्यादीनां, एत्थोदाहरणानि-एगा मरुगिणी, सा चिंतेति-किह धूताओ सुहिताओ होज्जत्ति ?, तो जेहिता धूया सिक्वाविया, जहा-वरंती मत्थए पण्हीए आणिज्जासि, ताए आहतो, सो तुट्ठो पादं महितुमाररो, ण दुक्खावियत्ति, तीए मायाए कहियं, ताए भणिय-जं करेहि तं करेहि, ण एस किंचि तुज्झ अवर ज्झतित्ति, वितिया सिक्खाविया, तीएवि आहओ, सो झखित्ता उवसंतो, सा भणति--तुर्मपि वीसत्था विहर, णवरं संखणओ एसोत्ति, तैया सिक्खविया, तीएवि आहओ, सो रुट्ठो, तेण दढं पिट्टिया धाडिया य, तं अकुलपुत्ती जा एवं करेसि, तीए मायाए । कहियं, पच्छा कहवि अणुगमिओ-अम्ह एस कुलधम्मोत्ति, धूया य भणिया--जहा देवयस्स वट्टिज्जासित्ति, मा छडिहिति । एगम्मि जयरे चउसट्ठिकलाकुसला गणिया, तीए परभावोवक्कमणनिमित्तं रतिघरम्मि सव्वाओ पगतीओ नियनियवावारं करेमाणीओ आलिहावियाओ, तत्थ य जो जो वट्टैमाई एइ सो सो नियं 2 सिप्पं पसंसति, णायभावो त सुअणुयत्तो भवति, अणुयत्तिओ य उवयारं गाहिओ खर्बु खर्चा दब्वजातं वितरेति, एसवि अपसत्थो भावोवक्कमो । एगम्मि णयरे कोई राया अस्सवाणियाए सह अमच्चेण णिग्गओ, तत्थ य से assejANa'bAdheNaM खलिणे काइया वोसिरिया, खल्लरं बद्ध, तं च पुढविथिरत्तणओ तहट्ठियं चेव रण्णा पडिनियत्तमाणेण सुइरं निज्झाइयं, चिंतियं । चाणेण--इह तलागं सोहणं हवैत्ति, ण उण वुत्तं, अमच्चेणं इंगितागारकुसलेण रायाणमणापुच्छिय महासरं खणावियं चेव, पालीए आरामो SANSAR ALSO 1964 // 29 / / For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir प्रशस्तोभावोपक्रमः श्रीअनु0 से पवरो कओ, तेणं कालेणं अम्सवाहाणियाए गच्छंतेण दिटुं, भणियं ca'NeNa--केणेयं खणावितं ?, अमच्चेण भणियं-सामिराय ! तुम्हेहिं चेव, हारि.वृत्ती । कहंपि य?, अवलोयणाए कहिए परितु?ण संवडणा कता, एसवि अपसत्थो भावोवक्कमोत्ति, उक्तोऽप्रशस्तः । इदानी प्रशस्त: उच्यते, तत्र श्रुतादिनिमित्तमाचार्यभावोपक्रमः प्रशस्त इति, आह-व्याख्याङ्गप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधानमनर्थकमिति, न, तस्यापि व्याख्या॥30॥ पाङ्गत्वात् ,उक्तं च-"गुर्वायत्ता यस्माच्छास्त्रारम्भा भवंति सर्वेऽपि । तस्माद् गुवाराधनपरेण हितकांक्षिणा भाव्यम् । / 1 / / तथा 4 भाष्यकारेणाप्यभ्यधायि-'गुरुचित्तायत्ताई वक्खाणगाई जेण सव्वाई । जेण पुण सुप्पसणं होति तयं तं तहा कुज्जा । / 1 / आगारिंगित-1* कुसलं जै सेयं वायसं वदे पुज्जा । तहविय सिं णवि कूडे विरहंमि य कारणं पुच्छे ॥ 2 ॥ निवपुच्छिएण भणिओ गुरुणा गंगा कओ मुद्दी वहति ? / संपाडितवं सीसो जह तह सब्वत्थ कायब्व ॥ 3 ॥ " मित्यादि, आह-यद्येवं गुरुभावोपक्रम एवाभिधातव्यो न शेषाः, निष्प-15 योजनत्वात् , न, गुरुचित्तप्रसादनार्थमेव तेषामुपयोगित्वात् , तथा च देशकालावपेक्ष्य परिकर्मनाशी द्रव्याणामुदकौदनादीनामाहारादिकार्येषु भी कुर्वन् विनेयो गुरोहरति चेतः, अथवोपक्रमसाम्यात्प्रकृते निरुपयोगिनोऽप्यन्यत्रोपयोक्ष्यन्त इत्यलं प्रसङ्गेन, उक्त इतरः । अधुना लीशास्त्रीयप्रतिपादनायाह- अहवे ' त्यादि । 70-51 ), यद्वा प्रशस्तो द्विविधा -गुरुभावोपक्रमः शास्त्रभावोपक्रमश्च, IC तत्र गुरुभावोपक्रमः प्रतिपादित एव, शाम्नभावोपक्रमं तु प्रतिपादयन्नाह-' अहवे ' त्यादि, अथवेति विकल्पार्थः, उपक्रमोभावोपक्रमः षड्विधः प्रज्ञप्तस्तद्यथा-' अणुपुब्बी' त्यादि, उपन्याससूत्रं निगदसिद्धमेव, 'से किंत ' मित्यादि (71-51), इह पूर्व प्रथममादिरिति पर्यायाः, पूर्वस्य पश्चादनुपूर्व तस्य भाव इति 'गुणवचनब्राह्मणादिभ्यः कर्मणि प्यब् चेति (पा. 5-1-124) स चायं भावप्रत्ययो नपुंसकलिङ्गे यन्करणसामर्थ्याच्च स्त्रीलिङ्गेऽपि, तथा हि तस्मादनुपूर्वभावः आनुपूर्वी अनुक्रमोऽनुपरिपाटीति पर्यायाः, ज्यादि CACMCAROKAR ॥ 30 // For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु: वस्तुसंहतिरिति भावः, इयमानुपूर्वी दशविधा--दशप्रकाराः प्रज्ञप्तास्तद्यथा 'नामानुपूर्वी' त्यादि, वस्तुतो भावितार्थत्वात्सूत्रसिद्धमेव तावद्यावत् आनुपूर्वी भेदाः हारि.वृत्ती उवणिहिया य' ( 72--51) ' अणोवणिहिया य' तत्र निधानं निधियाऽसो विरचना निक्षेपः प्रस्तावः स्थापनेति पर्यायाः, तथा । च लोके--निधेहीदं निहितभिदभित्यर्थे निक्षेपार्थो गम्यते, उप-सामीप्येन निधानमुपनिधिः--विवक्षितस्यार्थस्य विरचनायाः प्रत्यासन्नता, उप निधिः प्रयोजनमस्या इति प्रयोजनार्थे ठक् औपनिधिकी, एतदुक्तं भवति-अधिकृताध्ययनपूर्वानुपूआदिरचनाश्रयप्रस्तारोपयोगिनी औपनिधिडाकीत्युच्यते, न तथा अनापतिधिकी, 'तत्थ ण' मित्यादि, तत्र याऽसावोपनिधिकी सा स्थाया--सांन्यासिकी तिष्ठतु तावद् अल्पतरवक्तव्यत्वा-14 त्तस्याः, किंतु यत्रैव बहु वक्तव्यमस्ति तत्र य: सामान्योऽर्थः सोऽन्यत्रापि प्ररूपित एव लभ्यत इति गुणाधिक्यसंभवात् सैव प्रथममुच्यत इति, आह च सूत्रकार:- तत्थ ण' मित्यादि, तत्र याऽसावनौपनिधिकी सा नयवक्तव्यताश्रयणात् द्रव्यास्तिकनयमतेन द्विविधा प्रज्ञप्ता, नगमव्यवहारयोः संग्रहस्य च, अयमत्र भावार्थ:-इहौधतः सप्त नया भवन्ति, नैगमादयः, उक्तं च-नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूता नया: ' एते च नयद्वयेऽवस्थाप्यन्ते-द्रव्यास्तिकः पर्यायास्तिकश्च, तत्राद्यास्त्रयो द्रव्यास्तिकः, शेषाः पर्यायास्तिक इति, पुनः द्रव्यास्ति कोऽप्यौघतो द्विभेदः-अविशुद्धो विशुद्धश्च, अविशुद्धो नैगमव्यवहारौ विशुद्धः संग्रह इति, कथं ?, येन नैगमव्यवहारौ कृष्णाद्यनेकगुणाधिदिष्ठितं त्रिकालविषयं अनेकभेदस्थितं नित्यानित्यं द्रव्यमित्येवंवादिनी, संग्रहस्तु परमाण्वादिसामान्यवादीत्यलं विस्तरेण । 'से किं त' मित्यादि ॥अत्राप्यल्पवक्तव्यत्वात् संग्रहाभिधानं पश्चादिति, पञ्चविधाः प्रज्ञप्तास्तद्यथा 'अर्थपदपरूपणते ' त्यादि, (73-53) तत्र अर्यत इत्यर्थः 18 तयुक्तं-तद्विषयं तदर्थ वा पदं अर्थपदं तस्य प्ररूपणा-कथनं तद्भावोऽर्थपदमरूपणता, संज्ञासंझिसम्बन्धप्ररूपणतेत्यर्थः, तथा भंगसमुत्की-51 I ॥ 31 ॥ दिआनता, इहार्थपदानामेव समुदितविकल्पकरणं भंगः भंगस्य भंगयोः भङ्गानां वा समुत्कर्त्तिनं-उच्चारणं भंगसमुत्कीर्तनं तद्भाव इति समासः, XXX For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु0 अनौपनि R- धिक्यानु । पूल्यों अर्थपदं 15 तथा भनोपदर्शनता, इह यो भनास्तेनार्थपदेन यैर्वार्थपदैरुपजायते तस्य तथोपदर्शन 2 तद्भाव इति विप्रहः, सूत्रतोऽर्थतश्च प्ररूपणेत्यर्थः, हारि.वृत्तीत तथा समवतार:-इहानुपूर्वीद्रव्याणां स्वस्थानपरस्थानसमवतारान्वेषणाप्रकारः समवतार इति, तथानुगमः आनुपूर्व्यादीनामेव स्त्प्द्प्र्रूप्न्ना॥ 32 ॥ | दिभिरनुयोगद्वारैरनेकधाऽनुगमनं अनुगम इति । ' से किं त ' मित्यादि, (74-53) 'तिपदेसिए आणुपुव्वी' त्रिप्रदेशिकाः स्कन्धाः । आनुपूर्व्यः, अयमत्र भावार्थ:- इहादिमध्यान्तांशपरिग्रहेण सावयवं वस्तु निरूप्यते, तत्र कः आदि किं मध्यं कोऽन्त इति?, लोकप्रसिद्धमेव, यस्मातात्परमस्ति न पूर्व स आदिः, यस्मात्पूर्वमस्ति न परमंतः सः, तयोरंतरं मध्यमुपचरति, तदेतत् त्रयमपि यत्र वस्तुरूपेण मुख्यमस्ति तत्र गणनाक्रमः सम्पूर्ण इतिकृत्वा पूर्वस्य पश्चादनुपूर्व तस्य भाव आनुपूर्वी , एतदुक्तं भवति-संबन्धिशब्दा ह्येते परस्परसापेक्षाः प्रवर्तन्त इति यत्रैषां मुख्यो व्यपदेश्यव्यपदेशकभावोऽस्ति अयमस्यादिरयमस्यान्त इति तत्रानुपूर्वीव्यपदेश इति, त्रिप्रदेशादिषु संभवति नान्यत्रेति, यः पुनरसंसक्तं कप केनचिद्वस्त्वन्तरेण शुद्ध एव परमाणुस्तस्य द्रव्यतः अनवयवत्वात् आदिमध्यावसानत्वाभावात् अनानुपूर्वीत्वं, यस्तु द्विप्रदेशिक: स्कन्धस्त। स्याप्याद्यन्तव्यपदेशः परस्परापेक्षयाऽस्तीतिकृत्वा अनानुपूर्वीत्वमशक्यं प्रतिपत्तुं, अथानुपूर्वीत्वं प्रसक्तं तदपि चावधिभूतवस्तुरूपस्यासंभवात् । अपरिपूर्णत्वात् न शक्यते वक्तुमिति उभाभ्यामवक्तव्यत्वात् अवक्तव्यकमुच्यते, यस्मान्मध्ये सति मुख्य आदिर्लभ्यते मुख्यश्वान्तः परस्परा। शंकरण, तदत्र मध्यमेव नास्तीतिकृत्वा कस्यादिः कस्य वान्त इतिकृत्वा व्यपदेशाभावात् स्फुटमवक्तव्यकं, 'तिपदेसिया आणुपुब्बीउ' | इत्यादि, बहुवचननिर्देशः, किमर्थोऽयमिति चेत् आनुपूर्व्यादीनां प्रतिपदमनन्तब्यक्तिख्यापनार्थः, नैगमव्यवहारयोश्चत्थंभूताभ्युपगमप्रदर्शनार्थ इति, अत्राह-एपा पदानां द्रव्यवृद्ध्यनुक्रमादेवमुपन्यासो युज्यते-अनानुपूर्वी अवक्तव्यकं आनुपूर्वी च, पश्चानुपूर्व्या च व्यत्ययेन, तत् किमर्थमुभयमुल्लंघ्यान्यथा कृतमिति, अत्रोच्यते, अनानुनूळपि व्याख्यानांगमिति ख्यापनार्थ, किंचान्यत्- आनुपूर्वीद्रव्यबहुत्वज्ञापनार्थ RAKASAMRAEX ॥ 32 // For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir OM भोगोपदर्शनता श्रीअनु? स्थानबहुज्ञापनार्थ चादावानुपूर्ध्या उपन्यासः, ततोऽल्पतरद्रव्यत्वादवक्तव्यकस्येत्यलं विस्तरेण । 'सेत' मित्यादि निगमन, 'एताए Na'mityAdi, हारि.वृत्ती (75-55) एतयाऽर्थप्ररूपणया कि प्रयोजनमित्यत्राह- एतया भङ्गसमुत्कीर्तनता क्रियते, सा चैवमवगन्तव्या-त्रयाणामानुपूर्व्यादिपदानामेक वचनेन त्रयो भङ्गाः, बहुबचनेनापि त्रयः, एते चासंयोगतः, संयोगेन तु आनुपूर्धनानुपूर्योश्चतुर्भङ्गी, तथा आनुपूर्यवक्तव्यकयोरपि सैव, ॥ 33 ॥ तथाऽनानुपूर्यवक्तव्यकयोश्चेति, त्रिकसंयोगतस्तु आनुपूर्यनानुपूर्व्यवक्तव्यकेष्वष्टभङ्गीति, एवमेते पविशतिर्भङ्गाः, अत्राह-भङ्गसमुत्की। तैनं किमर्थ ?, उच्यते, वक्तुरभिप्रेतार्थप्रतिपत्तये नयानुमतप्रदर्शनार्थ, तथाहि-असंयुक्तं संयुक्तं समानमसमानं अन्यद्रव्यसंयोगे('संयोगे) च यथा वक्ता प्रतिपादयति तथैवेमौ प्रतिपाद्यते इति नयानुमतप्रदर्शनं, एषोऽत्र भावार्थः, भङ्गकास्तु अन्दत एवानुसतव्याः, ' से त' मित्यादि निग। मनं, शेषमनिगूढार्थ यावत् तिपदोसए आणुपुञ्ची' त्यादि, त्रिप्रदेशिकोऽर्थः आनुपूर्वीत्युच्यते, एवमर्थकथनपुरस्सराः शेषभङ्गा अपि भाव। नीया इति,एतदुक्तं भवति-तैरेव भंगकाभियानैखिप्रदेशपरमाणुपुद्गलाद्विप्रदेशार्थकथनविशिष्टैस्तदभिधेयान्याख्यानं भंगोपदर्शनतेति, आह-अर्थ। पदप्ररूपणाभंगसमुत्कीर्तनाभ्यां भंगोपदर्शनार्थताऽवगमादितस्तदभिधानमयुक्तमिति, अबोच्यते, न,उभयसंयोगस्य वस्त्वन्तरत्वात् नयमतवैचित्र्यप्रदर्शनार्थत्वाच्चादोष इति, शेषं निगमनं सूत्रसिद्धमिति । 'से किं तं समोतारे' त्यादि (79-58) अवतरणमवतार:-सम्यगविरोधतः स्वस्थान एवावतारः समवतारः, इहानुपूर्वीद्रव्याणामानुपूर्वीद्रव्येष्वतारः न शेषेषु, स्वजातावेव वर्त्तन्ते न तु स्वजातिव्यतिरेकेणेति । भावना, एवमनानुपूर्व्यादिष्वपि भावनीयमकृच्छावसया चाक्षरगमनिकेति न प्रतिपदं विवरणं प्रति प्रयास इति । 'से किंत 'मित्यादि । / 80-59) अनुगम:-प्रागनिरूपितशब्दार्थ एव नवविधो-नवप्रकारः प्रज्ञप्तस्तद्यथा-'संतपदपरूवणा' गाहा (*8--59) व्याख्या-सच्च दतत्पदं च सत्पदं तस्य प्ररूपणं सत्पदप्ररूपणं तस्य भावः सत्पदप्ररूपणता-सदर्थगोचरा आनुपूर्व्यादिपदप्ररूपणता कार्या, तथा आनुपूर्व्यादिद्र -4-64%AS AURESS OM // 33 // For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie क्षेत्र श्रीअनु व्य प्रमाण वक्तव्यं, तथाऽऽनुपादिद्रव्याधारः क्षेत्रं वक्तव्यं, तथा स्पर्शना वक्तव्या, क्षेत्रस्पर्शनयोरयं विशेष:--' एगपदेसोगाढं सत्तपदेसा81 सत्पदप्रहारि वृत्तोदय से फुसणा' कालश्चानुपूर्व्यादिस्थितिकालो रक्तव्यः, तथा अन्तरं- स्वभावपरित्यागे सति पुनस्तद्भावप्राप्तिविरह इत्यर्थः, तथा भाग इत्या- रूपणता नुपूर्वीद्रव्याणि शेषद्रव्याणां कतिभाग इत्यादि, तथा भावो वक्तव्यः, आनुपूआदिद्रव्याणि कस्मिन भावे वर्तन्त इति, तथाऽल्पबहुत्वं वक्तव्यम् , द्रव्यप्रमाण ॥ 34 ॥ आनुपूर्व्यादीनामेव मिथो द्रव्यार्थप्रदेशार्थोभयाथैः, व्यासार्थ तु प्रत्यवयवं प्रन्थकार एव प्रपञ्चतो वक्ष्यते इति, तत्राद्यमवयवमधिकृत्याहणेगमववहाराणं आणुपुब्बिदन्वाई कि अत्थि णत्थी' त्यादि, (81-60) कुतस्ते संशयः ?, घटादौ विद्यमाने खकुसुमादौ वाऽविद्यमाने स्पर्शनान वाऽविशेषेणाभिधानप्रवृत्तेः, तत्र निर्वचनमाह-'नियमा अस्थि तथा वृद्धैरप्युक्तं--जम्हा दुविहाभिहाणं सत्थयमितरं व घ्द्द्ख्पुस्स्पादी। दिदुमओ से संका णस्थि व अस्थित्ति सिस्सस्स ॥ 1 ॥ आत्थति य गुरुवयणं अभिहाणं सत्थयं जतो सव्वं । इच्छाभिहाणपच्चयतुल्लभिधेया सदत्थमिणं ॥ 2 ॥ ' यश्चास्य सदर्थः स उक्त एव, द्वारं । द्रव्यप्रमाणमधुना-नेगमववहाराणं आणुपुग्विदव्बाई किं संखेज्जाइ' (82-60) इत्यादि निगमनान्तं सूत्रसिद्धमेव, असंख्येयप्रदेशात्मके च लोकेऽनन्तानामानुपू दिव्याणां सूक्ष्मपरिणामयुक्तत्वादवस्थानं भावनीयमिति, दिदृश्यते चैकगृहान्तवाकाशप्रदेशेष्वेकप्रभापरमाणुव्याप्तेष्वपि प्रतिप्रदीपं भवतामेवानेकप्रदीपप्रभापरमाणूनामवस्थानमिति, न च दृष्टेऽनुप* पन्नं नामेत्यलं प्रसङ्गेन, द्वारं । क्षेत्रमधुना, तत्रेदं सूत्र 'णेगमववहाराणं आणुपुब्बिदव्याई लोयस्स किं संखेज्जइभागे होज्जा' 1(83-60) इत्यादि प्रश्नसूत्र, एकानुपूर्वीद्रव्यापेक्षया तत्प्रमाणसंभवे सति प्रभसूत्र सुगम, निर्वचनसूत्रं च ग्रन्थादेव भावनीयं, नवरं 'सव्वलोए वा होज्ज' ति यदुक्तं तत्राचित्तमहास्कन्धः सर्वलोकव्यापक: समयावस्थायी सकललोकप्रमाणोऽवसेय इति, 'न्नान्नाद्ब्वाई। पडुच्च' इत्यादि, नानाद्रव्याण्यानुपूर्वीपरिणामवन्त्येव प्रतीत्य प्रकृत्य वाऽधिकृत्येत्यर्थः नियमात्-नियमेन सर्वलोके, न शेषभागेष्विति, 'hojja-12 OMOMOMOMOMOMOM250 For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु0 हारि-वृत्ती ॥ 35 ॥ AACHAR ति आपत्वाद्भवन्ति वर्तन्त इत्यर्थः, यस्मादेवैकस्मिन्नाकाशप्रदेशे सूक्ष्मपरिणामपरिणतान्यनन्तान्यानुपूदिव्याणि विद्यन्त इति भावना, अनानुपूर्वीअवक्तव्यकद्रव्ये तु एक द्रव्यं प्रतीत्य संख्येयभाग एव वर्तन्ते, न शेषभागेषु, यस्मात्परमाणुरेकप्रदेशावगाढ एव भवति, अवक्तव्यक त्वेकप्रदेशावगाढं द्विप्रदेशावगाढं च, नानाद्रव्यभावना पूर्ववदिति, द्वारं । साम्प्रतं स्पर्शनाद्वारावसरः, तत्रदं सूत्र-jaMgamavavahArANa'mityAdi (84-65 ) निगमनान्तं निगदसिद्धमेव, नवरं क्षेत्रस्पर्शनयोग्य विशेष:-क्षेत्रमवगाहमात्र स्पर्शना तु स्वचतसृष्वपि दिनु । तद्वहिरपि वेदितव्येति, यथेह परमाणोरेकप्रदेश क्षेत्र सप्तप्रदेशा स्पर्शनेति, स्यादेतद्-एवं सत्यणोरेकत्वं हीयत इति, उक्तं च-dig1 भागभेदो यस्यास्ति, तस्यैकत्वं न युज्यते' इत्येतदयुक्तं, अभिप्रायापरिज्ञानात् , नांशतः स्पर्शना नाम काचिद् , अपि तु नैरन्तर्यमेव सर्पशनां म इति, अत्र बहु वक्तव्यं तत्तु नोच्यते विस्तरभयादिति, द्वारं । साम्प्रतं कालद्वारं, तत्रेदं सूत्र-णेगमववहाराण' मित्यादि, (85-63) | निगमनं पाठसिद्धमेव, णवरमियमित्थं भावणा-दोण्हं परमाणूणं एको परमाणू संजुत्तो समयं चिट्ठिऊण विजुत्तो, एवं आणुपुश्विदव्वं जहण्णेणं एगसमयं होति, उक्कोसेण असंखेनं कालं चिट्ठिऊण विउत्तो, एवमसंखेज कालं, णाणादब्वाई पुग पडुच सम्वद्वा--सर्वकालमे व विद्यन्ते, अणाणुपुव्वीसु तु एगो परमाणू एगसमयं एकल्लगो होऊण एकेग वा दोहि वा बहुपरमाणूहि वा समं जुज्जइ, एवं जद्दण्णेणं एवं । समयं होति, उक्कोसेणं असंखेज्जकालं एकल्लगो होऊण समं जुज्जइ, एवमसंखेज्जं कालं, णाणादव्वाई पुण पडुन सबकालं विजंति, एवं अवत्तव्वगेसुवि एर्ग दवं पडुरूच दो परमाणू एगसमयं ठाऊग विजुज्जति, अण्णण वा संजुजेति, एवं अवत्तव्वगदव्वं जहण्णेणं एक समयं होज्जा, उक्कोसणं असंखेज्जं कालं चिट्ठिऊण विउज्जति संजुज्जति वा, एवं असंखेज्ज कालं, णाणादव्वाइं पडुच्च TU सव्वद्धं चिटुंति, द्वारं । अधुनाऽन्तरद्वारं, तत्रेदं सूत्रं- णेगमववहाराणं आणुपुविदव्याणं अंतरं कालओ केचिरं होती-' FACROSX For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु0 हारि.वृत्ती ॥ 36 ॥ त्यादि, (86-63 ) इह व्यादिस्कन्धास्त्र्यादिस्कन्धतां विहाय पुनर्यावता कालेन त एव तथा भवंतीत्यसावन्तरं, एगदव्वं आनुपूर्व्याआणुपुव्विदव्वं पडुरुच जहण्णेणं-सव्वत्थोवतया एग समयं--काललक्खणं, कहं ?, तिपदेसियादियाओ परमाणुमादी विउत्तो दिदीनामन्तरं समयं चिट्ठिऊण पुणो तेण दव्वेण विस्ससापओगाओ तहेव संजुज्जइ, एवमेगं समयं अंतरंति, उकासेणं-उकोसगतया अणतं कालं, कहं ?, ताओ चेव तिपदेसियादियाओ सो चेव परमाणुमाई विउत्तो अण्णेसु परमाणुब्यणुकाद्यकोत्तरवृदया अनन्ताणुकावसानेषु स्वस्थाने प्रतिभेदमनन्तब्यक्तिवत्सु ठाणेसु उक्कोसमंतराधिकारातो असई (उकोस ) ठितीए अच्छिऊण कालस्स अनन्तत्तणओ घंसणघोलणाए पुणोवि नियमण चेव तेणं दव्वर्ण पओगविस्ससाभावओ तहेव संजुज्जत्ति, एवमुक्कोसतो अणतं कालं अंतरं भवति, णाणादव्वाई पडुच्च णत्थि अंतरं, इह लोके सदैव तद्भावादिति भावना, अणाणुपुग्विचिंताए एगं दव्वं पडुच्च जहण्णेणं एग समयंति, कई?, एगो परमाणू अण्णेणं अणुमादिणा घडिऊण समयं चिंहिता विउज्जति एवं एगसमयमन्तरं, उक्कोसेणं असंखज्जं कालं, कहं 1, अणाणुपुग्विदव्वं अण्णण अणाणुपुल्विदव्वण अवत्तव्वगदम्वेणं आणुपुग्विदग्वेण वा संजुत्तं उकोसट्ठितियमसंखेन्जकालनियमितलक्षणं होऊण ठितिअन्ते तओ भिण्णो नियमा परमाणू चेव भवति, अण्णदव्वाणवेक्खत्तणओ, एवं उक्कोसेणं असंखेज्जकालंति, एत्थ चोदगो भणति-णणु अणंतपदेसगाणुपुत्वीदव्वसंजुत्तं खंडखंडेहि विचडिऊण व्यणुकादिभावमपरित्यजदेवान्यान्यस्कन्धसम्बन्धस्थित्यपेक्षयाऽस्यानन्तकालमेवान्तरं ॥ 36 ॥ कस्मान भवति इति, अत्रोच्यते, परमसंयोगस्थितेरप्यसंख्येयकालादूर्ध्वमभावादणुत्वेन तस्य संयुक्तत्वादणुत्वत एव वियोगभावादिति, कथमिदं ज्ञायत इति चेदुच्यते, आचार्यप्रवृत्तेः, तथाहि-इदमेव सूत्रं ज्ञापकमित्यलं चसूर्येति । 'णाणादब्वाई' तु पूर्ववत्, अवत्तव्वगचिंताए । एगं दव्वं पडुच्च जहण्णेणं एग समयं एवं-दुपरमाणुखंधो विउज्जिऊण एगं समयं ठाऊण पुणो संजुज्जइ, अण्णेण वा आणुपुवादिणा KISCCOct For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Inagamavyava श्रीअनुका संजुज्जिय समयमेग तहा चिहिऊण पुणो विजुज्जइत्ति, अवतव्वगं चेव भवतीत्यर्थः, उक्को सेणं अगंतकालं, कहं ?, एगमवत्तव्बगदव्वर हाराभ्यांद्रहारि.वृत्तौ अवतव्वगत्तेण विजुजिऊग अण्णेसु परमाणु य गुकाये कोत्तरवृद्वयाऽनन्ताणु कावसानेषु स्वस्थानप्रतिभेदमनन्तव्याक्तिवत्सु ठाणेसुक्कोसंतराधिका व्यानुपूर्वी रात् असतिं उक्कोसगठितीए अच्छिऊण कालस्स अणतत्तणओ घंसणघोलणाओ पुणोवि ते चेव परमाणू विस्ससापओगतो तहेव जुज्जति, / / 37 ॥ एवमुक्कोसतो अर्थतं कालं अंतरं हवति, णाणादब्वाई पडुच्च णस्थि अंतर, इह लोके सदैव तद्भावादिति भावना, द्वारं । इदानीं भागद्वारं, | तत्रेदं सूत्र 'णेगमववहाराणं आणुपुधिदब्याई सेसदव्याण कतिभागे होज्जा' (87-65 ) इत्यादि, 'सेसदन 'त्ति अणाणुपुलाविदव्वा अवत्तव्वगदव्या य, यद्वा एको रासी कओ तता पच्छा चतुरा, एत्थ णिदरिसणं इम--सतस्स संखज्जातभागे पंच, पंचभागे सतस्सद वीसा भवंति, सतस्स असंखेज्जतिभागो दस, दसभागे दस चेव भवंति, सतस्स संबेज्जसु भ गेसु दोमाइएसु पंचभागेसु चत्तालीसादी । भवंति, सतस्स असंखेज्जेसु भागेसु अहम दसभागेसु असीति भवति, चोदग आह--णणु एतेग णिदसणेण सेसगदब्वाण अणुपुब्बिदव्या । थोवतरा भवंति, जतो सतस्स असीति थोवतरत्ति, आचार्य आह--ण मया भण्णइ तद्भागसमा ते दट्ठया, तब्भागत्थेसु वा दब्बेसु ते समा, किंतु सेसव्वाणं आणुपुग्विदव्वा असंखज्जमु भागेसु अधिया भवतीति वकसेसो, सेसदवा असंखज्जभागे भवन्तीत्यर्थः, अणाणुपुब्विव्वा अम्बत्तव्वगदव्वा य आणुपुञ्चिदव्वाणं असंखेज्जभागे भवंति, सेसं सुतसिद्धमिति (भाग) द्वारं । साम्प्रतं भावद्वारं, तत्रेदं सूत्र-' नेगमववहाराणं आणुपुग्विदव्याई कयरंमि भावे होज्ज' तीत्यादि (88-66) इह कर्मविपाक उदयः उदय एव औदायिकः स चाष्टानां कर्म। प्रकृतीनामुदयः तत्र भवस्तेन वा निवृत्त औदायिकः, उपशमो--मोहनीयकर्मणोऽनुदयः स एवापशमिकस्तत्र भवस्तन वा निवृत्त इति, क्षय: X ॥ 37 ॥ दि कर्मणोऽत्यन्तविनाशः स एव क्षायिकस्तत्र भवस्तेन वा निवृत्त इति,कर्मण एव कस्यचिदंशस्य क्षयः कस्यचिदुपशमः ततश्च क्षयश्चापशमश्च ROCAREENASI For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअन श्रीअनु0, क्षयोपशमौ ताभ्यां निवृत्तः क्षायोपशमिकः, परिणमनं परिणामः, द्रव्यस्य तथा भाव इत्यर्थः, स एव पारिणामिकः तत्र भवस्तेन वा निवृत्त इति, नगमव्यवहारि.वृत्तोसानिपानिको सान्निपातिको य एषामेव द्विकादिसंयोगादुपजायते, एष शब्दार्थः, भावार्थ पुनरमीषां स्वस्थाने एवोपरिष्टाद्वक्ष्यामः, नवरं निर्वचनं, निर्वचन- BhArAbhyAmasUtropayogItikRtvA परिणामिकभावार्थो लेशतः प्रतिपाद्यत इति, इह परिणामः द्विविध:- सादिरनादिश्व, तत्र धर्मास्तिकायादिद्रव्यादिष्व ल्पबहुत्वं नादिपरिणामः रूपिद्रव्येष्वादिमांस्तद्यथा अभ्रेन्द्रधनुरादिपरिणाम इत्येवमवस्थिते सतीदं निर्वचनसूत्रं |न्निय्मा ' इत्यादि, नियमेन अवश्यतया सादिपरिणामिके भावे भवन्ति, तथा परिणतेरनादित्वाभावाद् , उत्कृष्टतो द्रव्याणां विशिष्टैकपरिणामत्वेनासंख्येयकालस्थितेः, | शेष सूत्रसिद्ध, द्वारं । साम्प्रतमल्पबहुत्वद्वार, तत्रेदं सूत्र- एतेसिग' मित्यादि (89-67 ) द्रव्यं च तदर्थश्च द्रव्यार्थः तस्य भावो द्रव्यार्थता, एकानेकपुद्गलद्रव्येषु यथासंभवतः प्रदेशगुणपर्यायाधारतेत्यर्थः, तया द्रव्यत्वेनेतियावत्, प्रकृष्टो देश: प्रदेशः प्रदेशश्वासावर्थश्च प्रदेशार्थस्तस्य भावः प्रदेशार्थता, तेष्वेव द्रव्येषु प्रतिप्रदेशं गुणपर्यायाधारतेति भावना, तया, अणुत्वेनेत्यर्थः, द्रव्यार्थप्रदेशार्थता यथोक्तोभयरूपतया, शेष सूत्रसिद्धं यावत 'सव्वत्थोवाई गमववहाराणं अव्वत्तवगदम्बाई दबटुत्तयाएऽत्ति, का तत्र भावना ?, उच्यते, संघातभेदानमित्ताल्पत्वात्, तेभ्य एव अगाणुपुब्बियाई दबट्टयाए विसेसाधिताई ?, कथं ?, उच्यते बहुतरद्रव्योत्पत्तिनिमित्तत्वात् , तेभ्योऽपि आणुपुग्विव्वाई दवठ्ठयाए असंखेज्जगुणाई, कथं ?, उच्यते, व्याघेकप्रदेशोत्तरवृदया द्रव्यस्थानानां निसर्गत एव बहुत्वात् , संघातभदनिमित्तबहुत्वाच्च, इह विनेयानुग्रहार्थ भावनाविधिरुच्यते--एग दुग तिग चौपपदेसा य ठाविता 1, 2, 3, 4, ॥ 38 // एत्थ संघातभेदतो पञ्च अवत्तव्यगदम्बाई हवंति, दस अणाणपुब्बिया भेदतो संघाततो वा, एककाले तिणि य आणुपुग्विदव्वा, कमेण पुण एगदुगादिसंजोगभेदतो अणेगे भवंति, अण्णे भणंति-चौदस हवंति, तदभिप्रायं तु न वयं सम्यगवगच्छामोऽतिगंभीरत्वादिति,एवं पंचदसा OM45445 25-25-256 For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A- श्रीअनु0 | दिसु भावेयध्वं, सव्वण्णुवरसतोय सद्धेयं, नान्यथावादिनो जिनाः, 'पदेसट्टयाए सम्बत्थोवाईणेगमववहाराण' मित्यादि, स्तोकत्वे कारणं " हारि-वृत्तौ II'apadesaTThayAe' ति अप्रदेशार्थत्वेन नास्य प्रदेशा विद्यन्त इत्यप्रदेशः-परमाणुः, उक्तंच-'परमाणुरप्रदेश इति तद्भावस्तेन, अणोनिरवयवत्वादित्यर्थः, दू आह--प्रदेशार्थतया सर्वस्तोकानीत्यभिप्राये अप्रदेशार्थत्वनेति कारणाभिधानमयुक्तं, विरोधात् , स्वभावो हि हेतुर्यदि प्रदेशार्थता kthmprdeshaa॥ 39 // थिता इति, अत्रोफते, आत्मीयैकप्रदेशव्यतिरिक्तप्रदेशान्तरप्रतिषेधापेक्षा ह्यप्रदेशार्थता, न पुनर्निजैकप्रदेशप्रतिषेधापेक्षापि, धम्मिण एवाप्रसङ्गा- द्विचारवयर्थ्यप्रसंगाद् अलं । विस्तरेण 'अवत्तव्वगदम्वाई पदेसट्टयाए विसेसाधियाई ' अनानुपूर्वर्द्रिव्येभ्य इति, अत्र विनेयासंमोहार्थमुदाहरणंबुद्धीए सयमेत्तं अवत्तब्बगदम्वा कया, अणाणुपुर्दिवदव्वा पुण दिवसयमेत्तगा, एवं द्रव्यत्वेन विशिष्टविशेषाधिका भवन्ति, पदेसत्तणे पुणा अणाणुपुब्विदव्वा अप्पणो दब्वट्ठताए तुल्ला चेव, अपदेसत्तणओ, विसिट्ठविसेसाधिता(अवत्तव्वया)दुसयमेत्ता भवंति, आणुपुब्विदम्बाई अपदेसठ्ठताए अणंतगुणाई, तेहिंतोवि पदेसठ्ठताए आणुपुव्विदम्बाई अणंतगुणाई, कथं ?, उच्यते, आणुपुग्विदव्वाणं ठाणबहुत्तणओ, तेति च संखा अणंनपदे-18 सत्तणओ, उभयार्थता सूत्रसिद्धव से त' मित्यादि निगमनद्वयं, से किंत' मित्यादि (90--69) इह सामान्यमात्रसंग्रहणशील: संग्रहः, शेषं सूत्रासिद्धं यावत् 'तिपदेसिया आणुपुव्वी ' त्यादि, इह संग्रहस्य सामान्यमात्रप्रतिपादनपरत्वाद्यावन्तः केचन त्रिप्रदेशिकास्ते । त्रिप्रदेशिकत्वसामान्याव्यतिरेकात् व्यतिरेके च त्रिप्रदेशिकत्वानुपपत्तेः सामान्यस्य चैकत्वादेकैव त्रिप्रदेशिकानुपूर्वीति, एवं चतुष्पदेशिकादिष्वपि । भावनीय, पुनश्च विशुद्धतरसंग्रहापेक्षया सर्वासामेवानुपूर्वीत्वसामान्यभेदादकैवानुपूर्वीति, एवमनानुपूर्व्यवक्तव्यकेष्वपि स्वजात्यभेदतो वाच्य18| मेकत्वमिति से त' मित्यादि निगमनं, बहुत्वाभावाद्बहुवचनाभावः 'एताए ण ' मित्यादि ( 92-70 ) पाठसिद्धं, यावत् ' अस्थि आणुपुव्वी ' त्यादि सप्त भंगाः, व्यक्तिबहुत्वाभावाद्बहुवचनानुपपत्तितः शेषभंगाभाव इति, एवं भंगोपदर्शनायामपि भाव्नीय्। 'से कि तं AACARRESS ॥ 39 // For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुः हारि.वृत्ती नुगमः ॥ 40 ॥ समोतारे' त्यादि ( 94-71 ) सूत्रीसद्ध, यावत् 'संगहस्स आणुपुग्विदव्वाई आणुपुविदव्वेहिं समातरंति' तज्जाती वर्तन्ते, आनुपूर्वी x संग्रहेणात्वेन भवन्तीत्यर्थः, एवमनानुपूर्व्यवक्तव्यकद्रव्यचिन्तायामपि भावना कार्या, पाठान्तरं वा 'सट्टाणे समोतरति ' स्वस्थानं तस्मिन् समवतरंतीति, अत्राह- सहाणे समोतरतीति भणह, किं तं आतभावो सट्टाणं परदब्वं वा समभावपरिणामत्तगओ सहाणं?, जदि आतभावो सट्ठाणं । ता तो आतभावे ठितत्तणतो समोतारो भवति, अह. परदव्वं तो आणुपुब्बिदव्वस्स अणाणुपुव्विअवत्तव्वगदव्वावि मुत्तित्तवण्णादिपहिं समभावत्तणतो सट्ठाणं भविस्संति, एवं चोदिते गुरू भगति-सम्बदव्या आतभावेसु वणिजमाणा आतभावसमोतारे भवंति, जतो जीवदव्वं जीवभावेसु समोतरिजइ णोऽजीवभावेस, अजीवदबपि अजीवभावसु न जीवभावेवित्यर्थः. परदबपि समभाववि सेसादिसामन्नत्तगओ सहाणं । घेप्पैत्ति ण दोसो, इह पुण अधिकारे आणुपुब्विभावविसेसत्तगओ आणुपुब्बिदवपक्खे समोतरतित्ति सट्ठाणं भणित, एवं अणाणुपुश्वि अवत्तब्वेसवि सदाण समोतारो भाणियब्वो इति, सेत' मित्यादि, निगमनं । से कितं अणुगमे ?, अणुगमे अविहे पण्णत्ते,1* का तंजहा- सन्तपद' गाहा (49--71) णवरं अप्पावह णस्थि' ति (95-71) विशेषत इयं च नयान्तराभिप्रायतो व्याख्यातेव, / य एवेह विशेषोऽसावेव प्रतिद्वारं प्रतिपाद्यत इति, तत्र संगहस्से' त्यादि, ग्रन्थसिद्ध मेव, यावन्नियमा एको रासी, एत्थ सुत्तुच्चारणसमणंतरमेव आह चोदक:--णगु दवप्पमाणे पुढे असिलिट्टमुत्तरं, जओ एको रासित्ति पमाणं कहियं, जओ बहूणं सालिबीयाणं एको रासी भण्णति, एवं बहूणं आणुपुब्बियाणं एक्को रासी भविस्लति, बहू पुग दवा पडिवज्जितव्या, आचार्य आह--एकरासिग्रहगण बहुसुवि 4 ॥ 40 ॥ | आणुपुर्दिवदव्वेसु एक चेव आणुपुब्विभावं सेति, जहा भूनेसु कठीगमुत्त तं, अहवा जहा बह्वो परमाणवो खंवतभावपरिणता एगखंधो भण्णति, एवं बहुआणुपुग्विव्वा आणुपुयिभावपरिणयत्तणतो एगाणुपुवित्तं एगत्तणओ एगो रासीति भणितं न दोसो, 'संगहस्स आणु ****PROSES For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु: हरि वृत्ती ॥ 41 ॥ ORG पुव्विदव्वाई लोयस्स किं संखेज्जतिभागे होज्जा' इत्यादौ निर्वचनसूत्रं । नियमा सबलोए होज्जा' सामण्णवेक्खाए आणुपुञ्बीए औपानि। एगत्तणओ सब्वगयत्तणओ य, एवमणाणुपुचिअवत्तब्वगावि भाणितव्वा । फुसणावि एवं चेव भागितब्वा, कालतो पुण सव्वद्धं, आणुपुवी-| धिकी द्र। सामान्यस्य सर्वकालमेव भावात् , एवमणाणुपुब्विअवत्तब्वगावि भाणियव्वा, अंतरचिन्ताए णत्थि अन्तरं, प्रयोजनमनन्तरोक्तमेव, भाग द्वारेऽपि नियमात् त्रिभागो, जेण तिणि चेवेत्थ रासी, एत्थ चोदगो भगति-गणु आदीए अत्तवहितो अणाणुपुब्बी विसेसाधिता तेहिंतो । आणुपुव्वी असंखेज्जगुणा, आचार्य आइ-- नेगमववहाराभि पायतो, इमं पुग संगहाभिपायतो भणितं, किंचान्यत्-जहा एगस्स रगो । तओ पुत्ता, तोर्स अस्से मग्गन्ताणं एगस्स एगो आसो दिण्णो, सो छ सहस्से लब्भति, वितियस्स दो आसा दिण्णा, ते तिणि तिण्णि सहस्से |लभंति, तैयस्स बारस आसा दिण्णा, ते पंच पंच सए लब्भंति, विसमावि ते मुल्लभाव पडुच्च तिभागपडिता भवंति, एवं आणु नुवि। मादीवि दवा आणुपुब्विअगाणुपुग्विअवत्तब्धगतिभागसमत्तणतो नियमा तिभागेत्ति भणितं ण दोसो, सादिपारि गाभिए भावे पूर्ववत्, | गता अणोवणिहिया दवाणुपुब्वी । 'से किं त' मित्यादि, अथ कथमोपनिधिकी द्रव्यानुसू! ?, औपनिधिको द्रव्यानुपूर्वी त्रिविधा प्रज्ञता, शतद्यथा--' पूर्वानुपूर्वी ' त्यादि (96-73) तस्मात्प्रथमात्प्रभृति आनुपूर्वी अनुक्रमः परिपाटी पूर्वानुपूर्वी, पाश्चात्यान-चरमादारभ्य व्यत्य-1 | येनैवानुपूर्वी पश्चानुपूर्वी, न आनुपूर्वी अनानुपूर्वी यथोक्तप्रकारद्वयातिरिक्तरूपेत्यर्थः, 'से कित' मित्यादि. (97-73) तत्र dravyAnupUya'dhikArAt धर्मास्तिकायादीनामेव च द्रव्यत्वादिदमाह--'धम्मस्थिकाए' इत्यादि, तत्र जीवपुद्गलानां स्वाभाविके क्रियावत्वे गतिपरिण ॥ 41 ॥ | तानां तत्स्वभावधारणाद्धर्मः, अस्तय:-प्रदेशास्तेषां काय:--संघात: अस्तिकायः धर्मश्वासावस्तिकायश्चेति समासः, तथा जीवपुद्गलानां स्वाभाविके क्रियावत्त्वे तत्परिणतानां ततस्वभावाधारणादधर्म:. शेष धर्मास्तिकायवत् , तत्र सर्वद्रव्यस्वभावाऽऽदापनादाकाश, स्वभावनावस्थानादि-13 4%ACKGR For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुत्य र्थः, आशब्दो मर्यादाभिविधिवाची, मर्यादायामाकाशे भवन्ति भावाः स्वात्मनि च, तत्संयोगेऽपि स्वभाव एवावतिष्ठन्ते नाकाशभावमेव हारि.वृत्तौ । यान्ति, अभिविधौ तु सर्वभावव्यापनादाकाश, सर्वात्मसंयोगादिति भावः, शेष धर्मास्तिकायवत् , तथा जीवति जीविष्यति जीवितवान् द्रव्याणि तत्क्रमच ॥ 42 ॥ जीवः, शेषं पूर्ववत्, तथा पूरणगलनधर्माणः पुद्गलाः त एवास्तिकायः पुदलान्तिकाय इत्यनेन सावयवानेक प्रदेशिकस्कन्धग्रहोऽप्यव गन्तव्यः, तथाऽद्धत्ययं कालवचन: स एव निरंशत्वादतीतानागतयोविनिष्टानुत्पन्नत्वेनासत्त्वात्समयः, समूहाभाव इत्यर्थः, आवलिकादयः । सन्तीति चेत्, न, तेषां व्यवहारमात्रतयैव शब्दात् , तथाहि-नानेकपरमाणु निर्वृत्तस्कन्धसमूहवत् आवलिकादिषु समयसमूह इति । आह-एषां कथमस्तित्वमवगम्यते ? इति, अत्रोच्यते, प्रमाणात , तच्चे प्रमाण-ई गतिः स्थितिश्व सकल लोकप्रसिद्धा कार्य वर्तते, कार्य च परिणामा-1 1 पेक्षाकारणायत्तात्मलाभं वर्तते, घटादिकार्येषु तथा दर्शनात् , तथाच मृत्तिण्डभावेऽपि दिगदेशकालाकाशप्रकाशाद्यपेक्षाकारणमन्तरेण न घ्त्ती। भवति, यदि स्यान्मृत्पिण्डमात्रादेव स्यात् , न च भवति, गतिस्थिती अपि जीवपुद्गलाख्यपारिणामिककारणभावेऽपि न धर्मास्तिकायाख्यापेक्षाकारणमन्तरेण भवत एव, यतश्च भावो दृश्यते अतस्तत्सत्ता गम्यत इति भावार्थः, गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायः मत्स्यानामिव जलं, तथा स्थितिपरिणामपरिणतानां स्थित्यपष्टम्भकः अधर्मास्तिकायः मत्स्यानामिव मेदिनी, विवक्षया जलं वा, प्रयोगगतिस्थिती अपेक्षाकारणवत्यौ कार्यत्वाद् घटवत्, विपक्षत्रैलोक्यशुपिरमभावो वेत्यलं प्रसंगेन, गमनिकामात्रमेतत् । आह-आकाशा-14 स्तिकायसत्ता कथमवगम्यते !, उच्यते, अवगाहदर्शनात्तथा चोक्तं-- अवगाहलक्षणमाकाश' मिति, आह-जीवास्तिकायसत्ता कथमबग ॥ 42 म्यते ?, उच्यते, अवग्रहादीनां स्वसंवेदनसिद्धत्वात् , पुद्गलास्तिकायसत्ताऽनुमानतः, घटादिकार्योपलब्धेः सांव्यवहारिकप्रत्यक्षतश्चीत, Paa आह-कालसत्ता कथमवगम्यते ?, उच्यते, बकुलचम्पकाशोकादिपुष्पफलप्रदानस्य नियमेन दर्शनात् , नियामकश्च काल इति, आह--पूर्वानुपूर्वी TERROCCASRABECAREL For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -OM अनानुपू आ भेदाः तदानयनोपायच त्वममीषामित्थमेव किं कृतमिति ?, अत्रोच्यते, इत्थमेवोपन्यासवृत्तेः, आह-इत्थमेव क्रमेण धर्मास्तिकायाद्युपन्यास एव किमर्थमिति ?, श्रीअनु04 उच्यते, धर्मास्तिकायादिपदस्य मांगलिकत्वाद्धर्मास्तिकायस्य प्रथममुपन्यास: गतिक्रियाहेतुत्वाच्च, पुनर्धर्मास्तिकायप्रतिपक्षत्वादधम्माहारि.वृत्ती । स्तिकायस्य, पुनस्तदाधारत्वादाकाशास्तिकायस्य, पुनः प्रकृत्याऽमूर्तिसाम्याज्जीवास्तिकायस्य, पुनस्तदुपयोगित्वात्पुद्गलास्ति कायस्य, पुन्र्जीवा॥43॥ जीवपर्यायत्वाददासमयस्येति, 'से किं तं पच्छाणुपुब्बी' त्यादि, पश्चात् प्रति प्रतिलोमपरिपाटी पश्चानुपूर्वी, उदाहरणमुत्क्रमे गेदमेव । अद्धासमय इत्यादि, निगदसिद्धं, से किं तं अणाणुपुब्बी ' त्यादि, न आनुपूर्वी अनानुपूर्वा यत्रायं द्विप्रकारोऽपि क्रमो नास्ति, एवमेवादवितदेतया विवक्ष्यत इत्यर्थः, तथा चाह-एयाए ceya'ti 'एते छच्च समाणे' इति वचनादस्यामेवानन्तराधिकृतायां 'एगादियाए' त्ति एकादिकायां 'एगुत्तरियाए ऽत्ति एकोत्तरायां छगच्छगतेऽत्ति षण्णां गच्छ: समुदायः षड्गच्छः तं गता--प्राप्ता षड्गच्छगता तस्यां 'सेढीए' त्ति श्रेण्यां, किं ?-' अण्णमन्नम्भासो' त्ति अन्योऽन्यमभ्यासोऽन्योऽन्याभ्यासः, अभ्यासो गुणनेत्यनान्तरं, 'दुरूवूणो' त्ति द्विरूपन्यून:, आद्यन्तरूपरहितोऽनानुपूर्वीति संटङ्कः, एष तावदक्षरार्थः, भावार्थस्तु करणगाथानुसारतोऽवगन्तव्यः, सा चेयं गाथा--'पुव्वा णुपुब्वि हेट्ठा समयाभेदेण कुण जहाजे8 | उवरिमतुलं पुरओ णसज्ज पुवकमो सेसे ॥ 1 ॥ त्ति, पुवाणपुब्बिसहत्थो पुव्वं वाणितो, हेट्ठत्ति । पढमाए पुव्वाणुपुग्विलताए अधोभागे रयणं वितियादिलतादिसु 'समर' ति इह अणाणुपुब्विभंगरयणव्यवस्था समयः तं ' अभिंद|माणो ऽत्ति तो भंगरचनाव्यवस्था अविणासेमाणो, तस्स य विणासो जति सरिसमंक लताए ठवेति, जति वाऽभिहितलक्षणतो उक्कमेणं ठवेइ । तो भिण्णो समओ, उक्तंच-"जहियंमि उ निक्खित्ते पुणरवि सो चेव होइ दायव्यो । सो होति समयभेओ वजेयब्बो पयत्तेणं । / 1 ॥ " तं । भेदं अवचमाणो कुणसु ' जहाजेट्ठ' न्ति जो जस्स आदी एस तस्स जेट्ठो हवति, जहा दुगस्त एक्को जेहो, अणुजेहो जहा tigassa eko, ॥ 42 / For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsuri Gyanmandir श्रीअनु0 क्षेत्रानुप्व्योदय: ॥ 44 ॥ जेट्ठाणुजट्ठो जधा चौकस्स एको, अतो परं सब्वे जेट्ठाणुजेट्ठा भाणितब्बा, एतसिं अण्णतरे ठविते ऽपुरओऽत्ति अग्गओ उवरिलतासरिसे |अंके ठवेजा, जेट्ठादिअंकठवणतो जे एगादिया सेसट्टाणा तेसु जे अट्ठविया सेसगा अंका ते पुचकण ठवेज्जा, जस्स अणतरो परंपरो वा पुब्बो अंको स पुव्वं ठविजंते पुवकमो भण्णतीत्यर्थः, तत्थ तिण्डं पदाणं इमा ठवगा, 123--213-132-312-231-321 अहवा अणाणुपुल्वीणं परिमाणजाणणत्यो सुहविण्णेयो इमो उवाओ धम्मादिए चेव छप्पदे पडुनच दंसिज्जइ-एगादिएसु परोप्परभासेण सत्त सता । वीसुत्तरा भवंति, एकेण दुगो गुणिओ दो दो तिग छ छ चउक्क चउव्वीसं चवीस पंच वीसुत्तरं सतं वीसुत्तरं सतं छकगाण सत्त सता । वीसुत्तरा, एते पढमंतिमहीणा अणाणुपुवीण सत्त सता अट्ठारसुत्तरा हवंति, अगेण उवातो भणिओ चेव 'पुवाणुपुब्वी हेट्ठा' इत्यादिना, | एवमन्येऽपि भूयांस एवोपाया विद्यन्ते न च तैरप्रस्तुतैरिहाधिकार इति न दर्श्यन्ते, से तं अणाणुपुब्बीति निगमनं, 'अहवे' त्यादि (98-77 ) अहवेति प्रकारान्तरदर्शनार्थः, औपनिधिकी द्रव्यानुपूर्वी त्रिविधा प्रज्ञप्ता, तद्यथा-'पूर्वानुपूर्वी' त्यादि सूत्रसिद्धं यावन्निगमन। मिति, नवरमाह चोदक:-अथ कस्मात्पुद्गलास्तिकाये एव त्रिविधा दर्शिता, न शेषास्ति कायेषु धर्मादिष्विति, अत्रोच्यते, असंभवाद् , असंभवश्व । धमाधमाकाशानां प्रत्येकमेकद्रव्यत्वादेकद्रव्येषु च पूर्वाद्ययोगात् जीवास्तिकायेऽपि सर्वजीवानामेव तुल्यप्रदेशत्वादेकायकोत्तरवृद्ध्यभावादयो न इति, अद्धासमयस्त्वेकत्वादयोग इत्यलं प्रसङ्गेन, प्रस्तुमः प्रकृतं, गता द्रव्यानुपूर्वी । साम्प्रतं क्षेत्रानुपूर्वी प्रतिपाद्यते, तत्रेदं सूत्र--से किं तं खत्ताणुपुब्बी ' ( 99-78 ) द्रव्यावगाहोपलक्षित क्षेत्रमेव क्षेत्रानुपूर्वी, सा द्विविधा प्रज्ञ। त्याद्यत्र यथा द्रव्यानुपूर्वी तथैवाक्षरगमनिका कार्या, विशेषं तु वक्ष्यामः, 'तिपदेसोगाढे आणुपुब्बि' ति त्रिप्रदेशावगादः त्र्यणुकादिस्कन्धः अवगाह्यावगाहकयोरन्योऽन्यसिद्धेरभावेऽप्याकाशस्यावगाहलक्षणत्वात् क्षेत्रानुपूर्व्यधिकारात् क्षेत्रप्राधाभ्यात् क्षेत्रानुपूर्वी CCCRACK ॥ 44 ॥ For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairthorg Acharya Shri Kailassagarsun Gyarmandir ha श्राअनुति , एवं यावदसंख्येयप्रदेशावगाढोऽनन्तप्रदेशिकादिरानुपूर्वीति, 'एगपदेसावागढोऽणाणुपुब्धि 'त्ति एकप्रदेशावगाढः परमाणुः यावद-पर्सा क्षेत्रानप: न न्ताणुकस्कन्धो वाऽनानुपूर्वी, 'दुपदेसोगाढे अवत्तव्यए' द्विवदशावगाढो दूधणुकादिरवक्तव्यकं, एत्थावगाहो दव्वाण इमेण बिहिणा-भणाणुचुम्विदन्वाणं परमाणं नियमा एगम्मि चेव पदेसेऽवगाहो भवति, अवत्तव्वयवाणं पुण दोपदेसियाणं एगम्मि यो दोसु वा, आणुपुर्दिवदवाण पुण तिपदेसिगादीणं जहण्जेणं एगम्मि पदेसे उनोसेणं पुण जो खंधो जत्तिएहि परमाणूहिं णिप्फण्णो सो तत्तिएहि चेव पएसेहिं ओगाहति, एवं जाव संखेज्जासंखेज्जपदेसिओ, अणंतपदेसिओ पुण खंधो एगपदेसारद्धो एगपदेसुत्तरवुड्डीए उकोसओ जाव असंखज्जेसु पदेसेसु ओगाहति, नानन्तेषु, लोकाकाशस्यासंख्येयप्रदेशात्मकत्वात्परतश्चावगाहनाऽयोगादित्यलं प्रसंगेन, शेष सूत्रसिद्धं यावत गमववहाराणं आणुपुब्बिव्वाई कि संखेज्जाई असंखेजाई अणंताई?, नेगमवव. ANu0 नो संखज्जाइं असंखज्जाई नो अणंताई, एवं । अणाणुपुब्विदन्वाणिवि, तत्र असंखेयत्ति क्षेत्रप्राधान्यात् द्रव्यावगाहक्षेत्रस्यासंख्येयप्रदेशात्मकत्वात्तुल्यप्रदेशावगाढानां च द्रव्यतया बहूनामप्ये*कत्वादिति । क्षेत्रद्वारे निर्वचनसूत्रं-'एगं दव्वं पडुच्च लोगस्स संखेज्जतिभागे वा होजे ' त्यादि, तथाविधस्कन्धसद्भावाद्, एवं शेषेष्वपि |भावनीय, यावद् 'देसूणे वा लोए होम्ज' ति आह-अचित्तमहास्कन्धस्य सकललोकव्यापित्वारक्षेत्रप्राधान्यविवक्षायामपि कस्मात्संपूर्ण एव लोको नोच्यते? इति, उच्यते, सदैवानानुपूर्व्यवक्तव्यकद्रव्यसद्भावात् जघन्यतोऽपि तत्त्रदेशत्रयणोनत्वाद् व्याप्ती सत्यामपि तत्प्रदेशेष्वानुपूयाः प्राधा|न्याभावाद् , उक्तं च पूर्वमुनिभि:-" महखंधापुण्णेवी avattabbaga'NANupubbivvAiM / जैदेसोगाढाई तसेणं स लोगोणो ॥1॥न्न् य तत्थ । तस्स जुज्जइ पाधणं वावि विवि (तमि ) देसमि । तप्पाधन्नत्तणओ इहराऽभावो भवे तासि ॥ 2 ॥ " adhikRtaanupuurviiskndhprdeshklp-151||45 नातो वा देशोन एव लोक इति, यथोक्तमजीवप्रज्ञापनायां-" धम्मत्यिकाए धम्मत्थिकायस्स देसो धम्मस्थिकायस्स पदेसे, एवमधम्मागासे, AARCANCERESCHOCOG For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जावेत्रानु + श्रीअनु0 पुग्गलेसुवि" इह चावयवावयविरूपत्वाद्वस्तुनः अवयवावयविनोश्च कथंचिद्भेदाद्देशप्रदेशकल्पना साध्वीति, न च देश एव देसी सर्वथा, तदेहारि.वृत्ती कत्वे देशमात्र एवासौ स्याद्देशो वा देशिमात्र इति, अत: स्वदेशस्यैव कथंचिदन्यत्वाद्देशोनो लोक इति । किंच--खेत्ताणुपुव्वीए आन्नुपुव्वीअव्॥46॥ त्तिव्वगदव्वविभागत्तणओ ण तेर्सि परोप्परमवगाहो, परिणमंति वा, ण वा तेर्सि खंधभावो अस्थि, कथं?, उच्यते, पदेसाण अचलभावत्तणओ, | सतो य अपरिणामत्तणओ, तेर्सि च भावप्पमाणनिच्चत्तणओ, अतो खेत्ताणुपुवीए एग दव्वं पडुच्च देसूणे लोगेत्ति भणियं, दव्वाणुपु&आब्बीए पुण दवाण एगपदेसावगाहत्तणओ एगावगाहेऽवि दव्वाण आयभावेणं भिन्नत्तणओ परिणामत्तणओ खंधभावपरिणामत्तणओ य, अतो एग दव्वं पडुच्च सव्वलोगेत्ति, भाणितं च-" कह णवि दविए चेऽवेवं खंधे सविवक्खया पिधत्तेणं । दब्वाणुपुव्विताइं परिणामै ख्ण्ध्भावेन्न्॥1॥" अत्रोच्यते, बादरपरिणामेसु आनुपुब्विदव्वपरिणामो चेव भवति, नो अणाणुपुब्विअवत्तव्वगदव्वेणं, जओ बादरपरिणामो खंधभावे एव भवति, ते |पुण सुहमा ते तिविहावि अत्थि, किंच-जया अचित्तमहाखंधपरिणामो भवति तदा ते सव्वे सुहुमा आयभावपरिणाम अमुंचमाणा तत्परिणता भवंति, तस्स सुहुमत्तणओ सव्वगतत्तणओ य, कथमेवं ?, उच्यते, छायातपोद्योतबादरपुद्गलपरिणामवत् , स्फटिककृष्णादिवर्णोपरंजितवत् , लसीसो पुच्छइ-दव्वाणुपुब्विए एगदव्वं सबलोगावगाढंति, कई पुण महं एवगं वा भवति , उच्यते, केवालसमुद्घातवत्, उक्तं च-"केवलिउ-16 ग्घाओ इव समयट्ठम पूर रेयति य लोये । अच्चित्तमहाखंधो वेला इव अतर णियतो y॥1॥" अचित्तमहाखंधो सलोगमेत्तो वीससापरिणतो भवति, तिरियमसंखेज्जजोयणप्पमाणो अणियतकालठीती वट्टो ur3अमहो चोहसरज्जुप्पमाणो सुहुमपोग्गलपरिणामपरिणओ पढमसमए दंडो भवति बितिए कवाडं तइए मंथं करेइ चउत्थे लोगपूरणं पंचमादिसमएसु पडिलोमं संहारेण अट्ठसमयंते सव्वहा तस्स खंधओ विणासो, एस जलनिहिवेला इव लोगपूरणरेयकरणेण ठितो लोगपुग्गलाणुभावो, सव्वण्णुवयणतो सद्धेतो इत्यलं प्रसंगेन |'न्नान्नाद्व्याई पहुच्च णियमा S+ ॥ 46 ॥ 1964 For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु0 क्षेत्रानुपूर्वी सव्वलोएवी' त्यादि (101-70), अस्य भावना-व्यादिप्रदेशावगाडैद्रव्यभेदैः सकललोकस्यैव व्याप्तत्वादिति । अनानुपूर्व्यालोचनायां त्वेक हरि.वृत्तव्यं प्रतीत्य असंख्येयभाग एव, तस्य नियमत एवैकप्रदेशावगाढत्वात् , णाणादब्वाई पडुच्च णियमा सव्वलोएत्ति. vishissttaikprinnaam||47|| वद्भिः प्रत्येक प्रदेशावगारपि समप्रलोकव्याप्तः, आधेयभेदेन वाधारभेदोपपत्तेः, वस्तुनश्वानन्तधर्मात्मकत्वात्तत्सहकारिकारणसन्निधाने सति तस्य 2 धर्मस्याभिव्यक्तेः, धम्मिभेदेन च क्षेत्रप्रदेशाविशेषेऽप्यानुपूर्वीतराभिधानप्रवृत्तेरपि सूक्ष्मधिया भावनीयं । एवं अवत्तव्वगदवाणिवि, भावार्थ उक्त एव, नवरमवक्तव्यकैकद्रव्यं द्विप्रदेशावगाढं भवति, स्पर्शनायां तु यथाऽऽकाशप्रदेशानामेव स्पर्शना, ततः खल्वानुपूर्व्यादिद्रव्याधारत्वादिष्टानामेव षड्दिकस्थितानंतरप्रदेशैरेव सह वाऽवगन्तव्या, इह पुनः किल सूत्राभिप्रायो यथाऽऽकाशप्रदेशावगाढस्य द्रव्यस्यैवं चिन्तनीयेति वृद्धा व्याचक्षते, भावार्थस्त्वनंतरद्वारानुसारतो भावनीय इति । कालचिंतायामपि यद्याकाशप्रदेशानामेव । | कालश्चित्यते ततः किल नभःप्रदेशानामनाद्यपर्यवसितत्वात् स एव वक्तव्यः, सूत्राभिप्रायस्त्वानुपूर्यादिद्रव्याणामेवावगाहस्थितिकालश्चिन्त्यते इत्येके, न चेह क्षेत्रखंडानामपि विशिष्टपरिणामपरिणताधेयद्रव्याधारभावोऽपि चिन्त्यमानो विरुध्यत इति, युक्तिपतितश्चायमेव, kSetrAnupUya'dhikArAditi, तत्र 'एगं दव्वं पडुच जहन्नेणं एक समय ' मित्यादि, अस्य भावना-द्विप्रदेशावगाढं तदन्यसन्निपाते त्रिप्रदेशावगाढं भूत्वा समयान न्तरमेव पुनर्द्विप्रदेशावगाढमेव भवति, उत्कृष्टतस्त्वसंख्येयं कालं भूत्वेति, आधेयभेदाच्चेहाधारभेदो भावनीय इति, शेष भाविता) / / अन्तर*चिंता प्रकटार्था, नवरमुत्कृष्टत: असंख्येयं कालं, नानन्तं यथाऽनानुपूयामिति, कस्मात् ?, सर्वपुद्गलानामवगाहक्षेत्रस्य स्थितिकालस्य चासंख्येका यत्वात् , क्षेत्रानुपूळधिकारस्य व्याख्येयत्वात् , kSetrAnupUya'dhikAre च क्षेत्रप्राधान्याद्, असंख्येयकालादारतश्च पुनस्तत्प्रदेशानां तथाविधाधेय भावेन तथाभूताधारपरिणामभावादित्यतिगहनमेतदवहितैर्भावनीयमिति ॥ भागचिन्तायामानुपूर्वीद्रव्याणि शेषद्रव्येभ्योऽसंख्येयेषु भागेष्वि OMOMOMOMOMOMOMOMOM CAKAASAMACAX // 47 // For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालानु श्रीअनुत्यु क्तं, अत्रैके व्याचक्षते-यदा यदा खप्रदेशानुपुस्विमादि चिंतिजति तदा तदा पण्णवणाभिप्पायपरिकप्पणाए समूणातिरित्तभागो भाणितव्वो, हारि.वृत्तौ जया पुण अवगाहिदव्वा तदा संस्नेजेसु भागेसुत्ति, जहा वाणुपुञ्बीए तहा भाणितव्वं, तत्र विनेयजनानुग्रहार्थ क्षेत्रानुपूर्ध्या एव प्रक्रान्तत्वात् द्रव्यानुपूर्व्यास्तूपाधित्वेन गुणीभूतत्वात् क्षेत्रानुपूर्वीमेवाधिकृत्य प्रज्ञापनाभिप्रायः प्रतिपाद्यते-तत्रानुपूर्वाद्रव्याणि shessdrvyebhyo'sNrvyeybhaagair||48|| धिकानीति वाक्यशेषः, इत्थं चैतदंगीकर्त्तव्यं, यस्मादनानुपूर्व्यवक्तव्यकद्रव्याणि तेभ्योऽसंख्येयभागैरधिकानीति, क्षेत्रानुपूळधिकारात् क्षेत्र। खण्डान्यधिकृत्येयमालोचना, ततः खल्वानुयादिद्रव्याधारलोकक्षेत्रस्य चतुर्दशरज्ज्वात्मकत्वेन तुल्यत्वात्तदंतर्गतप्रदेशानां च सर्वेषामेवानुपूर्व्या। दिभिर्द (व्याप्तत्वात् समत्वं द्र) व्याधारलोकक्षेत्रस्य प्रत्युत ज्यादिप्रदेशसमुदायेष्वाकाशखण्डेषु प्रतिखण्डमेकैकानुपूर्तीगणनादानुपूर्वीणामेवा। रूपता युक्तिमती, अवक्तव्यानानूपूर्वीणां तु द्विप्रदेशकैकप्रदेशिकखंडानां गणनात् बहुता, तकिमर्थ विपर्यय इति?, अत्रोच्यते, इह व्यादिप्रदेशाधेयपरिणामद्रव्याधारत्वेन क्षेत्रानुपूर्योऽभिधीयते, तत्र त्रिप्रदेशाभिधेयपरिणामवंत्यनंतान्यपि द्रव्याणि विशिष्कत्रिप्रदेशसमुदायलक्षणक्षेत्रव्यवस्थितान्येकैका क्षेत्रानुपूर्वी, एवं चतुःप्रदेशेष्वाधेयपरिणामवंत्यपि असंख्येयप्रदेशाधेयपरिणामवत्पर्यंतानि विशिष्टेकचतुःप्रदेशावसंख्येयप्रदेशान्तसमुदायलक्षणक्षेत्रव्यवास्थतानि प्रतिभेदमेकैकैवेति, किन्तु यदेकं त्रिप्रदेशसमुदायलक्षणमानुपूर्भाव्यपदेशाई क्षेत्रं तदेव तदन्यानंतचतुःप्रदेशाद्याधेयपरिणामवद्व्याध्यासितमेकैकक्षेत्रप्रेदशवृद्धया परिणामभेदतो भेदेनानुपूर्वीव्यपदेशमईति, असंख्येयाश्च प्रभेदकारिणः क्षेत्रप्रदेशा इति, न चायमवक्तव्यकानानुपूर्वीणां न्यायः संभवति, नियतप्रदेशात्मकत्वादतोऽसंख्येयभागरधिकानीति स्थितं, न च तज्जेनैव स्वभावेन त्रिप्रदेशाधेयपरिणामवतां द्रव्याणामाधारता प्रतिद्यते, नैव चतुःप्रदेशाद्याधेयपरिणामवतामपि, तेषामति विप्रदेशाधेयपरिणामोपपत्तेः विपर्ययो वा, तदेवमनन्तधर्मात्मके वस्तुनि सति विवक्षितेतरधर्मप्रधानोपसर्जनद्वारेणाखिलमिह भावनीयमित्यलं MUSIC MPSC ॥ 48 For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir श्रीअनु0 हारिवृत्त ॥ 49 ॥ भावानुपूर्वी अल्पबहुत्वं प्रसंगेन । भावचिन्तायामानुपूर्वीद्रव्याणि नियमात् सादिपारणामिके भावे, विशिष्टाधेयाधारभावस्य सादिपारिणामिकात्मकत्वाद् , एवमनानुपूर्वीअ- वक्तव्यकान्यपि, अल्पबहुत्वचिन्तायां द्रव्यार्थतां प्रत्यानुपूर्वीगाभेकैकगणनं, प्रदेशार्थतां तु भेदेन तद्गतप्रदेशगणनं, द्रव्यार्थप्रदेशार्थतां तूभयगणनं, तत्र सव्वत्थोवाई गमववहाराणं अवत्तव्वगदव्वाई दवट्टयाए, कथं ?, द्विप्रदेशात्मकत्वादवक्तव्यकद्रव्याणामिति, अणाणुपुग्विदव्वाई दव्वट्ठयाए विसंसाधियाई, कथं ?, एकप्रदेशात्मकत्वादनानुपूर्वीणां इति, आह- यद्येवं कस्माद् द्विगुणान्येव न भवत्येकप्रदेशात्मकत्वात् तद्विगु णत्वभावादिति, अत्रोच्यते, तदन्यसंयोगतोऽवधीकृतावक्तव्यकबाहुल्याच्च नाधिकृतद्रव्याणि द्विगुणानि, किंतु विशेषाधिकान्येव, 'आणुपुवीला दवाई दबट्ठयाए असंखेज्जगुणाई' अत्र भावना प्रतिपादितेव, 'पदेसट्टयाए सम्बत्योबाई गमववहाराणं अणाणुपुश्विव्वाई' ति प्रकदार्थ, |' अवत्तव्वगदव्वाई पदेसट्टयाए विसेसाधिताई' अस्य भावार्थ:--इह खलु रुचकादारभ्य क्षेत्रप्रदेशात्मकत्वादवक्तव्यकश्रेणिव्यतिरिक्ततदन्यप्रदेशसंसर्गनिष्पन्नावक्तव्यकगणनया तथा लोकनिष्फुटगतप्रदेशावक्तव्यकायोग्यानानुपूर्वीयोग्यभावतश्चेति सूक्ष्मबुद्ध्या भावनीय इति । इह विनयजनानुग्रहार्थ स्थापना लिख्यते, शेष भावितार्थ यावत् । सेत्तं गमववहाराण अणोवणिहिया खत्ताणुपुवी' सेयं नैगमव्यवहारयो रनौपनिधिकी क्षेत्रानुपूर्वी । ' से किं तं संगहस्से' त्यादि (102-87) इयमानिगमनं द्रव्यानुपूर्व्यनुसारतो भावनीया, नवरमत्र हा क्षेत्रस्य प्राधान्यमिति । औषनिधिक्यपि प्रायो निगदसिद्धव, णवरं पंचत्थिकायमइओ लोगो, सो आयामओ उडमहे पतिहिओ, तस्स तिहा । परिकप्पणा इमेण विहिणा-बहुसमभूमिभागा रयणप्पभाभागे मेरुमज्झे अट्ठपदेसो रुयगो, तस्स अहोपयराओ अहेण जाव णव योजणशतानि तिरियलोगो, ततो परेण अहे ठितत्तणओ अहोलोगो साहियसत्तरज्जुप्पमाणो, रुयगाओ उपरिहुत्तो णव जोयणसताणि जाव जोइसचक्कस्स द उवरितलो ताव तिरियलोगो, तओ उद्दलोगठितत्तणओ उरि उड्डलोगो देसूणसत्तरज्जुप्पमाणो, अहोलोगडलागाण मञ्झे अट्ठारसजोयण 4 * ॥ 49 ॥ For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुसतप्पमाणो तिरियभागठियत्तणओ तिरियलोगो, ' अब अहो परिणामो ग्वत्तणुभावेण जेण उस्सणं । असुभो अहोत्ति भणिओ दव्वाणं तेण-18/औपनिधिहारि.वृत्ती 'होलोगो ॥ 1 ॥ उइंति उवरिमंति य सुहखेत्तं खेत्तओ य दव्वगुणा । उप्पज्जति य भावा तेण य सो उड्डलोगो त्ति ॥ 2 ॥ मज्झणुभावं की क्स्सेत्रानु॥50॥ खेत्तं जं तं तिरियं वयणपज्जयओ । भण्णइ तिरिय विसालं अतो य तं तिरियलोगोत्ति ॥ 3 ॥ अहोलोक क्षेत्रानुपूर्व्या रत्नप्रभादीनाम- पूर्वी तियेनादिकालसिद्धानि नामानि यथास्वममूनि विज्ञातव्यानि, तद्यथा-'धम्मा वंसा सेला अंजण रिट्ठा मघा च माघवती । पुढवीणं नामाई रयणादी द ग्लोकादि होति गोत्ताई ॥ 1 ॥ ' रत्नप्रभादीनि तु गोत्राणि, तत्रेन्द्रनीला दिबहुविधरत्नसंभवान्नरकवर्ज प्रायो रत्नानां प्रभा--ज्योत्सना यस्यां सा रत्नप्रभा, एवं शेषा अपि यथानुरूपा वाच्या इति, नवरं शर्कग--उपलाः वालुकापंकधूमकृष्णातिकृष्णद्रव्योपलक्षणद्वारेणेति, तिर्यग्लोकक्षेत्रानुपूजंबुद्दीवे दीवे लवणसमुद्दे धायैसंडे दीवे कालोदे समुद्दे उदगरसे पुक्खरवरदीवे पुक्खरोदे समुद्दे उदगरसे वरुणवरे दीवे वरुणोदे समुद्दे वरुणरसे खादवरे दीवे खोदोदे समुहे घयवरे दीवे घओदे समुद्दे खीरवरे दीवे खीरवरे समुद्दे, अतो परं सव्वे दीवसरिसणामिया समुद्दा, ते य सव्वे खोदरसा भाणियव्वा । इमे दीवणामा, तंजह--गंदीसरो दीवो अरुणवरो दीवो अरुणाबासो दीवो कुंडलो दीवो, एते जंबूदीवाओ णिरंतरा, अतो परं असंखेज्जे गंतुं भुजगवरे दीवे, पुणो असंखेज्जे दीवे गंतुं कुसवरे दीवे, एवं असंखेज्जे 2 गतुं इमेसिं एक्ककं णामं भाणियव्वं, कोंचवरे दीवे, एवं आभरणादओ जाव अन्ते सयंभूरमणो, से अन्ते समुद्दे उदगरसे इति । जे अन्तरंतरा दीये तेसि इहं सुभणामा जे केइ या तण्णामाणो ते भाणितव्वा, सव्वेसि इमं पमाण, ' उद्धारसागराणं अड्डाइज्जाण जत्तिया समया । दुगुणादुगुणपवित्थर दीवोदहि रज्जु एवैया 81 ॥ 50 ॥ 1 ॥ ऊर्वलोकक्षेत्रानुपूया तु सौधर्मावतंसकाभिधानसकलविमानप्रधानविमानविशेषोपलक्षितः सौधर्मः, एवं शेषेष्वपि भावनीयमिति, लोकपुरुषग्रीवाविभागे भवानि अवेयकानि, न तेषामुत्तराणि विद्यत इत्यनुत्तराणि, मनाग्भाराकान्तपुरुषवत् नता अंतेषु ईषत्प्राग्भारेत्यलं प्रसंगेन । REASCARRIAGRAM For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु: RECOM SEC । प्रकृतं प्रस्तुमः, उक्ता क्षेत्रानुपूर्वी ॥ साम्प्रतं कालानुपूर्युच्यते--तत्रेदं सूत्र--' से किं तं कालानुपुची' (104-92) तत्र द्रव्यपर्यायत्वात्का-प। अनौपनि लस्य व्यादिसमयस्थित्याग्रुपलक्षितद्रव्याण्येव । 'कालानुपूर्वी द्विविधा प्रज्ञप्ते' त्यादि, (105--92) अस्या यथा द्रव्यानुपूर्व्यास्तथैवाक्ष-10 धिकी रगमनिका कार्या, विशेषं तु वक्ष्यामः, तिसमयहितीए आणुपुब्वित्ति त्रिसमयस्थित्यणुकादि द्रव्यपर्याययोः कथंचिदभेदेऽपि आनुपूळधिकारा-15 त्तत्प्राधान्याकालानुपूर्वीति, एवं यावदसंख्येयसमयस्थितिः, एवमेकसमयस्थित्यनानुपूर्वी, द्विसमयस्थित्यवक्तव्यकं, शेष प्रगटार्थ, यावत् ' णो संखेज्जाई असंखज्जाई णो अणन्ताई' अस्य भावना-इह कालप्राधान्यान् त्रिसमयस्थितीनां भावानामनंतानामप्येकत्वात्तदनु समयवृद्धयाऽसंख्येय-18 समयस्थितीनां परतः खल्वसंभवात् , समयवृङ्ख्याऽध्यासितानां चानन्तानामपि द्रव्याणां कालानुपूर्वीमधिकृत्यैकत्वादसंख्येयानि, अथवा व्यादि। प्रदेशावगाहसंबंधिव्यादिसमयस्थित्यपेक्षयेति उपाधिभूतखस्याप्यसंख्येयप्रदेशात्मकत्वादिति, एवं तिण्णित्ति, आह-एकसमयस्थितीनामनन्तानामप्येकत्वात्तेषां चानन्तानामपि कालापेक्षया प्रत्येकमेकत्वाद्र्व्यभेदग्रहणे चानन्तप्रसङ्गः कथमनानुपूर्वी (a) वक्तव्यकयोरसंख्येयत्वमिति, अत्रो-18 च्यते, आधारभेदसंबंधस्थित्यपेक्षया , सामान्यतश्चाधारलोकस्यासंख्येयप्रदेशात्मकत्वादित्यनया दिशाऽतिगहनमिदं सूक्ष्मबुद्धयाऽऽलोकनीयमिति । 'एगं दव्वं पडूच लोगस्स असंखेज्जतिभागे होज्जा 4 जाव देसूणे वा लोगे होज्जा', केई भणंति-पदेसूणत्ति, कथं ?, उच्यते, दब्बओ एगो । ॥ 51 ॥ खधो सुहुमपरिणामो पदेसूणे लोए अवगाढो, सो चेव कयाइ तिसमयठितीओ लब्भइत्ति संख्येया आणुपुब्वी, जं पुण समत्तलोगागासपदेसावगाढं दव्वं तं नियमा चउत्थसमए एगसमयठितीओ लब्भइ, तम्हा तिसमयठितीयं कालाणुपुव्वी नियमा एगपदेसूणे चेव लोए लब्भति, अहवा तिसमयादिकालाणुपुव्विदव्वं जहण्णओ एगपदेसे अवगाहति, तत्थ च पदेसे एगसमयठितियं कालओ अणाणुपुब्विदव्वं दुसमयठितियं च अवत्तवर्ग अवगाहति, जम्हा एवं तम्हा अचित्तो महाखंधो चउत्थसमए कालओ आणुपुग्विदव्वं, तस्स य सव्वलोगावगाढस्सवि FACRABAR For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir पूर्व्यादि श्रीअनु:] एगपदेसूणता कज्जइ, कम्हत्ति ?, उच्यते, जे कालओ अणाणुपुब्विअवत्तव्वा ते तस्स एगपदेसावगाढा, तस्स य तंमि पदेसे अप्पाहणत्तविव-81 कालानुहारि.वृत्तौ । क्खाओ, अतो तप्पदेसूणे लोके कतो, एत्थ दिट्ठतो जहा खेत्ताणुपुव्वी पदेसोना इत्यर्थः, "एगम्मि तप्पदेसे कालणुपुव्वादि तिणि वा दव्वा । ओगाईते जम्हा पदेसूणोत्ति तो लोगो ॥ 1 ॥ अण्णे पुण आयरिया भणति-' कालपदेसो समओ समयचउत्थंमि हवति जंवेलं । तेणूणवत्तणत्ता PI स्थितिः ॥ 52 ॥ जे लोको कालमयखंधो ॥ 2 ॥ " अयमत्र भावार्थ:-इह कालानुपूळधिकारात्कालस्य च वर्तनादिरूपत्वात्पर्यायस्य च पर्यायिभ्योऽभेदात्स खल्वचित्तमहाखधश्चतु:समयात्मककालरूपः अत: कालप्रदेशः, कालविभागः समय इति, ततश्च समये चतुर्थ भवति-वर्त्तते यद्वेलामिति-18 का यस्यां वेलायामसी स्कन्धः, स हि तदा विवक्षयकत्वाद् न गृह्यते, अतस्तेणूणत्ति विवक्षितः, चतु:समयात्मकस्कन्धस्तेनोनः परिगृह्यते, कथमेतदेवं । * वत्तण ' त्ति वर्त्तनारूपत्वात्कालस्य, जं लोको कालमयखधोत्ति विवक्षयैव यस्माल्लोकः कालसमयस्कन्धो वर्त्तते, अतस्तस्य प्रदेशस्य समया। गणने प्रदेशेनोनो लोक इत्येवमन्यथापि सूक्ष्मबुद्धया भाव्नीय्मिति|' णाणादव्वाइं पडुश्च णियमा सव्वलोए ' ति व्यादिप्रदेशावगाहव्यादिका समयस्थितीनां सकललोके भावात् , अनानुपूर्वीद्रव्यचिन्तायां एगं दब्बं पडुच्च लोयस्य असंखेज्जतिभागो होज्जा, सेसपुरुछा पडिसहितव्वा, भावार्थस्त्वेकप्रदेशावगाहकसमयस्थितेर्विवक्षितत्वादिना प्रकारेणागमानुसारतो वाच्यः, आदेशांतरेण वा अस्य भावना-अचित्तमहास्कन्धो । दंडावत्थारूविदव्वत्तण मोत्तुं कवाडावत्थाभवणं तं अन्नं चेव दव्वं भवति, अण्णागारभावत्तणओ बहुतरसंघातपरमाणुसंघातत्तणओदयठि P ॥ 52 ॥ | तितो दुपदेसियभवणं व, एवं मंथापूरणलोगापूरणसमएसु महास्कन्धस्याप्यन्यान्यद्रव्यभवनं, अतो कालाणुपुब्बिदव्वं सव्वपुच्छासु संभवतीत्यर्थः, 'णाणादब्वाई पडुरच नियमा सव्वलोए होज्जति भावितार्थ द्रव्यप्रमाणद्वार एवेति, अवक्तव्यकद्रव्यचिन्तायां 'एगं दव्वं पडुच लोगस्स असंखेज्जतिभाग होजा' द्विप्रदेशावगाहद्विसमयस्थितिविवक्षितभावात् , आदेशांतरेण वा महाखंधवग्जमण्णव्वेसु आदिलचउपुच्छासु For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir C श्रीअनुआदा होज्जा, अस्य हृदयं-देशोनलोकावगाह्यपि द्विसमयस्थितिर्भवति, शेष सुगम, यावदन्तरचिन्तायां 'एग दव्वं पडुच्च जहण्णेणं एक समयं 4 कालानुहारि.वृत्तौ हा उक्कोसेण दो समया' अन्तरं त्वेगं दव्वं पडुच्च जहण्णेणं एकसमयं, एगट्ठाणे तिन्नि वा चत्तारि वा असंखज्जे वा समया ठातिऊण ततो पूल्यों अन्नहिं गतूणं तत्थ एगं समयं ठाइऊण अन्नहिं गंतुं तिणि वा चत्तारि वा असंखेज्जा वा समया ठाति, एवं आणुपुब्बिदब्वस्सेगस्स jh॥53॥ अन्तर । गणेणं एगं समयं अंतर होति, उनोसेणं दो समया, एक्कहिं ठाणेहिं तिन्नि वा चत्तारि वा असंखेज्जे वा समये ठाइऊण ततो अन्नहिं ठाणे दो समया ठातिऊण अण्णहिं तिण्णि वा चत्तारि वा असंखेज्जा वा समया ठाति एवं उक्कोसेणं दो समया अंतर होइ, जै पुण मज्झिमठाणे तिन्नि समया ठायै तो मज्झिमे वा ठाणे तं आणुपुब्विदव्वं चवत्ति अंतरं चेव ण होइ, तेणेवं चेव दो समया अंतरं । आह-जहा अन्नहिं । ठाणे दो समया ठितं एवमन्नहिंपि किमेकं न चिट्ठति?, पुणोवि अन्नहिं दो अण्णहिं एकति, एवं अणण आयारेण कम्हा असंखेज्जा समया अंतरं न भवति ?, उच्यते, एत्थ कालाणपुव्वी पगता, तीए य कालस्स पाधण्ण, जहा य अण्णण पदेसट्ठाणेण अंतरं कज्जइ तदा खेत्तदारेण । करणाओ खेत्तस्स पाहण्णं कतं भवति ण पुण कालस्स, अतो जेण केणै पगारेणं तिसमयादि इच्छति तेणेव कालपाहणत्तणओ आणुपुव्वी । लब्भइत्ति काउं दो चेव समया अंतरंति स्थित, णाणादव्वाइं पडुच्च णत्थि अंतरं, जेण असुण्णो लोगो, अणाणुपुब्विअंतरपुच्छा, एक। द्रव्यं प्रकृत्योच्यते-जहण्णेणं दो समया, पढमे ठाणे एगसमयं ठाइऊण मज्झिमे ठाणे दो समय ठाइऊण अन्तिमे एगं समयं ठाति, एवं जह ण्णेण अंतरं दो समया, जति पुण मज्झिमेवि एक समयं ठायै ततो अंतरं चेव न होति, मज्झिमिल्लठाणे अणाणुपुब्वी चेवत्ति, तम्हा दो चेव का जहण्णेणं समया, उक्कोसेणं असंखेज्जकालं, पढमे ठाणे एक समयं चिट्ठिऊण मज्झिमे ठाणे असंखेज्जे समए चिट्ठिऊण अन्तिमे ठाणे एक-13 | समयं ठाति, एवमसंखेज्जं कालं उक्कोसेणं अंतर होति, णाणाव्वाइं पडुच्च णत्थि अंतरं, भागद्वारं तथा भावद्वारं अल्पबहुत्वद्वारं च क्षेत्रा For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु0 हारि.वृत्ती *SASSACR55 | नुपूर्व्यनुसारतो व्याक्षेपान्तरमपास्य स्तिमितोपयुक्तेनान्तरात्मना कालप्राधान्यमधिकृत्य निखिलमेव भावनीयमिह पुन वितार्थत्वाद्थ- समयादयः विस्तरभयाच नोक्तमिति, शेष सूत्रसिद्धं, यावत् 'अहवोवणिहिया कालाणुपुब्बी तिविहा पन्नत्ते' त्यादि (114-98) अत्र सूर्यक्रि- शीपप्रहालयानिवृत्तः कालस्तस्य सर्वप्रमाणानामाद्यः परमः सूक्ष्मः अभेद्यः निरवयव: उत्पलपत्रशतवेधायुदाहरणोपलक्षितः समयः, तेसिं असंखेज्जाण कान्ताः समुदयसमितीए आवलिया, संखेज्जाओ आवलिआओ आणुत्ति-ऊसासो, संखेज्जाओ आवलियाओ णिस्सासो, दोण्हवि कालो एगो पाणू, सत्तपाणूकालो एगो थोवो, सत्तथोवकालो एग लबो, सत्तहत्तरिलवो एगमुहुत्तो, अहोरत्तादिया कंठा जाव वाससयसहस्सा, 'इच्छियठाणेण गुणं पणसुण्णं चौरासीतिगुणितं च । काऊण तैयवारा पुव्वंगादीण मुण संखं ॥ 1 ॥ पुव्वंगे परिमाणं पंच सुण्णं चौरासीय 1, तं एगं । पुवंग चुलसीए सतसहस्सहिं गुणितं एगं पुब्बं भवति, तस्स इमं परिमाणं [दस सुण्णा] छप्पण्णं च सहस्ला कोडीणं सत्तरि लक्खा य 2, तं है एग पुव्वं चुलसीए पुव्वसतसहस्सेहिं गुणितं से एगे तुडियंगे भवति, तस्स इमं परिमाणं-पण्णरस सुण्णा य, तओ चौरो सुण्णं सत्त दो । णव पंच ठव्वेज्जा 3, एवं चुलसीतीए सतसहस्सा गुणिता सवठाणे कायव्वा, ततो तुडियादयो भवंति, तेसिं जहासंखं परिमाण- तुडिए वसिं सुण्णा, ततो छ ति एगो सत्त अट्ट सत्त णव चौरो ठवेज्जा 4 अडडंगे पणवीसं सुण्णा ततो चौ दो चौ नव एको एक्को दो अट्ट एक्को चौरो य ठवे। ज्जा 5 अडडे तीसं सुण्णा तओछ एको छ एको ति सुण्णं अटु णव दो एको पण तिगं ठवेज्जा 6, अववंगे पणतीसं सुण्णा, तओ चौ ॥ चौ सत्त पण पण छ चौ ति सुण्णं णव सुण्णं पण णव दो य ठवेज्जा 7, चत्तालसिं सुण्णा तओ छ णव चौ दो अट्ट सुण्णं एको एको णव अट्ठ पण सत्त अठ्ठ सत्त चौ दो य ठवेज जाहि अववे य 8 हूहूयंगे य पणचत्तालसिं सुण्णा, तओ चौ छ छ णव दो णव ॥ 54 ॥ सुण्णं ति पण अट्ठ चौ सत्त पंच एको दो अट्ट सुण्णं दो य ठवेज्जा 9, हूहूए पण्णासं सुण्णा, तओ छ सत्त सत्त एगो णव सुण्णं अट्ठ Nava % EOS For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुः पण छ सत्त अट्ट दो दो एको सुण्णं णव चौ सत्त एकच ठवेज्जा 10, उप्पलंग पणपण्ण सुण्णा, तओ चौ अट्ट एको णव सुण्णं सत्त समयादयः हारि.वृत्तौ 8 णव ति दो चौ ति छ एको दो तिणि सुण्णं सत्त एको णव छ चौ एगं च ठवेज्जा 11. उप्पले सढि मण्णा, तओ छ पण चौ एको sttshiissprhaal||55|| कान्ताः पण पण ति एको छ सत्त दो सत्त एगो सुण्ण सत्तं सुण्णं ति सुण्ण एको चौ ति दो एक ठवेज्जा 12, पउमंगे पणसहि सुण्णा, चौ सुण्णंला नति दो सुन्नं सुन्नं अट्ठ अट्ट ति पण णव एको एको पण चौ णव य अठ्ठ सत्त पण छ चौ छ छ ति सुण्णं एगं च ठवेज्जा 13, पउमे सत्तरि* सुण्णा, तओ छ ति पण ति णव एको दो णव पण दो एक्को चौ, सुण्णं सुण्णं णव ति एको ति छ दो एको ति अट्ठ सत्त सुण्णं सत्त अट्ठ य ठवेज्जा 14, णलिणंगे पंचसत्तरि सुण्णा, ततो चौ दो सुण्ण सत्त पण दो चौ चौ सत्त सत्त पण छ चौ ति छ सत्त छ ति सुण्ण एको #छ दो अट्ठ सत्त पण चौ एको ति सत्त ठवेज्जा 15, णलीणे असीति सुण्णा, ततो छ एको सुण्णं सुण्णं णव पण सत्त एक पण सुण्ण पण दो एक्कोर एक्को ति एको अट्ट अट्ट सुण्णं सत्त दो णव ति सत्त पण चौ दो चौ चौ एको छ ठवेज्जा 16, अत्थणि उरंगे पंचासी सुण्णा, तओ चौ चौ &आति एको छ पण सत्त सत्त चउति चौ सुण्णं पण चौ एको सुण्ण ति सुण्णं चौ पण सत्त अढ णव सुण्ण दो चौ छ छ एक्को एको छ एक्को पंच PIya ठवेज्जा 17, अस्थिणिउरे णौति सुण्णा, तओ छ णव अट्ट दो पण एको पण एको एको दो पण छ ति अट्ट एको दो ति पण अट्ठ ति। | ति पण णव दो छ ति णव सत्त णव सत्त ति पण ति ति चौरो य ठवेज्जा 18, औयंगे पंचणवति सुण्णा, तओ चौ छ दो ति चौ । अट्ठ दो सत्त छ सत्त सत्त सत छ दो चौ ति सुण्णं सत्त छ ति चौ अट्ट सुण्णं अट्ठ अट्ट चर छ छ दो सुण्ण णव एको सत्त एको चौ छ । तिण्णि य ठवेज्जा 19, औते सुण्णसतं, ततो छ सत्त एको चौ ति अट्ट अट्ठ एगो पण चौ दो ति णव चौ अट्ठ सत्त अट्ट सुण्णं ति अट्ठ । छ अट्ट सुण्णं णव णव णव चौ अट्ठ ति दो अट्ठ णव ति चौ सुण्ण णव पण सुण्ण तिण्णि य ठवेज्जा 20, णौतंगे सुण्णसतं पंचाधित, tao A CROSNESS For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु0 का चौ अट्ट सत्त सुण्णं सत्त सुण्णं दो अट्ठ पण णव पण दो ति चौ ति णव सत्त ति णव सत्त ति णव दो ति दो णव व ति ति मुण्ण समयादयः हारि.वृत्ती दो पण चौ णव छ णव पण णव छ पण दोन्नि य ठवेज्जा 21, णतुते सुण्णसयं दसाधित, तओ छ पण अट्ठ पण चौ णव ति णव अट्ट cushiissprhaal॥56|| सुण्ण अट्ठ ति ति अट्ठ चौ छ अट्ट सत्त छ अट्ठ सत्त छ छ पण पण ति पण पण अह मुण्णं सत्त णव ति ति चौ एको छ चौ अट्ठ पण॥ | एक्को दोण्णि य ठवेज्जा 22, पयुतंगे पणरसुत्तरं मुण्णसतं, तओ चौ सुण्णं णव एको पण चौ एको णव सुण्ण एका एको छ णव ति सुण्ण छ चौ छ सुण्ण सुण्ण णव सुण्ण मुण्ण एको छ सत्त अढ णव चतु अट्ठ एको पण पण ति पण चौ मुण्ण छ सत्त सुण्ण एको ति एको अट्ठ एगं ठवेज्जा 23, पौते वीसुत्तरं सुण्णसतं, तओ छ ति णव णव पण णव एको अट्ट छ एको ति ति सत्त दो ति सत्त छ दो चौ पण छ पण सत्त चौ दो णव पण णव अट्ठ ति पण पण ति अट्ठ णव सुण्णं अट्ठ सत्त अट्ट ति सुण्णं एको सुण्णं ति दो पण एगं &|च ठवेज्जा 24, चूलियंगे पणवीसुत्तरं सुण्णसतं, तओ चौ दो छ चौ ति छ चौ अट्ट दो एको छ अट्ठ पण णव चौ पण पण चौ अट्ठ पण णव चौ पण णव सत्त छ सत्त पण दो सत्त दो पण अट्ठ एको छ दो सुण्ण छ सत्त पण दो सत्त अट्ठ दो तिणि नव सत्त दो । एगं च ठवेज्जा 25, चूलियाए. तीसुत्तरं सुण्णसतं, तओ छ एको चौ अट्ठ सुण्ण ति णव सुण्ण णव सत्त चौ ति बे पण छ एको छ दु सुण्णं एको पण छ एको दो अट्ठ सुण्णं पण चौ छ णव अट्ठ दो छ पण णव णव एको छ अट्ठ ति छ णव दो एक छ ति छ चौ सत्त सुण्ण एक हाच ठवेज्जा 26, सीसपहेलियंगे पणतीसुत्तरं सुण्णसतं, तओ चौ चौ नव छ सुण्णं णव एको अट्ट ति चौ दो दो सत्त णव सत्त अट्ठ stt18॥56॥ | णव एको छ अट्ट छ अट्ठ एको सुण्ण णव छ अट्ट एक्को सुण्णं ति ति अट्ट दो ति छ सत्त सुण्णं चौ चौ छ णव अट्ट अट्ट चौ ति चौ णव छ दो सुण्ण णव 20, सीसपहेलियाए चत्तालं सुण्णसय, ततो छ णव दो ति अट्ठ एको सुण्णं अट्ट सुण्ण अट्ट चौ अट्ठ छ छ णव अट्ट eko OCOCCALOCALCASC For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandir कालानुपूर्वी ॥ 57 ॥ श्रीअनुदो छ मुण्णं चर छ णव छ पण सत्त णव णव छ पण ति सत्त णव सत्त पण एको एको चौ दो सुण्णं एको सुण्ण ति सत्त सुण्ण ति पण हारि.वृत्ती दो ति छ दो अट्ठ पण सच य ठवेज्जा 28, एवं सीसपहेलिया चउणवतिठाणसतं जाव य संववहारकालो ताव संववहारविसए, तेण य पढमपुढविणेरइयाणं भवणवंतराण य भरहेरखएम सुसमदुस्समाए पच्छिमे भागे णरतिरियाणं आउए उवमिज्जन्ति, किं च-सीसपहेलियाए य परतो अस्थि संखेज्जो कालो, सो य अणतिसईणं अववहारिउत्तिकाउं ओवम्मे पक्खित्तो, तेण सीसपहलियाए परतो पलिओवमादि उवण्णत्था, शेषमानिगमनं कालानुपूर्ध्या पाठसिद्धं । ' से किं त' मित्यादि, (115-100) उत्कीर्तन--संशब्दनं यथार्थाभिधानं तस्यानुपूर्वी-अनुपरिपाटी त्रिविधा प्रज्ञप्ता, तद्यथा-पूर्वानुपूर्वीत्यादि पूर्ववत् , तत्र पूर्वानुपूर्वी ' उसम' इत्यादि, आहवस्तुत आवश्यकस्य प्रकृतत्वात् सामायिकं चतुर्विशतिस्तव इत्यादि वक्तव्यं किमर्थमेतत्सूत्रान्तरमिति, अनोच्यते, शेषश्रुतस्यापि सामान्यमेतदिति ज्ञापनार्थ, तथाहि-आचाराद्यनुयोगेऽपि प्रत्यध्ययनमेतत्सर्वमेवाभिधातव्यमित्युदाहरणमात्रत्वाद्भगवतामेव च तीर्थप्रणेतृत्वात् , | शेष सूत्रसिद्धं यावत् 'से तं उकित्तणाणुपुब्बि' ति से कित' मित्यादि (117-101 ), इहाकृतिविशेषः संस्थानं, तत् द्विविधं । जीवाजीवभेदात् , इह जीवसंस्थानेनाधिकारः, तत्रापि पंचेंद्रियसंबंधिना, तत्पुनः स्वनामकर्मप्रत्ययं षड्विधं भवति, आह च-'समचतुरंसे' त्यादि, | तत्र सम-तुल्यारोहपरिणामं संपूर्णगोपागावयवं स्वांगुलाष्टशतोच्छ्रायं समचतुरश्र, नाभीत उपर्यादि लक्षणयुक्तं अधस्तादनुरूपं न भवति तस्मास्प्रमाणाधीनतरं न्यग्रोधपरिमंडलं, नाभीतः अधः आदि-लक्षणयुक्तं संक्षिप्तविकृतमध्यं कुब्जं, स्कंधपृष्ठदेशवृद्धभित्यर्थः, लक्षणयुक्तमध्यग्रीवा युपरिहस्तपादयोरप्यादिरलक्षणं न्यूनं च लिंगेऽपि वामनं, सर्वावयवाः प्रायः आदिलक्षणविसंवादिनो यस्य तत् हुंडं, उक्तं च-'तुलं वित्थरबहुलं । उस्सेहबहुं च मडहकोढुं च । होटुल्लकायमडहं सव्वत्थासंठियं हुंडं ॥ 1 ॥ ' पूर्वानुपूर्वीक्रमश्च यथाप्रथममेव प्रधानत्वादिति, शेषमानिगमनं ॥ 5 ॥ For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 444 श्रीअनुः पाठसिद्धमेवेति । 'से कि तं सामायारियाणुपुव्वी त्यादि, इह समाचरणं समाचार:-शिष्टाचरित: क्रियाकलापः तस्य भावः 'गुणवचन- संस्थान हारि.वृत्ती ब्राह्मणादिभ्यः कर्मणि ध्यञ् चे' ति ( पा-5-1-124 ) व्यञ् , सामाचार्य, सोऽयं भावप्रत्ययो नपुंसके भावे भवति, पित्करणसामर्थ्याच्च &आ सामाचास्त्रीलिंगोऽपि, अत: स्त्रियां की सामाचारी, सा पुनत्रिविधा-'पदविभागे' त्ति वचनात् इह दशविधसामाचारीमधिकृत्य भण्यते, 'इच्छामिच्छे' PAyAMnupUrNaH । / 58 // त्यादि (*16-102) तत्र इच्छाकारः मिथ्याकारः तथाकारः, अत्र कारशब्दः प्रत्येकमभिसंबध्यते, तत्रैषणमिच्छा-क्रियाप्रवृत्त्यभ्युपगमः करणं कारः इच्छया करणं इच्छकारः आज्ञाबलाभियोगव्यापारप्रतिपक्षो व्यापारणं चेत्यर्थः, एवमक्षरगमनिका कार्या, नवरं मिथ्या-वितथमयथा यथा भगवद्भिक्तं न तथा दुष्कृतमेतदिति प्रतिपत्तिः मिध्यादुष्कृतं, मिथ्या-अक्रियानिवृत्युपगम इत्यर्थः, अविचार्य गुरुवचनकरणं तथाकारः, 4. अवश्यं गंतव्यकारणमित्यतो गच्छामीति अस्यार्थस्य संसूचिका आवश्यकी, अन्यापि कारणापेक्षा या या क्रिया सा किया अवश्या क्रियेति सूचितं, निषिद्धात्मा अहह्मास्मिन् प्रविशामीति शेषसाधूनामन्वाख्यानाय त्रासादिदोषपरिहरणार्थ, अस्यार्थस्य संसूचिका नौषेधिकी, इदं करोमीति प्रच्छनं आप्रनाच्छना, सकृदाचार्येणोक्त इदं त्वया कर्त्तव्यमिति पुनः प्रच्छन्नं प्रतिप्रच्छन्नं, छंदना-प्रोसाहना, इदं भक्तं भुक्ष्व इति, निमंत्रणं अहं ते भक्तं लालध्वा दास्यामाति, उक्तं च-"पुरुवगहिएण छंदण निमंतणा hoi'gAhieNaM । ' तवाहमित्यभ्युपगमः श्रुताधर्थमुपसंपत् , उक्तं च-'सुय सुहदुक्खे । खेत्ते मग्गे विणयोवसंपदा एयं । एवमेताः प्रत्तिपत्तयः सामाचारीपूर्वानुपूर्व्यामिति, आह-किमर्थोऽयं क्रमनियम इति, येनेत्थमेव पूर्वानुपूर्वी प्रतिपाद्यत इति, उच्यते, इह मुमुक्षुणा समप्रसामाचार्यनुष्ठानपरेण आज्ञाबलाभियोग एष स्वपरोपतापहेतुत्वात्प्रथमं वर्जनीयः, सामायिकाख्यप्रधानगुणलाभात् , ततः किंचित्स्खलनसंभव एव मिथ्यादुकृष्तं दातव्यं, ततोऽप्येवंविधेनैव सता यथावद् गुरुवचनमनुष्ठेयं, सफलप्रयास- I ॥58 ॥ त्वात् , परमगुरुवचनाव्यवस्थितस्य त्वसामायिकवत: स्खलनामलिनस्य वा गुरुवचनानुष्ठानभावेऽपि पारमार्थिकफलापेक्षयाऽनिष्पन्नपदानी(?)tyata: RAANAKS For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्विनाम श्रीअनु0 हारि.वृत्ती ॥ 59 ॥ 4:4%AE%ANCS क्रमनियमः, शेष सुगम यावनिगमनमिति । 'से कि त' मित्यादि (119-104) तत्र कर्मविपाक उदयः उदय एवौदयिकः, यद्वा तत्र भव- स्तेन वा निवृत्त इत्येवं शेषेष्वपि व्युत्पत्तिर्योजनीया इति, नवरनुपशमः मोहनीयस्य कर्मणः, ( सर्वासां प्रकृतीनां ) उदयश्चतुर्णामष्टानां वा प्रकृतीनां क्षयः, कस्यचिदंशस्य क्षयः कस्याचिदुपशम इति क्षयोपशमौ, प्रयोगविश्रसोद्भवः परिणामः, अमीषामेवैकादिसंयोगरचनं सन्निपातः, क्रमः पुनरमीषां स्फुटनारकादिगत्युदाहरणभावतः प्राप्यस्तदन्याधारश्च प्रथममौदायकस्तत: सर्वस्तोकत्वादापशमिकः ततस्तद्वहुतरत्वादेव क्षायोपशमिकः ततोऽपि बहुत्वात् क्षायिकः ततोऽपि सर्वबहुत्वात्पारिणामिकः ततः औदयिकादिमेलनसमुत्पन्नकः सन्निपातिक इति, शेषं प्रकटार्थ यावत् 'से तं आणुपुचि' त्ति निगमनं वाच्यं । से किं तं दुनामे ? 2 दुविहे पन्नते, taM0-एगक्खरिए य अणेगक्खरिए य' (122-105) एकशब्द: संख्यावाचकः, व्यज्यतेऽने। नार्थः प्रदीपेनेव घट इति व्यंजन-अक्षरमुच्यते, तच्चह सर्वमेव भाष्यमाणं अकारादि हकारान्तमेवार्थाभिव्यंजकत्वाच्छन्दत्य, एक च तदक्षरं चर एकाक्षरेण निव्वत्तं एकाक्षरिक, एवमनेकाक्षरिकं नाम, ही:-लज्जा श्री:-देवताविशेष:-धी:-बुद्धिः स्त्री प्रतीता, से किं तं अणेगक्खरिये त्यादि प्रकटार्थ, यावत् 'अवसेसियं जीवदव्वं विससिय नेरइय' इत्यादि, तत्र नरकेषु भवो नारक: तिर्यग्योनी भवः तिर्यक् मननान्मनुष्यः । | दीव्यति देवः, शेष निगदसिद्धं यावद् द्विनामाधिकारः, नवरं पर्याप्तके विशेषः पर्याप्तनामकोदयात् पर्याप्तकः, अपर्याप्तनामकर्मोदयाच्चापर्या|पक इति । एकेन्द्रियादिविभागेषु स्पर्शनरसनघ्राणचक्षुश्रोत्राणांद्रियाणि कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि, सूक्ष्मवादरविशेषोऽपि सूक्ष्मबादरनामकर्मोदयनिबंधन इति, संमूछिमगर्भव्युत्क्रांतिकभेदेषु संमूर्छिमः तथाविधकर्मोदयादगर्भज एकेंद्रियादिः पंचेंद्रियावसानः, गर्भव्युक्रान्तिकस्तु गर्भज: पंचेंद्रिय एव, 'से तं दुनामे' त्ति । 'से किं तं तिनामे ? (123-109) अधिकृतं नाम त्रिविधं प्रज्ञप्तं, तद्यथा SARASHASARASASH // 59 // For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir श्रीअनु0 | द्रव्यनाम गुणनाम पर्यायनाम, एतानि प्रायो प्रथत एव भावनीयानि, नवरं द्रव्यगुणपर्यायस्वरूपं, द्रव्यं धर्मास्तिकायादि, गुणा गत्यादयः,181 विनाम हारि.वृत्तीला तद्यथा-गतिगुणो धर्मास्तिकायः स्थितिगुणोऽधर्मास्तिकायः अवगाहगुणमाकाशं उपयोगगुणा जीवा वर्तनादिगुणः कालः पुद्गलगुणा रूपादयः, तुनामच । पर्यायास्त्वमीषामगुरुलघव: अनंताः, आह-तुल्ये द्रव्यत्वे किं पुद्लास्तिकायगुणादीनां प्रतिपादनं न धर्मास्तिकायादिगुणादीनां, IN का(यथा) पुद्गलानामिन्द्रियप्रत्यक्षविषयतया तस्य तद्गुणानां च सुप्रतिपादकत्वं न तथाऽन्येपामिति, इह च वर्ण: पंचधा कृष्णगील-18| लोहितकापोतशुक्लाख्यः प्रतीत एव, कपिशादयस्तु संसर्गजा इति न तेषामुपन्यासः, गंधो द्विधा-सुरभिर्दुराभिश्न, तत्र सीमुख्यकृन् सुराभः दोर्मुख्यकृत् दुरभिः, साधारणपरिणामोऽस्पष्टग्रह इति संसर्गजत्वादेव नोक्तः, एवं रसेष्वपि संसर्गजानभिधानं वेदितव्यं, रस: पंचविधस्तिक्तकटुकषायाम्लमधुराख्यः, श्लेष्मादिदोषहन्ता तिक्तः वैशद्यच्छेदनकृत्कटुः अन्नरुचिस्तंभनकर्मा कषायः आश्रवणक्लेदनकृदम्लः हादनबृहन्मधुरः, लवणः संसर्गजः, स्पर्शोऽष्टविधः स्निग्धरूक्षशीतोष्णलघुगुरुमृदुकठिनाख्यः, संयोगे सति संयोगिनां बन्धकारण स्निग्धः तथैवाबन्धकारणं रूक्षः वैशद्यकृत्सुमन:स्वभावः शीतो मार्दवपाककृदुष्णः प्रायस्तिर्यगूर्ध्वगमनहेतुर्लघुः अधोगमनहेतुर्गुरूः संनतिलक्षणो मृदुः अनमनात्मकः कठिन:, संस्थानानि संस्थानानुपूळ पूर्वोक्तानि, पर्यायानां त्वेकगुणकालकादि, तत्रैकगुणकालकस्तारतम्येन कृष्णकृष्णतरकृष्णतमादीनां यत आरभ्य प्रकर्षवृत्तिः, द्विगुणकालकस्तु ततो मात्रया कृष्णवरः, एवं शेषेष्वपि भावनीय, यावदनंतगुणकृष्ण इति, तत्पुनर्नाम । सामान्येनैव त्रिविधं प्राकृतशेलीमधिकृत्य, स्त्रीलिंगादिनाम्नां उदाहरणानि प्रकटार्थान्येव, 'से तं तिणामे' ति । 'से किं तं चउनामे' त्यादि, (124-112) तत्राऽऽगमेन पद्मानि पयोसि, अत्र 'आगमः उद्नुबंध: स्वरादन्त्यात्परः' आगच्छतीत्यागमः, आगम उकारानुबंधः स्वरा-16 कदंत्यात्परो भवति, सिद्धं पद्मानीत्यादि, सेतं आगमेणं, लोपेनापि ते अत्र इत्यादि, अनयोः पदयोः संहितायां 'पदात्परः पदान्ते लोपमकार' SOMEOSAMACHAR For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44444 श्रीअनु: ( कातन्त्र रूप. 115) पदान्ते यौ एकारौकारौ ताभ्यां परः अकारो लोपमापद्यते, ततः सिद्धं ते अत्र, से तं लोवेणं, से किं तं पयतीए पंचनाम हारि वृत्ताशयथाऽग्नी एतौ इत्यादि, एतेषु पदेषु 'द्विवचनमनौ' ( कातन्त्र 62) द्विवचनमौकारान्तं यत् भवति तल्लक्षण न्तरेण स्वरेण स्वरे परत: प्रकृ- षड्नाम च ॥ 61 ॥ त्या भवति, सिद्धं अग्नी एतौ इत्यादि, विकारेणापि दंडस्य अमं इत्यादि, अत्र 'समानः सवर्णे दीर्घो भवति परश्च लोपमापद्यते' (kA0 24) सिद्धं दंडाग्रं इत्यादि, से तं विगारेणं, एवं चतुर्णाम । पंचनाम्नि 'से किं' मित्यादि सूत्रं (125-113) तत्राश्व इति नामिकं द्रव्याभिधाकायकत्वात् , खल्विति नैपातिक, खलुशब्दस्य निपातत्वात् , धावतीत्याख्यातिक क्रियाप्रधानत्वात् , परीत्यौपसर्गिक परि सर्वतो भाव इत्युप-18 सर्गपाठे पठितत्वात्, संयत इति मिश्र, समेकीभाव इत्यस्योपसर्गत्वात् 'यती प्रयत्न' इति च प्रकृतेरुभयात्मकत्वात् मिश्रमिति, तदेतत्पंचनाम । / से किं तं छणामे ?, छब्बिहे पण्णत्ते' इत्यादि (126-113 ) अत्र षड् भावा औदयिकादयः प्ररूप्यन्ते, तथा च सूत्र-'से किं तं 4aa उदयिए?, 2 दुविहे पण्णत्ते, saM0-उदए य उदयनिष्फण्णे य, अत्रोदय:-अष्टानां कर्मप्रकृतीनां ज्ञानावरणीयादिलक्षणानामुदयः सत्ताऽव स्थापरित्यागेनोंदीरणावलिकामतिक्रम्योदयावलिकायामात्मीयात्मीयरूपेण विपाक इत्यर्थः, 'ण' मिति वाक्यालङ्कारे, अत्र चैव प्रयोग:-उदय । एव औदथिकः, उदयनिष्पन्नस्तु द्वेधा-जीवोदयनिष्फण्णे य अजीवोदयनिष्फण्णे य, तत्र जीवे उदयनिप्फन्नो जीवोदयनिष्पन्नः, जीवे कर्मविपाकान वृत्त इत्यर्थ, अथवा कर्मोदयसहकारिकारणकार्या एव नारकत्वादय इति प्रतीतं, अन्ये तु जीवोदयाभ्यां निप्फण्णो जीवोदयनिष्पन्न इति । व्याचक्षते, इदमप्यदुष्टमेव, परमार्थतः समुदायकार्यत्वात्, एवमजीवोदयनिष्फण्णोपि वाच्यः, तथा caudaarikshriirpraayogypudglgrhnnshriir-IN||61|| परिणतिश्च न तथाकर्मोदयमन्तरेणेति अत उक्तमौदारिकं वा शरीरमित्यादि, औदारिकशरीरप्रयोगपरिणामिकतया द्रव्यं, तच्च वर्णगंधादिपरिणाभितादि च, न चेदमौदारिकशरीरव्यापारमन्तरेण तथा परिणमतीति, एवं वैक्रियादिष्वपि योजनीयं, इह च वस्तुतः द्वयोरपि द्रव्यात्मकत्वे For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु: एकत्र जीवप्राधान्यमन्यत्राजीवप्राधान्यमाश्रीयत इति, ततश्चोपपन्नमेव जीवोदयनिष्पन्नं अजीवोदयनिष्पन्नं चेत्यलं विस्तरेण, से तं उदयिए । औदयिकाहारि.वृत्ती दासे किं तं उमसमिए', उवसमिए दुविहे पन्नत्ते, taM0-उवसमे य उवसमनिष्फण्णे य, तत्रोपशमो-मोहनीयस्य कर्मणः अनन्तानुबन्धादिभेद- दयो भावाः I भिन्नस्य उपशमः, उपशमश्रेणीप्रतिपन्नस्य मोहनीयभेदाननंतानुबंध्यादीन् उपशमयतः, यत उदयाभाव इत्यर्थः, णमिति पूर्ववत् , उपशम एवीप-10 / / 62 ॥ शमिकः, उपशमनिष्पन्नस्तूपशान्तक्रोध इत्यादि, उदयाभावफलरूप आत्मपरिणाम इति भावना, से तं उवसमिए । 'से कि तं khaie ?, khaie dubihe पण्णत्ते, तंजहा-खए य खयनिष्फन्ने य, तत्र क्षयः अष्टानां कर्मप्रकृतीनां ज्ञानावरणीयादिभेदानां, क्षयः कर्माभाव एवेत्यर्थः, 'ण' मिति पूर्ववत् , क्षय एव क्षायिकः, क्षयनिष्पण्णस्तु फलरूपो विचित्र आत्मपरिणामः, तथा चाह-'उप्पण्णणाणदंसणे' त्यादि, उत्पन्ने श्या। मतापगमेनादर्शमंडलप्रभावत् सकलतदावरणापगमादभिव्यक्ते ज्ञानदर्शने यस्य स तथाविधः, अरहा अविद्यमानरहस्य इत्यर्थः, रागादिजेतृत्वाज्जिनः, केवलमस्यास्तीति केवली, संपूर्णज्ञानवानित्यर्थः, अत एवाह-श्रीणाभिनिबोधिकज्ञानावरणीय इत्यादि, विशेषविषयमेव, यावत् अनावरण:-अविद्यमानावरणः सामान्येनावरणरहितत्वात् , विशुद्धांबरे चन्द्रबिम्बवत् , तथा क्षीणमेकान्तनापुन वतया च, निर्गतावरणो-निरावरण: | आगंतुकेतरावरणस्याप्यभावात् राहुरहितचन्द्रबिम्बवत् , तथा क्षीणमेकान्तेनापुनर्भावतयाऽऽवरणं यस्यासौ क्षीणावरणः, अपाकृतमलावरणजात्यम|णिवत् , तथा ज्ञानावरणीयेन कर्मणा विविधम्-अनेक प्रकार: प्रकर्षेण मुक्तो ज्ञानावरणीयकर्मविप्रमुक्त इति, निगमनम्, एकार्थिकानि वैतानि, नयमतभेदेनान्यथा वा भेदो वाच्य इति, केवलदर्शी-संपूर्णदर्शी,क्षीणनिप्फन्नेन च, निद्रादिस्वरूपमिदं-'सुहपडिबोहो निहा दुइपडिबोहो य निरनिहा । य । पयला होति ठियस्स उ पयलपयला य चंकमओ । / 1 / / अतिसंकिलिट्टकम्माणुवेदणे होइ थीणगिद्धीओ । महनिदा दिणचिंतियवावारपसाहणी पायं ॥ 2 ॥ सातावेदनीयं प्रीतिकारी, 'क्रुध कोपे' क्रोधनं क्रोधः, कोपो रोपो दोषोऽनुपशम इत्यर्थः, मानः स्तंभो garva utsuko SACARAL ACAKACCASAARCH // 62 / For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIanuAta अहंकारो दर्पः स्मयो मत्सर ईयेत्यर्थः, माया प्रणिधिरुपधिनिकृति वंचना दम्भः कुटमभिसंधानं साठ्यमनार्जवमिन्यर्थः, लोभो रागो गार्थ्य-1 औदयिकाहारि.वृत्ती मिच्छा मूर्छाऽभिलाषो संगः कांक्षा स्नेह इत्यर्थः, माया लोभश्च प्रेम क्रोधो मानश्च द्वेषः, तत्र यदईदवर्णवादहेतुलिंगं अईदादिश्रद्धानविघातक दियो भावाः दर्शनपरीषहकारणं तन्मिथ्यादर्शनं, यन्मिध्यास्वभावप्रचितपरिणामं विशेषाद् विशुध्यमानकं सप्रतिघातं सम्यक्त्वकारणं सम्यग्दर्शनं, य्न्मिध्या॥ 63 ॥ स्वस्वभावचितं विशुद्धाविशुद्धश्रद्धाकारि तत्सम्यग्मिध्यादर्शनं, त्रिविधं दर्शनमोहनीयमुक्तं कर्म, चारित्रमोहनीयं द्विविध-कषायवेदनीयं नो कपायवेदनीयं च, द्वादश कषायाः अप्रत्याख्यान्यायाः क्रोधाद्याः, नव नोकषायाः हास्याश्यः, नारकतिर्यग्योनीसुरमनुष्यदेवानां भवनशरीरस्थिति-13 लाकारणमायुष्क, तांस्तानात्मभावान् नामयतीति नाम कर्मपुद्गलद्रव्यं, प्रति स्वं गत्यभिधानकारणं, जातिनाम पंचविधमेकेन्द्रियजातिनामादिकारण, शरीरनाम शरीरोत्पत्तिकारणं, तदंगोपांगनाम यथा शरीरनाम पंचविधौदारिकशरीरनामादिकार्येण साधितं यदेषामेवांगोपांगनिव्वत्तिकारणं तदंगोपांगनाम, तथाऽन्यत् शरीरनाम्नः कथं?, अंगोपांगाभावेऽपि शरीरोपलब्धेः, तरुच प्राक् शरीरत्रये नान्यत्र, बोंदिः तनुः शरीरमिति पर्यायः, अनेकता च जघन्यतोऽप्यौदारिकतैजसकामणबोंदिभावात् , वृंदं तु तद्गतांगोपांगसंघातभेदात्, संघातः पुनरेकैकांगादेरनन्तपरमाणुनिर्वृत्तत्वादिति । तथा सामायिकादिचरणक्रियामिद्धत्वात्सिद्धः, तथा जीवादितत्त्वबोधाद् बुद्धः, तहा बाह्याभ्यन्तरप्रन्थभेदनेन मुक्तत्वान्मुक्तः, तथा प्राप्तव्यप्रकर्षप्राप्ती परि:-सर्वप्रकारनिर्वृत्तः परिनिर्वृतः, संसारान्तकारित्वादन्तकृत् , एकान्तेनैव शारीरमानसदुःखप्रहीणाः सर्वदुःखपहीणा इति, उक्तः क्षायिकः । 'से कितं खओवसमिए?, खओवसमिए दुविहे पण्णत्ते, taM0-खओवसमे य खओ बसमनिष्फण्णे य, तत्र ॥ 63 ॥ क्षयोपशमश्चतुणों घातिकर्मणां, केवलज्ञानाप्रतिपन्नकानां ज्ञानावरणदर्शनावरणमोहनीयांतरायाणां श्योपशमः, ण मिति पूर्ववत् , इह चोदार्णहास्य क्षयः अनुर्णिस्य च विपाकमधिकृत्योपशम इति गृह्यते, आह-औपशमिकोऽप्येवंभूत एव,न, तत्रोपशमितस्य प्रदेशानुभवतोऽप्यवेदनादस्मिंश्च TH For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ओदयिकादयो भावाः श्रीअनु: वेदनादिति, अयं च श्योपशमः क्रियारूप एव, क्षयोपशमनिवृत्तस्त्वाभिनिबोधिक ज्ञानादिलब्धिः परिणाम आत्मन एवति, तथा चाह-'खओवस- हारि वृत्तालमिया आभिणिबोहियणाणलद्धी' त्यादि, सूत्रसिद्धमेव, नवरं बालवीर्य मिथ्यादृष्टेरसंयतस्य, पडितवीर्य सम्यग्दृष्टेः संयतस्य, बालपंडितवीर्य ॥ 64 ॥ | तु संजतासंजतस्य श्रावकस्य, से तं खओवसमिए । ' से किंतं पारिणामिए?, परिणमनं परिणामः अपरित्यक्तपूर्वावस्थस्यैव तद्भावगमनमिति भावार्थः, उक्तं च-'परिणामो ह्यर्थान्तरगमन न च सर्वथा ह्यवस्थानं । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥ 11 ॥ स एव पारिणामिकः, तत्र । सर्वभेदेष्वन्वयानुवृत्या सुखप्रतिपत्त्यर्थं जीर्णग्रहणमन्यथा नवेष्वप्यविरोधः, तत्रापि कारणस्यैव तथा परिणतेरन्यथेत्ये(था तदे)तदभावादिति कृतमत्र । प्रसङ्गेन । अभ्रकेण सामान्येन वृक्षास्तान्येव वृक्षाकाराणि संध्यापुद्गलपरिणाम एव, गन्धर्वनगरादीनि प्रतीतान्येव, स्तूपकाः संध्याच्छेदावर णरूपाः, उक्तंच-'संझाछेदावरणो उ जूवओ सुक्के दिण तिण्णि' यक्षादीप्तिकानि-अग्निपिशाचा:धूमिका-रूक्षप्रविरला धूमामा महिका-स्निग्धा घना च । रजउद्घातो रजस्वलादिः, चन्द्रसूर्योपरागा राहुग्रहणानि, चन्द्रपरिवेशादयः प्रकटार्थाः, कपिहसितादि सहसादेव नभसि ज्वलन्ति सशब्द रूपाणि, अमोघादयः सूत्र सिद्धाः, नवरं वर्षधरादिषु सदा तद्भावेऽपि पुद्गलानामसंख्येयकालादूर्ध्वतः स्थित्यभावात्सादिपरिणामतेति, अनादिपरिणामिकस्तु धर्मास्तिकायादीनि, सद्भावस्य स्वतस्तेषामनादित्वादिति, शेषं सुगमं यावत् 'से तं पारिन्नामिए'| से किं तं सन्निवाइए' 'इत्यादि, सन्निपातो-मेलकस्तेन निवृत्तः सान्निपातिकः, तथा चाह-'एतेसिं चे' त्यादि, अयं च भंगकरचनाप्रमाणतः संभवासंभवमनपेक्ष्य षड्विंशतिभंगकरूपः, इह च ब्यादिसंयोगभंगकपरिमाणं प्रदर्शित, सूत्र 'तत्थ णं दस दुगसंयोगा' इत्यादि, प्रकटार्थ, तथाऽपरिज्ञातद्वयादिसंयोगभंगभावोत्कीर्तनज्ञापनार्थमिदं, 'तत्थ णं जे ते दस दुगसंयोगा ते णं इम' इत्याद्युत्तानार्थमेव, अतः परं सानिपातिकभंगोपदर्शनां सविस्तरामजानानः । 1 पृच्छति विनेय:-'कतरे से णाम उदइए' इत्यादि, आचार्याह-'उदइएत्ति मणसे इत्यादि सूत्रसिद्धमेव, इह च यद्यप्यौदयिकौपशमिकमात्रनिर्वृत्तः SOCUSACRACCA ACCOUNSAXCX / // 6 // For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु0 हारि.वृत्तौ असंभवी, संसारिणां जघन्यतोऽप्यौदयिकक्षायोपशमिकपरिणामिकभावत्रयोपेतत्वात् , तथापि भंगकरचनामात्रदर्शनार्थत्वाददुष्टः, एवमन्योऽप्य- पणनामानि संभवी वेदितव्य इति, अविरुद्धास्तु पंचदश एव सान्निपातिकभेदास्ते अत्रानधिकृता अपि प्रदेशान्तरे उपयोगिन इति सान्निपातिकसाम्याग्निदश्यते-'उदैयखओवसमिय परिणामियउत्ति गतिचउक्केवि । khayayogeNa'vi चौरो तयभावे उवसमेणंपि ॥ 1 ॥ उवसमसेढी एको केवलिणो बीय तहेव सिद्भस्स । अविरुद्धसंनिवादित एमेते हुंति पन्नरस ॥ 2 ॥ ' औदयिकक्षायोपशम कपारणामिकसान्निपातिक एकैको गतिचतुकेऽपि, तद्यथा-उदएत्ति रइए खवसमियाई इंदियाइं परिणामियं जीवत्तं, जया खइयं समत्तं तदा ओदइयखओवसमखइयपारिणामिकनि-13 पन्नः सन्निपातिकः, एकको गतिचतुष्केषु, तद्यथा-उदएत्ति णेरइए खओवसमियांई इंदियाई खइयं समत्तं पारिणामिए जीवे, एवं तिर्यगादिष्वपि । वाच्यं, तिर्यक्ष्वपि क्षायिकसम्यग्दृष्टयः कृतभंगसंख्याऽन्यथाऽनुपपत्तेरिति भावनीयं, तदभावे क्षायिकाभावे चशब्दात् शेषत्रयभावे चौपशमि केनापि चत्वार एव, उपशममात्रस्य गतिचतुष्टयेऽपि भावात् 'ऊसरदेसं दड्रेलयं च विज्झाति वणदवो पप्प । इय मिच्छस्स अणुदए उवसमसम्म &! लहै जीवो ॥ 1 ॥ ' अविशिष्योक्तत्वात , तथा 'उवसामियं तु सम्मत्तं । जो वा अकततिपुंजो अखवियमिच्छो लैह मम्म ॥ 1 ॥ मित्यत्र । श्रेणिव्यतिरेकेण विशिष्यवोक्तत्वात , अभिलाप: पूर्ववत् , नवरं क्षायिकसम्यक्त्वस्थाने ओवशमिकसम्मत्तेति वक्तव्यं, एते चाष्टौ भंगाः प्राक्तना श्चत्वार इति द्वादश, उपशमश्रेण्या एगो भङ्गस्तस्य मनुष्येष्वेव भावात् , अभिलाप: पूर्ववत्, नवरं मनुष्यविषय एव, केवलिनश्चैक एव-उद। इए मणुस्से खइयं समत्तं पारिणामिए जीवे, तथैव सिद्धस्स एक एव-खइयं समत्तं पारिणामिए जीवे, एवमेते त्रयो भंगाः सहिताः अविरुद्ध-* सान्निपातिकभेदाः पंचदश भवंति, कृतं प्रसंगेन । से तं सन्निवातिये नाम, योजना सर्वत्र कार्या, से तं छ णामे, गतं षडनाम । ॥ 65 ॥ 'से किं तं सत्त नामे' त्यादि ( 127-127 ) सप्तनाम्नि सप्त स्वराः प्रज्ञप्ताः, तंजहा-'सज्जे' त्यादि (*25-127), 'षड्जो रिषभो NCRC444 %9E%9 A 7. 6 For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir श्रीअनु0मा गंधारो मध्यमः पंचमस्वरः रेवतश्चैव निषादः स्वराः सप्त व्याख्याताः, संख्यामसहन कश्चिदाह-'कज्ज करणायत्तं जीहा य सरस्स ता अस्ण्खेजा। हारि.वृत्तौर सरसंख असंखेज्जा करणस्स असंखयत्तातो ॥1॥ सत्त य सुत्तणिबद्धा कह ण विरोहो गुरू तओ आः। सत्तणुवाती सब्वे बादरगहणं वगंतब्द नामानि ॥ 66 ॥ ॥ 2 ॥ आश्रित्य सरा प्रोक्ताः 'एतेसिं ण' मित्यादि, तत्र-णाभिसमुत्थो उ सरो अविकारी पप्प जं पदेसं तु । आभोगियरेणं वा उवकारकर सरट्ठाणं । 'सज्ज व सिलोगो 'णीसाया' सिलोगो,(*26|27-128) jiya'jIyaNisIyattA णिस्सासिय अहव निसरिया तेहिं । नीवेसु सन्न-18 &आ वित्ती पओगकरणं अजीवेस ॥shaa तत्थ जीवणिस्सिआ 'सज्जवति' दो सिलोगा (2830-128) गोमुही-काहला तीए गोसिंग अण्णं वा मुहे कज्जति तेण एसा गोमुही गोधा चम्मावणद्धा गोहिता सा य दहरिया आडंबरेत्ति पडहो, 'सरफलमव्वहिचारी पाओ दिलु णिमित्तमंगेसु । / सरणिब्बित्तिफलाओ लक्खे सरलक्खणं तेण । / 1 / / 'सज्जेण लभति वित्ति' सत्त सिलोगा (*32 ॥ 33 ॥ 34 // 35 // 36 / 37138-129) 'सजादि तिधा गामो ससमूहो मुच्छणाण विन्न्न्नेओ। ता सत्त एक्कएके तो सत्त सराण इगवीसा ॥ 1 ॥ अण्णोण्णसरविसेसा उप्पायंतस्स Paa मुच्छणा भणिया । कत्ता य मुछिओव. कुणते मुच्छ व सोयत्ति ॥ 2 ॥ मंदिमादियाणं एगवीसाए मच्छणाण सरविससो पुव्वगते सरपा-15 हुड भणिओ, तन्निग्गतेसु य भरहबिसाहलादिसु विष्णेओ इति, 'सत्त सरा कओं'(*43.130) एस पुच्छासिलोगो। सत्त सरा नाभीओं उत्तर सिलोगो (44-131) गेयस्स इमे तिणि आगारा 'आदिमिउ' गाहा (*45-131) किं चान्यत् 'छद्दोसे' गाहा (46-131) इमे । छद्दोसा वज्जणिज्जा-'भीतद' गाहा (*47-131) भीतं-उन्नस्तमानसं द्रुत-त्वरितं उत्पित्थ-श्वासयुतं चरितं च पाठान्तरेण हुस्वस्वरं वा भा-18 णितव्वं, उत्प्राबल्येन अतिताल अस्थानतालं वा उत्ताल, श्लक्ष्णस्वरेण काकस्वरं, सानुनासिकमनुनासं नासास्वरकारीत्यर्थः, 'अट्ठगुणसंपउत्तं गेयं भवति' ते य इमे-'पुण्णं रत्तं च' गाहा (*48-131) स्वरकलाभिः पूर्ण गेयरागेणानुरक्तं अण्णाण्णसरविसेसफुडसुभकरणतणयो अलंकृतं, KAVORPORT For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sapta नामानि ॥ 67 ॥ श्रीअनु:ला अक्खरसरफुडकरणतणओ व्यक्तं विश्वरं विक्रोशतीव विघुटुमविघुटुं मधुरं कोकिलारववत् , तालवंशसरादिसमणुगतं समं ललितं ललतीय स्वरहारि.वृत्ती मा घोलनाप्रकारेण सोइंदियसहफुसणासुहुप्पादत्तणओ वा सुकुमालं, एभिरष्टभिर्गुणयुक्तं गीतं भवति, अन्यथा विडंबना, किंचान्यत्-'उरकंठ गाहा (*49-131) जै उरे सरो विसालो तो उरविशुद्ध, कंठे जै सरो वट्टितो अफुडितो य कंठविशुद्धं, सिरं पत्तो जै णाणुणासितो तो सिरविशुद्धं, अथवा उरकंठसिरेषु श्लेषणा अव्याकुलेषु विशुद्धेषु गीयते, किंविशिष्टं ?, उच्यते- मौयं' मृदुना स्वरेण मार्दवयुक्तेन न निष्ठुरेणेत्यर्थः, स च स्वरो अक्षरेषु घोलनास्वरविशेषेषु च संचरन रंगतीव रिभितः, गेयनिबद्धं पदमेवं गीयते-तालसरेण समं च शरं समताल मुरवकसिकादिआतो-18 |ज्जाणाहताणं जो धणि पदुक्खयो वा तेण य सम नत्यतो वा पदुक्खेवसम, परिसं पसत्थं निजति, सत्तसरसीभरं व गिजा, के य ते सत्तस-16 रसीभरसमा ?, उच्यते, इभे- अक्खरसम' गाहा (*50-131) दोहक्खरे दीहं सरं करोत, हस्से हस्त, प्लुते प्लुतं, सानुनासिके निरनुनासिके जं गेयपदं णामिकादि अणंतरपदबद्धेण बद्धं तं जत्थ सरो अणुवादी तत्थेव तं गिज्जमाणं पदसमं भवति, हत्थतलपरोप्पराहतसुराण तंतीतालसमं लयः शंगदारुदतमयो वा अंगुलिकोशिक: तेनाहतः तंत्रिस्वरप्रचालो लयः तं लयमणुसरतो गेयं लयसम, पढमतो बंसतंतिमादिएहिं जो सरो गहितो तस्सम गिज्जमाणं गहसम, तेहिं चेव वंसतंतिमादिएहि अंगुलिसंचारसमं गिज्जइ तं सं-चारसम, सेसं कंठ्यं । जो । गेयसुत्तनिबंधो, सो इमरिसो 'णिद्दोस' सिलोगो (*51-131) सालियादिबत्तीससुत्तदोसवीजतं णिहोसं अत्थेण जुत्तं सारवं च अत्थ गमकारणजुत्तं कव्वलंकारेहिं जुत्तं अलंकिय उवसंहारोवणएहिं जुत्तं उवनीतं जं अनिठुराभिहाणेण अविरुवालज्जणिज्जेण बद्धं तं सोवयारं का सोत्प्रासं वा, पदपादाक्षरमितं नापरिमितमित्यर्थः, मधुरंति-त्रिधा शब्दार्थाभिधानमधुरं च । 'तिण्णि य वित्ताई तिजं वुत्तं तस्त व्याख्या 'समं addhasama' silogo (*52-131) kNtthyH| 'दुण्णी य भणीतीयो' त्ति अस्य व्याख्या 'सक्कया' सिलोगो (*53-131) भणितित्ति ॥ 67 ॥ For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A% A 7-% ara लानामानि % * श्रीअनु: भासा, सेसं कठ्यं । इत्थी पुरिसा वा केरिसं गायैत्ति पुच्छा 'केसी' गाहा (*54-131) उत्तरं 'गोरी' गाहा (*55-131) इमो सरहारि.वृत्तो हामंडलसंक्षेपार्थः, 'सत्त सरा ततो गामा' गाहा (156-132) तती ताना ताणो भन्नै सज्जादिसरेसु एकेके सत्तत्ताणओ औणपणासं, एते । वीणाए सत्तततीए सरा भवंति, सज्जो सरो सत्तहा तंतीताणसरेण गिज्जइ, ते सव्वे सत्तट्ठाणा । एवं सेसेसुवि ते चेव, इगतंतीए कंठेण । ॥ 68 ॥ 181वा गिज्जमाणो अजणपण्णास ताणा भवन्ति, ते सं सत्त नाम्। से किं तं अट्ठणामे' (128-133) अदुविधा-अष्टप्रकारेण, उच्यन्ते इति वचनानि तेषां विभक्तिर्वचनविभात्तिः, विभजनं विभक्तिः सि-1 औजासत्यादित्रित्रिवचनसमुदायात्मिका प्ररूपिता अर्थतस्तीर्थकरैः सूत्रतो गणधरैरिति, तंजहा-'निद्देसे पढमें' त्यादि (*57 / 18 / 133) सिलोग। दुर्ग णिगदसिद्ध, नदाहरणप्रदर्शनार्थमाह-'तत्थ पढमे' त्यादि, (*59-133) तत्र प्रथमा विभक्तिनिर्देशे, स चायं अहं चेति निर्देशमात्रत्वात् , द्वितीया पुनरुपदेशे, उपदिश्यत इत्युपदेशः, भणइ कुरु वा एतं वा तं चेति कर्मार्थत्वात् , तृतीया करणे कृता, कथं ?, भणितं वा कृतं वा तेन वा मया वेति करणार्थः, इंदीत्युपदर्शने णमो साहाएत्ति उपलक्षणं, नमःस्वस्तिस्वाहास्वधाऽलंबषड्योगाचच (पा. 2-3-16) नमो देवेभ्यः स्वस्ति प्रजाभ्यः स्वाहा अग्नये, भवति चतुर्थी संप्रदाने, तत्रैके व्याचक्षते--इदमेव नमस्कारादि संप्रदानं, अन्ये पुनरुपाध्यायाय गां प्रयच्छतीत्यादीनि । 'अवणय' इत्यादि(*61-133)अपनय प्रहणे (गृहाणः अपनय अस्मात् इत इति वा पंचमी अपादाने ऽध्रुवमपायेऽपादान'| मिति (पा.1-4-24) कृत्वा, षष्ठी तस्यास्य वा गतस्य च भृत्य इति गम्यते स्वामिसंबंधे भवति, पुनः सप्तमी तद्वस्तु अस्मिआनिति आधारे काले भावे, यथा कुण्डे बदराणि वसंते रमते चारित्रे अवतिष्ठत इति, आमंत्रणी तु भवेत् अष्टमी विभक्तिः, यथा हे जुवानत्ति, वृद्धवैयाकरणदर्शनमिदमिदंयुगीनानां त्वियं प्रथमैव, तदेतदष्टनामेति । A-%ARAA-% *** ** // 68 // e For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु0 हारि.वृत्तौ ॥ 69 ॥ 'से किं तं नवनामे' इत्यादि, (129-135 ) नवनाम्नि नव काव्यरसाः प्रज्ञप्ताः, रसा इव रसा इति, उक्तं च-"मिदुमधुरिभितसु नवरसाः भतरणीतिणिहोसभीसणाणुगता । सुहदुहकम्मरसा इव कव्वस्स रसा हवंतेते ॥ 1 ॥ 'वीरो सिंगारों' इत्यादि (*63-135) वीरः । शृंगारः अद्भुतश्च रौद्रश्च भवति बोद्धव्यः ब्रीडनको बीभत्सो हास्यः करुणः प्रशान्तश्च, एते च लक्षणत उदाहरणतश्चोच्यते-तत्र वीररसलक्षण-14 | माभधित्सुराह-'तत्थ' गाहा (*64-136) व्याख्या-तत्र परित्यागे च तपश्चरणे-तपोऽनुष्टाने शत्रुजनविनाशे च-रिपुजनव्यापत्ती च यथा संख्यमननुशयधृतिपराक्रमलिङ्गो वीरो रसो भवति, परित्यागेऽननुशयः नेदं मया कृतमिति गर्व करोति, किं वा कृतमिति विपाद, तपश्चरणे । धृतिं न त्वार्तध्यानं, शत्रुजनविनाशे च पराक्रमो न वैक्टव्यम् , एतल्लिंगो वीरो रसो भवति, उदाहरणमाह-'वीरो रसो यथा-'सो नाम' गाहा |(*65-136) निगदसिद्धा, "सिंगारो णाम रसो' (066.136) शंगारो नाम रसः, किंविशिष्ट इत्याह-'रतिसंयोगाभिलापसजनन: तत्कार-18 | णानि, मंडनविलासविव्योकहास्यलीलारमणलिंगो, तत्र मंडनं कटकादिभिः विलास:-कामगर्भो रम्यो नयनादिविभ्रम: विब्योकः देशीपदं & अंगजविकारार्थे हास्यलीले प्रतीते रमणं-क्रीडनं एतच्चिन्ह इति गाथार्थः, उदाहरणमाह-शृंगारो रसो यथा 'मधुर' गाहा, (*67-136) निगदसिद्धा, अब्भुतलक्षणमाह-'विम्हयकरो' गाहा (*68-136) विस्मयकरः अपूर्वो वा तत्प्रथमतयोत्पद्यमानो भूतपूर्व वा पुनरुत्पन्ने यो रसो भवति स हर्षविषादोत्पत्तिलक्षण: तद्वीजत्वात् अद्भूतनामेति गाथार्थः, उदाहरणमाहाब्भुतो रसो यथा 'अद्भुततरं' गाहा (*69-136) निगदसिद्धा । रौद्ररसलक्षणमाह-'भयजणण' गाहा (*70-137) भयजननरूपशब्दान्धकारचिंताकथासमुत्पन्न इत्यत्र भयज-18 ननशब्दः रूपादीनां प्रत्येकमभिसंबद्धचते, भयजननरूपदर्शनात् समुत्पन्न एव भयजननशब्दश्रवणाद्भयजननांधकारयोगात भयजननचिन्तासमृदभूतः । / 5 / / भयजननकथाश्रवणात् समुत्पन्नः-संजातः, किंविशिष्ट ? इत्यत्राह-सम्मोहसंभ्रमविषादमरणलिंगो रौद्रः, तत्र सम्मोहः-अत्यन्तमूढता संभ्रमः 5612574 For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir श्रीअनु0 किंकर्तव्यतावदान्येन आत्मपरिणामः, विषादमरणे प्रतीते इति गाथार्थः । उदाहरणमाह-रौद्रो रसो यथा 'भिउर्डि' गाहा (*71-137) नवरसाः हारि.वृत्ती भृकुटि:-ललाटे बलिभंगः, तथा विडंबितं-न्यत्कृतं मुखं यस्य तथाविधः, तस्यामंत्रणं हे भृकुटिविडंचितमुख ! संदष्टोष्ठ-प्रस्तओष्ठ इत्यर्थः, इतः इतीतश्वेतश्च रुधिरोत्कीर्ण:-विक्षितरुधिर इति भावः, हंसि-पसुं व्यापादयस्यत: असुरनिभ:-असुराकारः भीमरसित:-भयानकशब्द! अतिरौद्रः ॥ 7 ॥ रौद्रो रसो इति गाथार्थः । ब्रीडनकलक्षणमाह-'विणओ' गाहा (*72-137) विनयोपचारगुह्यगुरुदारव्यतिक्रमोत्पन्न इति, विनयोलपचारादिषु व्यतिक्रमशब्दः प्रत्येकमभिसंबद्धचते, भवति रसो ब्रीडनकः, लज्जाशंकाकरण इति गाथार्थः, उदाहरणमाह-वीडनको रसो यथा 'किं लोइय' गाहा (*73-137) विदेशाचारोऽतिनववध्वाः प्रथमयोन्युट्टेदरक्तरंजितं तन्निवसनमक्षतयोनिसंज्ञापनार्थ पटलकविन्यस्तसंपादितपूजोपचारः सकल लोकप्रत्यक्षमेव तद्गुरुजनो परिवंदते इत्येवं चात्मावस्था सीपुरतो वधूभणति ' किलोकिक क्रियायाः लज्जनकतरम् ? इह हि लज्जिता भवामि, निवारेज्जा-विवाहो तत्र गुरुजनो परिवंदति यद्वधूपोति-वधूनिवसनमिति गाथा र्थः । बीभत्सरसलक्षणमाह-'असुइ' गाहा (174-138) अशुचिकुणपदर्शनसंयोगाभ्यासगंधनिष्पन्नः, कारणाशुचित्वादशुचि शरीरं तदेव प्रतिक्षणमासन्नकुणपभावात् कुणपं तदेव च विकृतप्रदेशत्वाद् दुर्दर्शन तेन संयोगाभ्यासात्तद्धोपलब्धेर्वा समुत्पन्न इति निर्वेदाद् विहिंसालक्षणो रसो भवति बीभत्स इति गाथार्थः, उदाहरणमाह-बीभत्सो रसो यथा 'असुइ' गाहा (*75-138) सूत्रसिद्ध । हास्यलक्षणाभिधित्सयाऽऽह-रूववय' गाहा (*76-138) रूपवयोवेपभाषाविपरीतविडम्बनासमुत्पन्नो हास्यो मन:प्रहर्षकारी प्रकाशलिंग:-प्रत्यक्षलिंगो रसो भवतीति गाथार्थः, उदाहरणमाह-'hAsyox ॥ 7 ॥ रसो यथा 'पासुत्तमसी' गाहा (*77-139) प्रकटार्था । करुणरसलक्षणमाह- पियविप्पिओग' गाहा (*88-139) प्रियविप्रयोगबांधव। व्याधिनिपातसंभ्रमोत्पन्नः शोचितविलपितप्रम्लानरुदितलिंगो रसः करुणः, तत्र शोचित-मानसो विकारः, शेपं प्रकटार्थमिति गाथार्थः, उदाहर For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवरसा WHER श्रीअनु0 ंणमाह-'करुणो रसो यथा 'पज्झाय' गाहा (*79-139) प्रध्यातेन-अतिचिंतया लांतं-बाष्पागतप्रप्लुताक्षं स्यन्दमानाथु-स्योतलोचनमिति हारि.वृत्तो का । भावः, शेष सूत्रसिद्धमिति गाथार्थः । प्रशान्तरसलक्षणमाह-निदोस' गाहा (*80-139) निर्दोषमन:समाधानसंभवः, हिण्सादिदोस्स्॥71॥ रहितस्य इंद्रियविषयविनिवृत्त्या स्वस्थमनसो यः प्रशान्तभावेन-क्रोधादित्यागेन अविकारलक्षण:-हास्यादिविकारवर्जितः असौ रसः प्रशान्तो । ज्ञातव्य इति गाथार्थः, उदाहरणमाह-प्रशान्तो रसो यथा 'सब्भाव' गाहा (*81-139) 'सद्भावनिर्विकारं' न मातृस्थानत: उपशांतप्रशांतसौम्यदृष्टि-उपशांता-इंद्रियदोषत्यागेन प्रशांता-क्रोधादित्यागतः अनेनोभयेन सौम्या दृष्टियस्मिन् त तथा, हीत्ययं मुनेः प्रशांतभावातिशयप्रदर्शने, यथा मुनेः शोभते मुखकमलं पीवरश्रीक-प्रधानलक्ष्मीकमिति गाथार्थः । 'एते णव' गाहा (82-139) एते नव काव्यरसाः, अनन्तरोदिताः द्वात्रिंशदोपविधिसमुत्पन्ना:-अनृतादिद्वात्रिंशत्सूत्रदोषास्तेषां विधिः समुद्भवा इत्यर्थः, तथाहि-वीरो रसो संप्रामादिषु हिंसया भवति तप:संयम करणादावपि भवति, एवं शेषेष्वपि यथासंभवं भावना कार्या, तथा चाह-गाथाभ्यः उक्तलक्षणाभ्यः मुणितव्या भवंति &आ शुद्धा वा मिश्रा वा, शुद्धा इति काश्चिद्गाथा:-सूत्रबंधः अन्यतमरसेनैव शुद्धेन प्रतिबद्धाः, काश्चन मिश्राः द्विकादिसंयोगेनेति गाथार्थः । / उक्तं च नवनाम, अधुना दशनामोच्येत, तथा चाह से कि तं दसनाम ?' (130-140) दसनाम दशविधं प्रज्ञप्तं, तद्यथा-'गोणं नोगोण' मित्यादि, एतेषां प्रतिवचनद्वारेण svarUpamAha'se किं तं गोणे' गुणनिप्पण्णं गौणं, क्षमतीति क्षमण इत्यादि, 'से किं तं नांगोणे?' नोगोणो-अयथार्थ, अकुंतः सकुंत इत्यादि, अविज्जमानकुंताख्यपहरणविशेष एव सकुंत इत्युच्यते, एवं शेषेष्वपि भावनीयं । 'से किं तं आदाणपदेणं? 2' आदानपदेन धर्मो मंगलमित्यादि, इहादिपदमादानपदमुच्यते । 'से किं तं पडिबक्खपदेणं 2' प्रतिपक्षेषु नवेषु-प्रत्यप्रेषु प्रामाकरनगरखेटकर्बटमडम्बद्रोणमुखपत्तनाश्रमसंबाधस 60" ॥ 71 ॥ 462 For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 नामानि श्रीअनु0 11 निवेशेषु निवेश्यमानेषु सत्सु अमांगलिकशब्दपरिहारार्थ असिवा सिवेत्युच्यते, अन्यदा त्वनियमः, अग्निः शीतला विषं मधुरकं, हारि.वृत्ती कलालगृहेषु अम्ल स्वादु मृष्टं न त्वम्लमेव सुरासंरक्षणायानिष्टशब्दपरिहारः, इदं सर्वदा-जो लत्तए इत्यादि, जो रक्तो लाक्षारसेन स एवारक्तः ॥ 72 ॥ प्राकृतशैल्या अलक्तः, यदपि-च लाबु 'ला आदान' इति कृत्वा आदानार्थवत् सेत्ति तदलाबु, यः शुभकः शुभवर्णकारी 'से' त्ति असौ कुसुंभकः, आलपन्तं लपन्तं अत्यर्थ लपन्तं असमंजसमिति गम्यते विपरीतभाषक इत्युच्यते-विपरीतश्चासौ भाषकश्चेति समासः अभाषक इत्यर्थः, आहेर्द नोगौणान्न भिद्यते?, न, तस्य प्रवृत्तिनिमित्तकतज्जभावमात्रापोक्षतत्वात् , इदं तु प्रतिपक्षधर्माध्यासमपेक्षत इति भिद्यत एव । से किं पाहणत्ताए, पाहणता एवं, चंपकप्रधानं वन-चंपकवनं अशोकप्रधानं अशोकवनमित्यादि, शेषाणि वृक्षाभिधानानि प्रकटार्थानि, आहेदमपि गौणान्न भिज्जते, न, तत्तन्नामनिबंधनभूतायाः क्षपणादिक्रियायाः सकलस्याधारभूतवस्तुव्यापकत्वादशोकादेश्च वनाव्यापकत्वादुपाधिभेदसिद्धयुज्जत इति, 'से कि तं' अणादिसिद्धश्वासावन्तश्चेति समासः, अमनमन्तस्तथा वाचकतया परिच्छेद इत्यर्थः, तत्किमनादिसिद्धान्तेनानादिपरिच्छेदेनेत्यर्थः, धर्मास्तिकाय इत्यर्थः, आदि पूर्ववत् अनादिः सिद्धान्तो वाऽस्य सदैवाभिधयस्य तदन्यत्वायोगात् , अनेनैव चोपाधिना गौणाझेदाभिधानेऽप्यदोष इति । से किं तं नामेणं ? पितुपितुः-पितामहस्य नाम्ना उन्नामित-उरिक्षप्तो यथा बंधुदत्त इत्यादि । 'से किं तं अवयवेणं, | अवयवः-शरीरैकदेशः परिगृह्यते तेन शंगीत्यादि(*183-142)कटार्थ, तथा परिकरबन्धेन भटं जानीयात् , महिलां निवसनेन,सिक्थुना द्रोणपाकं, | कविं चैकया गाथया, तत्तदप्यधिकृतावयवप्रधानमेवेति भावनीयमतस्तेनैवोपाधिना गौणाद्भिन्नमेवेति । से किं तं संयोएण?. संयोएणं संयो-DL. ॥ 72 ॥ गः-संबंधः, स चतुर्विधः प्रज्ञप्तः, तद्यथा 'द्रव्यसंयोग' इत्यादि सूत्रसिद्धमेव, नवरं गावः अस्य संतीति गोमान् , छत्रमस्यास्तीति छत्री, हलेन व्यवहरतीति हालिकः, भरते जातः भरतो वाऽस्य निवास इति वा 'तत्र जातः' (पा.4-3-25) 'सोऽस्य निवास' iti (pA.4-3-49) vA %95% For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नाम श्रीअनुः है। अण् भारतः, एवं शेषेष्वपि द्रष्टव्यं, सुषमसुषमायां जात: 'सप्तम्यां जनेर्ड:' (पा.3-2-92) सप्तम्यन्ते उपपदे जने: ड प्रत्ययः, सुषमसुपमजः, तद्धितनाहारि.वृत्ती एवं शेषमपि, ज्ञानमस्यास्तीति ज्ञानी, एवं शेषमपि. संयोगोपाधिनैव चास्य गौणाद्भेद इति । | नि प्रमाण से किं तं पमाणेणं?, पमाणे प्रमाणं चतुर्विध प्रज्ञप्त, तद्यथा-नामप्रमाणमित्यादि, नामस्थापने क्षुण्णार्थे, नवरमिह जीविकाहेतुर्यस्या जात्मा॥ 73 ॥ पत्रमपत्यं म्रियते सा रहस्यवैचित्र्यात्तं जातमेवाकरादिपज्झति, तदेव च तस्य नाम क्रियत इति, आभिप्रायिकं तु गुणनिरपक्षं यदेव जनपदे । प्रसिद्धं तदेव तत्र संव्यवहाराय क्रियते अम्बकादि, अत एव प्रमाणता, उक्तं द्रव्यप्रमाणनाम । 'से किं तं भावप्पमाणनामे' भावप्रमाणं । | सामासिकादि, तत्र द्वयोबहूनां वा पदानां मीलनं समासः, स जात एषां समासितो 'उभयप्रधानो द्वन्दु' इति द्वन्द्वः दंतोष्ट, तस्य चकारः अर्थः, | इतरेतरयोगः अस्तिप्रभृतिभिः क्रियाभिः समानकालो युक्तः, स्तनौ च उदरं च स्तनोदरं, एवं शेषोदाहरणान्यपि द्रष्टव्यानि, 'अन्यपदार्थप्रधानो । बहुव्रीहिः' पुष्पिता: कुटजकदम्बा यस्मिन गिरौ सोऽयं गिरिः पुष्पितकुटजकदम्बः, गिरविशेष्यत्वादन्यपदार्थप्रधानतेति, तत्पुरुषः समाना। धिकरणः कर्मधारयः, धवलश्चासौ वृषभश्च विशेषणविशेष्यबहुलमिति तत्पुरुषः, धवलत्वं विशेषणं वृषभेण विशेष्येण सह समस्यति, द्वे पदे एकमर्थं ब्रवत इति समानाधिकरणत्वं, एवं श्वेतपटादिष्वपि द्रष्टव्यं, अयं कर्मधारयज्ञः, त्रीणि कटुकानि समाहृतानि तद्धितार्थोत्तरपदसमादहारे च' (पा. 2-1-50 ) तत्पुरुषः त्रिकटुकमित्युत्तरपदार्थप्रधानः, 'संख्यापूर्वो द्विगु, रिति द्विगुसंज्ञा, एवं त्रिमधुरादि, तीर्थे काक इव आस्ते |'ध्वांक्षण क्षेप' इति (पा. 2-1-42) तत्पुरुषः समासः तीर्थकाकः, वणहस्त्यादीनामस्मादेव सूत्रात निबंधनज्ञापकात्सप्तमीसमासः, पात्रेसमि-II ॥ 73 ॥ तादिप्रक्षेपाद्वा, अनु मामादनुप्रामं प्रामस्य समीपेनाशनिर्गता, 'अनुयत्समया (पा.2-1-15, अनु यः समयार्थः, प्रामस्य अनु समीपः, द्रव्यमशनि ट्रब्रवीमि, यस्य यस्य समीपे तेन सुबुत्तरपदेन, ग्रामस्य समीपे ग्रामेणोत्तरपदेन अव्ययीभावः समासः, ग्रामस्तूपलक्षणमात्रं, समासः अतः पूर्व %ASALARGER For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु0 पदार्थप्रधानः, 'अव्ययं विभक्तिसमीप' इति (पा. 2-1-6) सिद्धे विभाषाधिकारे पुनर्वचनं येषां तु समयाशब्दो मध्यवचनः तेषामप्राने 18 तद्धितनाहारि.वृत्ती प्रामस्य मध्येनाशनिर्गता 'अनुर्यत्समया' इति (पा.2-1-15) समासः, अनुग्राम, एवमणुणैयं इत्यादि, यथा एकः पुरुषः तथा बहवः पुरुषा अत्र टिग्नि प्रमाण 'सरूपाणामेकशेष एकविभक्ता' (पा. 1-3-64) विति समानरूपाणां एकविभाक्तियुक्तानां एकः शेषो भवति-सति समास एकः शिष्यते, अन्ये नाम ॥ 74 ॥ लुप्यन्ते, शेषश्च आत्मार्थे लुपस्य लुप्तयोः लुप्तानां वाऽर्थे वर्तते, बहुवर्थेषु बहुवचनं. पुरुपौ पुरुषाः, एवं कार्षापणाः, तदेतत्सामासिकं । 'से किं तं लातद्धितए?, 2 तद्भितं कर्मशिल्पादीति, तथा चाह-'कम्मे सिप्पसिलोए' इत्यादि (*92-149) कर्मतद्धितनाम दौषिकादि, तत्र दूषाः पण्यमस्य 'तदस्य पण्यं' (पा. 4-4-51) तदिति प्रथमासमर्थने, अस्येति पष्टयर्थे, यथाविहितं प्रत्ययः ठक् दौषिकः, एवं सूत्रं पण्यमस्य सूत्रिक इत्यादि, तथा शिल्पतद्धितनाम वस्त्रं शिल्पमस्य तत्र 'शिल्प' (पा. 4-4-55) मस्मिन्नर्थे यथाविहितं प्रत्ययः ठक् वास्त्रिकः, एवं तंतुवायनं शिल्पमस्य तांत्रिका, इह तुण्णाएत्ति भणितं, न चात्र तद्वितप्रत्ययो दृश्यते कथं तद्धितं?, उच्यते, तद्वितप्रत्ययप्राप्तिमात्रमंगीकृत्योक्तं, प्राप्तिश्च न तद्धितार्थेन विना भवति, अन्तः स्थगितार्थस्तद्धितार्थः, तद्धितः प्रत्ययस्तर्हि केन बाधितः ?, उच्यते, लोकरूढेन वचनेन, यतस्तेनार्थः प्रतीयते, येन चार्थः प्रतीयते स शब्दः, अथवाऽस्मादेव वचनादत्र जातास्तद्धिता इति तद्वितसंज्ञा, श्लाघातद्धितनाम श्रवण इत्यादि, अस्मादेव सूत्रनिबंधात् श्लाघार्थस्तद्भितार्थ इति । संयोगतद्धितमाह-राज्ञः श्वसुर इत्यादावप्यस्मादेव सूत्रनिबंधात् तद्धितार्थतेति, चित्रं च शब्दप्राभृतमप्रत्यक्षं च न इत्यतो न विद्मः, समीपतद्धितनाम गिरेः समीपे नगरं गिरिनगरं, अत्र 'अदूरभवश्चे' (पा. 4-2-70) त्यण न भवति, गिरि ॥ 74 ॥ नगरमित्येव प्रसिद्धत्वात् , विदिशाया: अदूरभवं णगरं वैदिशं, अदूरभवेत्यण भवति, एवं प्रसिद्धत्वात् , संजूहतद्धितनाम तरंगवतीकार इत्यादि संजूहो-ग्रन्थसंदर्भकरणं, शेषं पूर्ववद्भावनीयमिति । ऐश्वर्यतद्धितनाम 'राजे त्यादि, अत्रापि राजादिशब्दनिबंधनमैश्वर्यमवगंतव्यं, शेषं । CASSALSARE For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुपा हारि.वृत्तो प्रमाणद्वारे । सूत्रोपझं ज्ञापकसिद्धमेव । अपत्यतद्धितनाम सुप्रसिद्धनाप्रसिद्ध विशेज्यते, विशेष्यते मात्रा पुत्रः, यथा आश्वलायनः, इह पुत्रेण माता, तंजहा द्वितीये तित्थगरमाता चक्कवदिमातेत्यादि तदेतत्तद्धितं । 'से कि तं धातूए,' भू सत्तायां परस्मैपदे भाषा इत्यादि, तत्र भू इत्ययं धातुः सत्तायामर्थे ॥ 75 ॥ 18 वचते अतो (धातोः) इत्ययं प्रमाणभावः, नामनैरुक्तं निगरसिद्ध, भावप्रमाणनामता चास्य भावप्रधानशब्दनयगोचरत्वात् , गुरवस्तु व्याचक्षते-सा निद्रव्यप्रमाणं मासादिनाम्ना गुणाभिधानादितिभावः, अनेनैव चोपाधिना शेपभेदा भावनीया इत्येवं यथागर्म मया अपौनरुत्यं दर्शितम् , अन्यथापि सूक्ष्मधिया । भावनीयमेव, अनन्तगमपर्यायत्वात्सूत्रस्य, तदेतत्प्रमाणनाम, तदेवन्नामेति, नामेतिमूलद्वारमुक्त । अधुना प्रमाणद्वारमभिधित्सुराह से किं तं पमाणे (131-151) प्रमीयत इति प्रमिति प्रमीयते वा अनेनेति प्रमाणं, चतुर्विधं प्रज्ञप्तं इत्यादि, प्रमेयभेदात् द्रव्या। दयोऽपि प्रमाण, प्रस्थकादिवत् ज्ञानकारणत्वात, लत्र द्रव्यप्रमाणं ( 132-151 ) द्विविध-प्रदेशनिष्पन्नं विभागनिष्पन्नं च, प्रदेशनिष्पन्न परमाण्वाद्यनंतप्रदेसिकांत, स्वात्मनिष्पन्नत्यादस्य तथा चाण्यादिमानभिति, विभागनिष्पन्नं तु पंचविध प्रज्ञतं, विविधो भाग: विभाग:-विकल्पस्ततो निवृत्तमित्यर्थः, पंचविधं मानादिभेदात् , तत्र मानप्रमाणं द्विविध प्रज्ञप्तं, तद्यथा-धान्यमानप्रमाणं च रसप्रमाणं च, 'से किंत' मित्यादि, धान्यमानमेव प्रमाण । 'दो असतीओ पसती दो पलतीओ य सेइपत्ति, अत्र आइ-ओमथामियं जं धन्नप्पमाणं सो असती, उप्पराहुत्तमिदं पुण प्रसूतिरिति, इह च मानमधिकृत्य द्वे प्रसृती, से कित' मित्यादि, धान्यमानप्रमाणं तं सुगममेव, नवरं मुत्तोली-मोट्ठा मुख:-कुशुल । इति । 'से किं तमित्यादि, रसमानमेव प्रमाणे 2, धान्यमानप्रमाणात्सतिकादेः प्रमाणेन चतुर्भागविवर्द्धितं अभ्यन्तरशिखायुक्तं शिखा- ॥ 75 / / IDI भागस्य तत्रैव कृतत्वात् रसमानं विधीयत इति, तपथा-चतुःपष्टिक्षेत्यादि, तत्थ चेव छप्पण्णपलसतपमाणा माणिया, तीसे चउसट्ठिभागो, 12 चउसद्विभागा य चौपलप्रमाणा, एवं बत्तीसियादशोधि जाणिकब्बा, वारको-घटविशेषः, शेषा अपि भाजनविशेषा एव, तदेतन्मानं । 'se ki For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुमा तं उम्माणपमाणे ?' उन्मीयतेऽनेनोन्मीयत इति वोन्मानं-तुलाकर्षादि सूत्रसिद्धं, नवरं पत्रम्-एलापत्रादि चोयः-अदुलविशेष: गच्छंडिया-सकरा-1 BApramANadvAre हारि.वृत्ती । विसेसो । 'से कितं ओमाणप्पमाणे ?, अवमीयते-तथा अवस्थितमेव परिच्छिद्यतेऽनेनावमीयत इति वाऽवमान हस्तेन वेत्यादि, चतुर्हस्ता द्रव्यक्षेत्र दण्डादयः सर्वेऽपि विषयभेदेन मानचिन्तायामुपयुज्जत इति भेदोपन्यास:, खातं खातमेव चितमिष्टकादि करकचितं-करपत्रविदारितं कटपटादि प्रमाणे ॥ 76 ॥ प्रकटार्थमेव । 'से किं तं गणिमए ?,' गाणम-संख्याप्रमाणमेकादि तत्परिच्छिन्नं वा बज्झमेव, भृतकभृतिभक्तवेतनकायव्ययनिवृत्तिसंसृतानां द्रव्याणां गणितप्रमाणं निवृत्तिलक्षणं भवति, अत्र भृतक:-कर्मकरः भृति:-वृत्तिः भक्तं-भोजनं वेतन-कुंविदादेः, भृतत्वे सत्यपि विशेषेण लोकप्रतीतत्वाद्भेदाभिधानं, एतेषु चायव्यय संमृतानां प्रतिबद्धानामित्यर्थः, गणितप्रमाणं निवृत्तिलक्षणं इयत्ताऽवगमरूपं भवति, तदेतदवमानं । 'से किं तं पडिमाणप्पमाणे ?' प्रतिमीयतेऽनेन गुंजादिना प्रतिरूपं वा मानं प्रतिमान, तत्र गुञ्जत्यादि, गुंजा चणट्ठिया, सपादा गुंजा कागणी, पादोना दो गुंजा निष्फावो-वल्लो, तिणि Ni'phAvA कम्ममासओ चव चौकागणिकोत्त वुत्तं भवति, बारस कम्ममासगा मंडलओ, छत्तीस* | णिप्फावा अडयालीसं कागणिओ सोलस मासगा सुवण्णो' अमुमेवार्थं दर्शयति--पंच गुंजाओ' इत्यादि, एवं चतुःकर्ममासकः काकण्यपे श्या, एवं अष्टचत्वारिंशाद्भिः काकणीभिः मंडलको, भवतीति शेपः, रजतं-रूपं चन्द्रकान्तादयो मणयः शिला-राजपट्टकः गंधपट्टक इत्यन्ये, | शेषं सूत्रसिद्धं । 18 से किं तं खेत्तप्पमाणे' इत्यादि, प्रदेशा:-क्षेत्रप्रदेशा: तेर्निष्पन्नं, विभागनिष्पन्नं त्वंगुलादि सुगम, णवरं रयणी-हत्थो, दोणि हत्था कुच्छी, हा सेढी य लोगाओ निष्फज्जति, सो य लोगो चउद्दसरज्जूसितो हेट्ठा देसूणसत्तरज्जूविच्छिण्णो, तिरियलोगमज्झे रज्जुविच्छिण्णो, एवं बंभलोगमज्झे * ॥ 76 ॥ पंच, उवरिं लोगते एगरज्जूविच्छिण्णो, रज्जू पुण सयंमुरमणसमुद्दपुरथिमपच्चत्थिमवेइयंता, एस लोगो बुद्धिपरिछेदेणं संवट्टेउं घणो CORRECARROCARE AA%ECHEESEX For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CASE: श्रीअनु0 कीरद, कथं ?, उच्यते, णालियाए दाहिणिल्महोलोगखंडं हेट्ठा देसूणतिरज्जूविच्छिण्णं उवरि र उजूअसंखविभागविच्छिन्नं अतिरित्त- लोक श्राणः हारि.वृत्ती सत्तरज्जूसितं, एवं घेत्तुं ओमत्थियं उत्तरे पासे संघातिजइ । इदाण उडलोए दाहिणिलाई खंडाई बंभलोगबहुसममझे देसभागे बिरज्जुवि |च्छिण्णाई सेसतेसु अंगुलसहस्सदोभागविच्छिण्णाई देसूणाध्धुट्ठरज्जूसिताइ, एताई घेत्तुं उत्तरे पासे विवरीताई संघातिज्जंति, एवं कतेसु ॥ 77 ॥ किं जातं ?, हेहिमं लोगद्धं देसूणच उरज्जूविच्छिण्णं सातिरित्तसत्तरज्जुस्सियं देसूणसत्तरज्जूबाहल्लं, उवरिल्लमद्धपि अंगुलसहस्सदोभागाधियतिरज्जूविच्छिण्णं देसूणसत्तरज्जूसिय पंचरज्जुबाहल्लं, एयं घेत्तुं हेडिल्लउत्तरे पासे संघातिज्जति, जंतं अहे खंडस्स सत्तरज्जू आहियं उवरिं तं घेत्तुं उत्तरिहस्स खंडस्स रज्जूओ बाहल्लं ततो उट्ठाय संघातिज्जति, तहावि सत्त रज्जूउ ण धरंति, ताहे जे दक्खिणिल्लं तस्स जम-13 |धियं बाहल्लओ तस्सद्धं छित्ताओ उत्तरओ बाहल्ले संघातिज्जइ, एवं किं जात ?, वित्थरतो आयामतो य सत्तरज्जू बाहल्लतो रज्जूए असंखभागेण |R अधिगाओ छ रज्जू, एवं एस लोगो ववहारतो सत्तरज्जुप्पमाणे दिट्टो, एत्थं जं ऊणातिरित्तं बुद्धीय जघा जुज्जइ तहा संघातिज्जा, सिद्धते य। जत्थ अविसिटु सेढिगहणं तत्थ एताए सत्तरज्जूआयताए अवगंतव्वं, संप्रदायप्रामाण्यात्, प्रतरोऽप्येवंप्रमाण एव, आह-लोकस्य कथं प्रमाणता ?, उच्यते, आत्मभावप्रामाण्यकरणात्,तदभाव तव्य भाव्प्र्स्ण्गात्। 'से किं तं अंगुले? अंगुले ( इत्यादि) आत्मांगलं उच्छ्यांगुल प्रमाणांगुलं, तत्रात्मांगुलं प्रमाणानवस्थितेरनियत, उच्छ्यांगुलं त्वंगुलं परमाण्वादिक्रमायातमवास्थितं, उस्सेहंगुलाओ य कागणीरयणमाणमाणीतं, तओवि । वद्धमाणसामिस्स अद्धंगुलप्रमाणं, ततो य पमाणाओ जस्संगुलस्त पमाणमाणिज्जति तं पमाणांगुलं, अवस्थितमेव,अत्र बहुवक्तव्यं तत्त नोच्यते, पन्थविस्तरभयाद् विशेषणवत्यनुसारतस्तु विज्ञेयमिति । नव मुखान्यात्मीयान्येव पुरुषः प्रमाणयुक्तो भवति, द्रौणिक: पुरुषो मानयुक्तो भवति, म्ह्-181॥7 दूत्यां जलद्रोण्यां उदकपूर्णायां प्रवेशे जलद्रोणादूनात्तावन्मात्रोनायां वा पूरणादित्यर्थः, तथा सारपुद्गलोपचितत्वात्तुलारोपितः सन्न भारं tulayan For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मांगुला श्रीअनुमा पुरुष उन्मानयुक्तो भवति, तत्तोल्लमाणे सकलगुणोपेता भवंति, आहच-'माणुम्माण' गाहा (*96-156 ) भवंति पुनरधिकपुरुषाश्चक्रवाहारि.वृत्ती दय उक्तलक्षणमानोन्मानप्रमाणयुक्ता, लक्षणव्यंजनगुणैरुपेताः, तत्र लक्षणानि-स्वस्तिकादीनि व्यंजनानि मशादीनि गुणा:-क्षान्त्यादयः धिकारः ॥ 7 उत्तमकुलप्रसूता उत्तमपुरुषा मुणितव्या इति गाथार्थः । / उत्तमादिविभागप्रदर्शनार्थमेवाह-होति पुण' गाहा-(97-157 ) भवंति पुन-18 ॥ रधिकपुरुषाश्चक्रवर्त्यादयः अष्टशतमंगुलानां उव्विद्धा-उम्मिता उच्चस्त्वेन वा पुनःशब्दोऽनेकभेदसंदर्शकः, षण्णवतिमधमपुरुषाश्चतुरुत्तरं, शत&आमिति गम्यते, मज्झिमिल्ला u-मध्यमाः, तुशब्दो यथानुरूपं शेपलक्षणादिभावाभावप्रतिपादनार्थमिति गाथार्थ: / / स्वरादीनां प्राधान्यमुपदर्शयन्नाह-18 |'हीणा वा' गाहा (498-157) उक्तलक्षणं मानमधिकृत्य हीनाः स्वर:आज्ञापकप्रवृत्तिःगम्भीरो धनिः सत्व-अदैन्यावष्टंभः सार:-शुभपुद्गलोपचयः तत एवंभूताः उत्तमपुरुषाणां-पुण्यभाजां अवश्यं परतंत्राः प्रेष्यत्वमुपयान्ति, उक्तं च-'अस्थिवर्थाः सुखं मांसे, स्वचि भोगाः स्त्रियोऽक्षिषु । गती यानं स्वरे चाज्ञा, सर्व सत्त्वे प्रतिष्टित ॥ 1 ॥ " मिति गाथार्थः, शेषं सुगमं यावत् वावी चौरस्सा वटुला पुक्खरिणी पुष्करसंभवतो वा सारिणी रिजू दीहिया सारिणी चेव वंका गुंजालिया सरमेगंतीए पंतिठिता दो सरातो सरसरं कवाडगेग उदगं संचरैत्ति सरसरपंती, विविधरुक्खसहितं कयलादिपच्छन्नघरेसु य वीसंभिताग रमणहाणं आरामो, पत्तपुष्फफलछायोवगादिरुक्खोवसोभित बहुजणविविहवेसु|ण्णममाणस्स भोयणट्ठा जाणं उजाणं, इत्थीण पुरिसाण एगपक्खे भोज्जं जं तं काणगं, अथवा जस्स पुरओ पव्वयमडवी वा सव्ववणाण य अंते वर्ण काणणं, शीण वा एगजाइयरक्खेहि य वर्ग, अगजाइएहि उत्तमेहि य व संड, एगजातियाण अणेगजातियाण वा रुक्खाण पंती व-18| ॥ 78 ॥ पाणराई, अहो संकुडा उवरि विसाला फरिहा, समक्खया खाहिया, अंतो पागाराणतरं अट्ठहत्थो रायमग्गो चरिया, दोण्ह दुवाराण अन्तरे गोपुरं, तिगो णामागासभूमि तिपहसमागमो य, संघाडगो तिपहसमागमो चेव तियं, चौरस्सं चौपहसमागमो चेव, चत्वरं छप्पहसमागमं वा, एतं । RECHARACAR For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु: चतचरं भण्णइ, देवउलं चउमुह, महतो रायमग्गो, इतग पहा, सत्-सोभणाविहु जं भयंते पोत्थयवायणं वा जत्थ अण्णतो वा मणुयाणं आत्मांगुल हारि.वृत्ती अच्छनट्ठाण वा सभा, जत्थुदगं दिज्जति सा पवा,बाहिरा लिंदो, सुकिधी अलिंदो वा सरण, गिरिगुहा लेणं, पव्वयस्सेगदेसलीणं वा लेणं कप्प-11 मुत्सेधाडिगादि व जत्थ लयंति तं लेणं, भंडं भायणं, तं च मृन्मयादि मात्रो-मात्र युक्तो. सो य कंसभोयणभीडका, उवकरणं अणेगविहं कडगपिडग-ICI गुलं च सूर्पादिक, अहवा उवकरणं इमं सगडरहादियं, तत्थ रहो' त्ति जाणरहो संगामरहो य, संगामरहस्स कडिप्पमाणा फलयवेइया भवति, IN । जाणं पुण गंडिमाइयं, गोल्लविसए जंपाणं द्विहस्तप्रमाणं चतुरस्रं सवेदिक उपशोभितं जुग्गं लाडाण थिल्ली जुग्गयं हस्तिन उपरि कोल्लरं । गिलतीव मानुषं गिल्ली लाडाणं जं अणपल्लाणं तं अण्णविसएसु थिल्ली भणइ, उवरि कूडागारछादिया सिविया दीहो जंपाणविसेसो पुरि-1 | सस्स, स्वप्रमाणवगासदाणतणओ संदमाणी, लोहित्ति क वेल्ली लोहकडाइंति-लोहकडिल्लं, एतं आयंगुलेणं मविज्जति, तथाऽद्यकालीनानि च जोजनानि मीयते, शेष निगदसिद्धं यावत् से तं आयंगुले । / | 'से किं तं उस्संहगुले 2, उच्छ्यांगुलं कारणापेक्षया कारणे कार्योपचारादनेकविध प्रज्ञप्तं, तथा चाह-'परमाणु' इत्यादि (*99-160) | परमाणुः त्रसरेणू रथरेणुरग्रं च वालस्य लिला यूका च यवः, अट्ठगुणविवर्द्धिताः क्रमशः उत्तरोत्तरवृद्धथा अंगुलं भवति, तत्थ णं जे से सुहुमो से ठप्पेत्ति स्वरूपख्यापनं प्रति तावत् स्थाप्यो, अनधिकृत इत्यर्थः, 'समुदयसमितिसमागमेणं' ति अत्र समुदायस्यादिमेलकः परमाणुपुद्गलो निष्फज्जते, तत्र चोदकः पृच्छति-से णं भंते !' इत्यादि, सो भदन्त ! परमाणुः असिधारं वा क्षुरधारां वा अवगाहेत-अवगाद्यासीत असि:- IN ॥ 79 ॥ माखड्गः क्षुरो-नापितोपकरणं, प्रत्युत्तरमाह-हन्तावगाहेत 'हन्त संप्रेषणप्रत्यवधारणविवादेष्विति वचनात् , स तत्र छियेत भिद्यत वा, तत्र छेदो-15 द्विधाकरणं भेदोऽनेकधा विदारणं, प्रश्ननिर्वचनं-नायमर्थः समर्थः, नैतदेवभिति भावना, अत्रैवोपपत्तिमाह-न खलु तत्र शस्त्रं संक्रामति, सूक्ष्म SAXCX For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु? %A9- 41SCIES त्वादिति भावः, स भदन्त ! अनिकायस्य-वह्नमध्यंमध्येन-अंतरेण गच्छेत्-यायात् ?,हन्त गच्छेत् , स तत्र दह्यतेत्यादि पूर्ववत् , नवरं शस्त्रमनि-18 उत्सेधांगुलं हारि.वृत्तो मयं गृह्यत इति, अवादि च-सत्थग्गिविस' मित्यादि, एवं पुक्खलसंवर्तमपि भावनीयं, नवरं अस्यैवं प्ररूपणा 'इह वद्धमाणसामिणो निव्वा VNakAlAo तिसट्ठीए वाससहस्सेसु ओसप्पिणीए (पंचमछट्ठारगेसु उस्साप्पणीए) य एकवीसाए वीइकतेसु एत्थ पंच महामेहा भावस्संति, ॥ 8 ॥ तंजहा-पढमे पुक्खलसंवट्टए य उदगरसे बीए खीरोदे तइए घओदे चउत्थे अमितोदे पंचमे rasode, tatra pukkhlsNvtto'sy भरतक्षेत्रस्य अशुभभावं पुष्कलं संवत्तयति, नाशयतीत्यर्थः, एवं शेषनियोगोऽपि प्रथमानुयोगानुसारतो विज्ञेयः, स भदन्त ! गंगाया महानद्याः प्रतिश्रोतो हव्य-शीघ्रमागच्छेत् ?, स तत्र विनिघात-प्रस्खलनमापद्येत-प्राप्नुयाच्छेषं पूर्ववत् , स भदन्त ! उदकावर्त वा उदकबिंदु वा अवगाह्य तिठेन् , स तत्रोदकसंपर्कात्कुथ्येत वा पर्यापद्येत वा?, कुथनं पूतिभावः, पर्यायापत्तिस्तु अन्यरूपापत्तिः, शेषं सुगम, यावत् अनन्तानां व्यावहा-14 रिकपरमाणुपुद्गलानां समुदयसमितिसमागमेन सा एका उच्छूक्ष्णश्लक्ष्णिकति वेत्यादि, अत्र उच्छ्क्ष्ण श्लक्ष्णिकादीनामन्योऽन्याष्टगुणत्वे सत्य प्यनंतत्वादेव परमाणुपुद्गलसमुदायस्याद्योपन्यासोऽविरुद्ध एव, तत्र श्लक्ष्णश्नक्षिणकाद्यपेक्षया उत्-प्राबल्येन श्क्ष्णमात्रा उच्छूक्ष्णश्लक्ष्णोच्यते, तक्ष्णलक्ष्णा त्वोधत ऊर्ध्वरेण्वपेक्षया ऊर्ध्वाधस्तियेकचलनधर्मोपलभ्यः ऊवरेणुः, पौरस्त्यादिवायुप्रेरितवस्यतिनाच्छतीति त्रसरेणुः, रथगमनो। त्खातो रथरेणुः, वालाग्रलिक्षायूकादयः प्रतीताः, शेषं प्रकटार्थ यावदधिकृतांगुलाधिकार एव, नवरं नारकाणां जघन्या भवधारणीयशरीरावगाहना अंगुलासंख्येयभागमात्रा उत्पद्यमानावस्थायां, न त्वन्यदा, उत्तरवैक्रिया तु तथाविधप्रयत्नाभावादाद्यसमयेऽप्यंगुल संख्ययभागमात्रैवेति, एवमसुरकुमारादिदेवानामपि, नवरं नागादीनां नवनिकायदेवानामुत्कृष्टोत्तरवैक्रिया योजन सहस्रमित्येके, पृथिवीकायिकादीनां त्वंगुलासंख्ययभागमात्रतया तुल्यायामप्यवगाहनायां विशेषः, 'vaNa'NaMtasarIrANa एगाणिलसरीरगं पमाणेण । अणलोदगपुढवीणं असंखगुणिया भवे वुड्डी I& ॥ 8 ॥ For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie | काकिणी रत्नं उत्सेधांगुलं च श्रीअनुः ॥ 1 ॥"से किं पमाणं' 2 एकैकस्य राज्ञश्चतुरन्तचक्रवर्तिनः, तत्रान्यान्यकालोत्पन्नानामपि तुल्यकाकणीरत्रप्रतिपादनार्थमेकैकग्रहणं, हारि.वृत्तौ निरुपचरितराजशब्दविषयज्ञापनार्थ राजमहणं, षखंडभरतादिभोक्त्तृत्वप्रतिपादनार्थ चतुरंतचक्रवर्तिन इत्यत्रान्ये, चत्तारि मधुरतणफला एगो सेयसरिसवो, सोल सरिसवा एगं धण्णमासफलं, दो धण्णमासफलाई गुंजा, पंच गुंजाओ एगो कम्ममासगो, सोलस कम्ममासगा ॥ 81 ॥ एगो सुवण्णो, एते य मधुरतणफलादिगा भरहकालभाविणो घिष्पते, जतो सब्वचक्कवट्टीणं तुल्लमेव कागणीरयणंति, षट्तलं द्वादशाभि अष्टकर्णिकं अधिकरणिसंस्थानसंस्थितं प्रज्ञप्त, तत्र तलानि-मध्यभाण्डानि अश्रय:-कोटयः कर्णिका:-कोणिविभागा: अधिकरणिः-सुवर्णकारोपकरणं । प्रतीतमेव, तस्य काकणिरत्नस्य एफैका कोटि: उच्छ्याङ्गुलप्रमाणविष्कम्भकोटीविभागा, विखंभो-वित्थारो, तस्स य समचौरस्सभावत्तणओ सव्वकोटीण तुल्लायामविष्कंभगहणं, तच्छ्रमणस्य भगवतो महावीरस्याऽगुलं, कहं ?, जतो वीरो आदेसंतरतो आयंगुलेण चुलसी|तिमंगुलमुव्विरो, उस्सेहं पुण सतसह सयं भवति, अतो दो उस्सेहंगुला वीरस्म आयंगुलओ, एवं वीरस्सायंगुलाओ अद्धं उस्सेहंगुलं लादिटुं, जेसि पुग वीरो आयंगुलेण अठुत्तरमंगुलसतं तेसिं वीरस्स आयंगुन्हेण एकमुस्सेहंगुलं उस्सेहंगुलस्थ य पंच वभागा भवंति, जेसिं पुणो वीरो आयंगुलेण वीसुत्तरमंगुलसयं तसि वीरस्सायंगुलेणगमुस्सेहंगुलं उस्सेहंगुलस्स य दो पंचभागा भवंति, एवमेत सव्वं तेरासियकरणेण दहब्ब, उच्छ्यांगुलं सहस्रगुणितं प्रमाणाङ्गुलमुच्यते, कथं ?, भण्णति-भरहो आयंगुलेण वीसुत्तरमंगुलसतं, तं च सपाय धणुर्य, उस्सेहंगुलमाणेण पंचधणुसया, जै सपारण धणुणा पंच धनुसए लभामि तो एगेण धणुणा किं लभिस्सामि ?, आगतं चौ धणुसताणि सेढीए, एवं सब्वे अगुलजोयणादयो दट्ठव्वा, एगमि सेढिपमाणांगुले चउगे उस्सेहंगुलसया भवंति, तं च पमाणंगुलं उस्सेहंगुलप्पमाणेण अद्भातियंगुलवित्थडं, ततो सेढीए चौरो सता अड्डाइयंगुलगुणिया सहस्सं उस्सेहंगुलाणं, तं एवं सहस्सगुणितं भवति, जे यप्पमाणंगुलाओ %A4% A5% ॥ 81 For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु. पुढवादिपमाणा आणिज्जति ते पमाणगुलविक्खंभेणं आणेतब्वा, ण सूइअंगुलेणं, शेष सुगम, यावत् तदेतत्क्षेत्रप्रमाणमिति, नवरं काण्डानि31 समयहारि.वृत्तौ हा रत्नकाण्डादीनि भवनप्रस्तटान्तरे टंका:-छिन्नटंकानि रत्नकूटादयः कूटाः शैला: मुंडपर्वताः शिखरवन्तः शिखरिणः प्राग्भाग-ईपदवनता इति । निरूपणं ॥ 82 ॥ 'से किं तं कालप्पमाणं' इति (134-175) कालप्रमाणं द्विविधं प्रज्ञप्त, तद्यथा-प्रदेशनिष्पन्नं विभागनिष्पन्नं च, तत्र प्रदेशनिष्पन्नं एकसमयस्थित्यादि यावदसंख्येयसमयस्थितिः, समयानां कालप्रदेशत्वादसंख्येयसमयस्थितेश्चोर्ध्वमसंभवात् , विभागनिष्पन्नं तु समयादि, तथा चाह-'समयावलिय गाहा (*103-175) कालविभागाः खल्विमाः, समयादित्वाच्चैतेषामादौ समयनिरुपणा क्रियते, तथा चाह-'से किं तं समय' (137-175) प्राकृतशल्याऽभिधेयवल्लिंगवचनानि भवन्तीति न्यायादथ कोऽयं समय इति पृष्टः सन्नाह-समयस्य प्ररूपणां करिष्याम इति, तद्यथा नाम तुन्नदारक: स्यात् सूचिक इत्यर्थः तरुणः प्रवर्द्धमानवयाः, आह-दारकः प्रवर्द्धमानवया एव भवति किं विशेषणेन ?, न, आसन्नमृत्याः प्रवर्द्धमानवयस्त्वाभावस्तस्य चासन्नमृत्युत्वादेव विशिष्टसामर्थ्यानुपपत्तेः, विशिष्टसामर्थ्यप्रतिपादनार्थश्चायमारंभ इति, अन्ये तु वर्णादिगुणोपचितो भिन्नवयस्तरुण इति व्याचक्षते, बलं-सामर्थ्य तदस्यास्तीति बलवान, युग:-सुषमदुष्पमादिकाल: सोऽस्य भावेन न कालदोषतयाऽस्यास्तीति युगवान् , कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुरिति, जुवाणं युवा वयःप्राप्तः, दारकाभिधानेऽपि तस्यानेकधा भेदाद्विशिष्टवयोऽवस्थापरिग्रहार्थमिदमदुष्टं, 'अल्पातंक: आतङ्को-रोगः अत्राल्पशब्दोऽभाववचनः, स्थिराग्रहस्तः लेखकवत् । प्रकृतपटपाटनोपयोगित्वाच्च विशेषणाभिधानमस्योपपद्यत एव दृढः पाणिपादपार्श्वपृष्टान्तरोरुपरिणतः, सर्वांगावयवरुत्तमसंहनन इत्यर्थः, तलय 8 ॥ 82 ॥ मलयुगलपरिघनिभबाहुः परिघ:-अर्गला तन्निभबाहुस्तत्व य तदाकारबाहुरिति भावार्थः, आगंतुकोपकरणजं सामर्थ्यमाह-चर्मेटकद्रुधनमुष्टि। समाहतनिचितकाय इति, ऊरस्यबलसमन्वागतः, आन्तरोत्साहवीर्ययुक्त इत्यर्थः, व्यायामवत्त्वं दर्शयति-लंघनप्लवनशीघ्रव्यायामसमर्थः, CAMER For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sher Kailassagarsuneyarmandir kA समयनिरूपणं ॥ 83 ॥ श्रीअनु0॥ | जैनशब्दो शीघ्रवचनाछेक:-प्रयोगज्ञः दक्षः-शीघ्रकारी प्राप्तार्थ:-अधिगतकर्मनिष्ठां गतः, प्राज्ञ इत्यन्ये, कुशल:-आलोचितकारी मेधावी-सकृतथुतहारि.वृत्ती । दृष्टकर्मज्ञः निपुण:-उपायारम्भकः निपुणशिल्पोपगतः-सूक्ष्मशिल्पसमन्वितः, स इत्थभूतः एका महती पटशाटिकां वा पट्टशाटकं वा श्लक्ष्णतया पटशाटिकेति भेदेनाभिधानं, गृहीत्वा 'सयराई' मिति सकृद् झटिति कृत्वेत्यर्थः, हस्तमात्रमपि उत्सारयेत् पाटयेदित्यर्थः । तत्र चोदकः-शिष्यः प्रज्ञापयतीति प्रज्ञापको-गुरुस्तमेवमुक्तवान-किं?, येन कालेन तेन तुन्नवायदारकेण तस्याः पटशाटिकाया सकृद्धस्तमात्रमपसारित-पाटितमसो समय इति?, प्रज्ञापक आह-'नायमर्थः समर्थः' नैतदेवमित्युक्तं भवति, कस्मादिति पृष्ट उपपत्तिमाह-यस्मात्संख्ययानां तन्तूनां समुदयसमितिसमागमेनेति पूर्ववत् , पटशाटिका निष्पद्यते, तत्र उवरिल्लत्ति-उपरितने तंतौ अच्छिन्ने-अविदारिते 'हेडिल्ले' त्ति अधस्तनस्तन्तुर्न छिद्यते, अन्यस्मिन्काले आद्योऽन्यस्मिश्चापरस्तस्मादसौ समयो न भवति, एतच्च प्रत्यक्षप्रतीतं, संघातस्त्वनंतानां परमाणूनां विशिष्टकपरिणामयोगस्तेपामनन्तानां संघातानां संयोगः-समुदयस्तेषां समुदयाना याऽन्योऽन्यानुगतिरसौ समितिस्तेपामेकद्रव्यानिवृत्तिसमागमेन पटः निष्पद्यत इति, समयस्य चातोऽपि सूक्ष्मत्वात् , परमाणुव्यतिकान्तिलक्षणकाल एकसमय इति, न, पाटकप्रयत्नस्याचिंत्यसक्तियुक्तत्वाद्, अभागे च तन्तुविसंघातोपपत्तेस्तुल्यप्रयत्नप्रवृत्तानवरतप्रवृत्तगंत्रतुल्यकालेनेष्टदेशप्राप्त्युपलब्धेः प्रयत्नविशेषसिद्धिरर्हद्वचनाच, उक्तंच- आगमश्चोपपत्तिश्च, संपूर्ण दृष्टिलक्षणम् । अती न्द्रियाणामर्थानां, सद्भावप्रतिपत्तये ॥ 1 ॥ आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः । वीतरागोऽनृतं वाक्यं, न याद्धेत्वसंभवात् । / 2 / / उपपत्तिंभैवेद्यक्तिर्या स्द्भाव्प्र्सेधिका। सा त्वन्वयव्यतिरेकलक्षणा सूरिभिः स्मृते ॥ 3 ॥ " ति, निदर्शनं चेहोभयमपि, अलं विस्तरेण, गमनिकामात्रमेतत् , शेष सूत्रसिद्धं यावत् 'हट्ठस्से' त्यादि(*104-178) हृष्टस्य-तुष्टस्य अनवकल्लस्य-जरसा अपीडितस्य निरुपक्लिष्टस्य-व्याधिना पूर्व सांप्रतं वाऽनभिभूतस्य जन्तोः मनुष्यादेः एक उकळूवासनिच्छ्वास एकः प्राण इत्युच्यते-'सत्त पाणि' silogo (*105-179)nigasiddha eva, | 83 / / 4parata For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उच्छ्वा सादि निरूपणं पल्योपमं 4 % श्रीअनु:31 उच्छ्वासमानेन मुहूर्तमाह-तिणि सहस्सा' गाहा-(*106-179 ) सत्तहिं उत्सासेहिं थोवो सत्त थोवा य लवे, सत्तथोवेण गुणितस्सहारि.वृत्ती विजया लवे औणपण्णं उस्सासा लवे, मुहुत्ते य सत्तहत्तर लवा भवंति, ते औणपण्णासाए गुणिता एयप्पमाणा हवंति, शेष निगदसिद्धं यावत् एतावता चेव गणितस्स उवओगो इमो-अंतोमुहुत्तादिया जाव पुवकोडित्ति, एतानि धम्मचरणकालं पडुच्च नरतिरियाण आउप्रिन्नाम्॥84 ॥ करणे उवौज्जति, णारगभवणवंतराणं दसवाससहस्सादिया, उवौज्जंति आउयचिंताए तुडियादिया सीसपहेलियता, एते प्रायसो पुव्वगतेसु जवितेसु आउसेढीए उवौज्जतित्ति ॥ _ 'से किं तं uvamaya'tti (138-180) उपमया निवृत्तमोपमिक, उपमामन्तरेण यत्कालप्रमाणमनतिशयिना प्रहीतुं न शक्यते तदोपमिकमिति भावः, तरच द्विधा-पल्योपमं सागरोपमं च, तत्र धान्यपल्यवत्पल्यः तेनोपमा यस्मिस्तत्पल्योपम, तथाऽर्थतः सागरेणोपमा यस्मिन् तत्सागरोपमं, सागरवन्महत्परिणामेनेत्यर्थः । तच्च पल्योपमं त्रिधा-'उद्धारपलिओवमं इस्यादि, तत्र उद्धारो वालाणां तत्खण्डानां वा अपोद्धरण मुच्यते, तद्विषयं तत्प्रधानं वा पल्योपमं उद्धारपल्योपमं, तथाऽद्धत्ति कालाख्या, ततश्च वालाप्राणां तखंडानां च वर्षशतोद्धरणादद्धापल्यस्तेनोपमा दयस्मिन् , अथवाऽद्धा-आयुःकालः सोऽनेन नारकादीनामानीयत इत्यद्धापल्योपमं, तथा क्षेत्रमित्याकाशं, ततश्च प्रतिसमयमुभयथापि क्षेत्रप्रदेशापहारे |क्षेत्रपल्योपममिति । 'से किं तं उद्धारपलिओव' अपोद्धारपल्योपमं द्विविधं प्रज्ञप्नं, तद्यथा-खंडकरणात् सूक्ष्म, बादराणां व्यावहारिकत्वात् व्यावहारिक, प्ररूपणामात्रव्यवहारोपयोगित्वाद्यावहारिकमिति, "से ठप्पे ति सूक्ष्मं तिष्ठतु तावद् व्यावहारिकप्ररूपणापूर्वकत्वादेतत्प्ररूपणाया इत्यतः पश्चात्प्ररूपयिष्यामः, तत्र यत्तद्वन्यावहारिकमपोद्धारपल्योपमं तदिदं वक्ष्यमाणलक्षणं, तद्यथा नाम पल्यः स्यात् योजनं आयामविष्कम्भाभ्यां, वृत्तत्वात् ,योजनमूर्ध्वमुच्चत्वेन अवगाहनतयेति भावना,तद्योजनं त्रिगुणं सत्रिभागं परिरयेण,परिधिमधिकृत्येत्यर्थः,स एकाहिकब्याहिकच्याहिकादीनां । 25% ॥ 84 ॥ For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir // 85|| श्रीअनु: उत्कृष्टं सप्तरात्रिकाणां भृतो वालानकोटीनामिति प्रायोग्यः, तत्रैकाहिक्यो मुण्डिते शिरस्यकेनाह्रा या भवतीति, एवं शेषेष्वपि भावना कार्येति । पल्योपमै हारि.वृत्ती कथंभूत , इत्याह-'सम्मढे सण्णिधिए' ति सम्मृष्ट:-आकर्णभृतः प्रचविशेषान्निविडा, किंबहुना ?, इत्थं भृतोऽसौ येन तानि बालाप्राणि मानिदेहेत् , नापि वायुहरेत् , न कुथेयुः, प्रचयविशेषात्सुपिराभावाद्वायोरसंभवान्नासारतां गच्छयुरित्यर्थः,न विध्वंसेरन ,अत एव न कतिपयपरिशाटमप्यागच्छेयुः, अत एव पूतित्वेनार्थाद्विभक्तिपरिणाम : ततश्च पूतिभावं न कदाचिदागच्छेयुः, अथवा न पूतित्वेन कदाचित्परिणमेयुः, 'तेणं वाल ग्गा समए' ततस्तेभ्यो वालाप्रेभ्यः समय 2 एकैकं वालाग्रमपहृत्य कालो भीयत इति शेषः, ततश्च यावता कालेन स पल्यः क्षीणो नीरजा &आ निर्लेपो निष्ठितो भवति एतावान् कालो व्यावहारिकापोद्धारपत्योपममुच्यते इति शेषः, तत्र व्यवहारनयापेक्षया पल्यधान्य इव कोस्स्त्थागारा। स्वल्पवालाप्रभावेऽपि क्षीण' इत्युच्यते तदभावज्ञापनार्थ आह-नीरजाः, एवमपि कदाचित्कचितसूक्ष्मवालापावयवसंभव इति तदपोहायाहनिर्लेप इति, एवं त्रिभिः प्रकारैः विरित्तो निष्ठितः इत्युच्यते, रसवतीदृष्टा.तेन चैतद्भावनीयं, एकार्थिकानि वा एतानि, 'सेत्त' मित्यादि निगमनं, शेष सूत्रसिद्धं, यावत् नास्ति किंचित्प्रयोजनमिति, अनोपन्यासानर्थकताप्रतिषेधायाह-केवलं तु प्रज्ञापनार्थ प्रज्ञाप्यते, प्ररूपणा क्रियत इत्यर्थः, आह-एवमप्युपन्यासानर्थकत्वमेव, प्रयोजनमन्तरेण प्ररूपणाकरणस्याप्यनर्थकत्वात् , उच्यते, सूक्ष्मपल्योपमोपयोगित्वात्सप्रयोजनैव प्ररूपणेत्यदोषः, वक्ष्यति च 'तत्थ णं एगमेगे वालग्गे' इत्यादि, आह-एवमपि नास्ति किंचित्प्रयोजनमित्युक्तमयुक्तमस्यैव प्रयोजनत्वाद्, एतदेवं, एतावतः प्ररूपणाकरणमात्ररूपत्वेनाविवक्षितत्वादित्येवं सर्वत्र योजनीयमिति, शेषमुत्तानार्थ यावत्तानि वालापाण्यसंख्येयखंडीकृतानि दृष्ट्यवगाहनातोऽसंख्येयभागमात्राणि, एतदुक्तं भवति-यत् पुद्गलद्रव्यं विशुद्धचक्षुर्दर्शनः छद्मस्थः पश्यति तदसंख्येयभागमात्राणीति, अथवा क्षेत्रमधिकृत्य मानमाह-सूक्ष्मपनकजीवस्य शरीरावगाहनातोऽसंख्येयगुणानि, अयमत्र भावार्थः-सूक्ष्मपनकजीवावगाहनाक्षेत्रादसंख्येयगुणक्षेत्रावगाहनाना CSCACC4 ॥ 5 ॥ For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIanu0/4/मित्यादि, बादरपृथिवीकायिकपर्याप्तकशरीरतुल्यानीति वृद्धवादः, शेष निगदसिद्धं यावत् 'जावैया अद्धाइज्जाण' मित्यादि, यावन्तोऽर्द्धतृतीये- उद्धाराद्धाहारि.वृत्तो हापु सागरेष्वपोद्धारसमया वालाप्रापोद्धारोपलक्षिताः समया आपोद्वारसमयाः एतावन्तो द्विगुणद्विगुणविष्कंभा द्वीपसमुद्रा आपोद्वारेण प्रज्ञप्ताः, क्षत्रपल्योडीअसंख्येया इत्यर्थः, उक्तमपोद्धारपल्यापमं, अद्धापल्योपमं तु प्रायो निगदसिद्धमेव, नवरं स्थीयते अनयेत्यायुष्ककर्मपरिणत्या नारकादिभवे-आपमान । / 86 ॥ विति स्थितिः, जीवितमायुष्कमित्यनर्थान्तरं, यद्यपि कायादियोगगृहीतानां कर्मपुद्गलानां ज्ञानावरणादिरूपेण परिणामितानां यदवस्थानं सा स्थितिः तथाप्युक्तपुरलानुभवनमेव जीवितमिति तच्च रूढितः इयमेव स्थितिरिति, पज्जत्तापज्जत्तगविभागो य एसो-णारगा करणपज्जत्तीए चेव अपज्जत्तगा हवंति, ते य अंतोमुहुत्तं, लार्द्ध पुण पडुच्च णियमा पज्जत्तगा चेव, तओ अपज्जत्तगकालो सव्वाउगातो अवणिज्जति, सेसो य पज्जत्तगसमयोत्ति, एवं सब्वत्थ दृब्वं, एवं देवावि करणपज्जत्तीए चेव अपज्जत्तगा दट्ठया, लद्धिं पुण पडुच्च णियमा पज्जत्तगा चेव, गम्भवकतियपंचिंदिया पुण तिरिया मणुया य जे असंखेज्जावासाउया ते करणपज्जत्तीए चेव अपज्जत्तगा दट्ठव्वा इति, उक्तंच-'नारगदेवा । तिरिमणुग गब्भजा जे असंखवासाऊ । एते उ अपज्जत्ता उववाते चेव बोद्धव्वा ॥ 1 ॥ सेसा तिरियमणुस्मा लदि पप्पोववायकाले या । दुहओविय भइयव्वा पज्जत्तियरे य जिणवयणं ॥ 2 ॥ ,' इत्थं क्षेत्रपल्योपममपि प्रायो निगदसिद्धमेव, णवरं अप्फुण्णा वा अणफुण्णा वत्ति अत्र अप्फुण्णा-स्फुटा आक्रान्ता इतियावद्विपरीतं अणफुण्णा, आह-यद्येते सर्वेऽपि परिगृह्यते किं वालाप्रैः प्रयोजनं?, उच्यते, एतद् दृष्टिवादे द्रव्य। मानोपयोगि, स्पृष्टास्पृष्टैश्च भेदेन मीयंत इति प्रयोजनं, कूष्माण्डानि-पुंस्फलानि मातुलिंगानि-बीजपूरकाणि, अस्पृष्टाश्च, क्षेत्रप्रदेशापेक्षया वालाग्राणां बादरत्वादिति, 'धम्मत्थिकाए' इत्यादि, (141-193) धर्मास्तिकायादयः प्राग्निरूपितशब्दार्थी एव, णवरं धमास्तिकाय: ॥ 86 ॥ संग्रहनयाभिप्रायादेक एव, धर्मास्तिकायस्य व्यवहारनयाभिप्रायाद्देशादिविभागः, धर्मास्तिकायस्य प्रदेशा इति, ऋजुसूत्रनयाभिप्रायादन्त्या RER For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शरीरपन श्रीअनु एव गृह्यन्ते, असंख्येयप्रदेशात्मकत्वाच्च बहुवचनं, अद्धासमय इति वर्तमानकालः, अतीतानागतयोर्विनष्टानुत्पन्नत्वादिति । / हारि.वृत्ती 'कति णं भंते ! सरीरा' इत्यादि (142-195) कः पुनरस्य प्रस्ताव इति, उच्यते, जीवद्रव्याधिकारस्य प्रक्रान्तत्वात्सरीराणामपि च तदुभयरूपत्वादवसर इति, व्याख्या चास्य पदस्यापि पूर्वाचार्यकृतैव, न किंचिदधिकं क्रियत इति, 'ओरालिय' इत्यादि, शीर्यत इति शरीरं, / / 87 ॥ तत्थ ताव उदारं उरालं उरलं उरालियं वा उदारियं, तित्थगरगणधरसरीराई पडुच्च उदारं, उदारं नाम प्रधान, उरालं नाम विस्तरालं, विशालंति वा जं भणित होति, कई ?, सातिरेगजोयणसहस्समवट्ठियप्पमाणमोरालियं अण्णभेदहमित्तं णत्थि, वेउब्वियं होज्जा लक्खमाहियं, ते अवयं पंचधणुसते, इमं पुण अवट्टितपमाणं अतिरेगजोयणसहस्सं वनस्पत्यादीनामिति, उरलं नाम स्वल्पप्रदेशोपचितत्वाद् बृहत्वाच्च भिण्डवत् , उरालं नाम मांसास्थिस्नाय्वाद्यवयवबद्धत्वात् , वै क्रय विविधा विशिष्ठा वा क्रिया विक्रिया, विक्रियायां भवं वैक्रिय, विविधं विशिष्टं वा कुर्वति तदिति वैकुर्विकं, आहियत इत्याहारकं, गृह्यते इत्यर्थः, कार्यपरिसमाप्तेश्च पुनर्मुच्यते याचितोपकरणवत् , तेजोभावस्तैजसं, रसाद्यालोहारपाकजननं लविनिबंधनं च, कर्मणो विकारः कार्मण, अष्टविधकर्मनिष्पन्नं सकलशरीरनिबंधनं च, उक्तंच- तत्थोदारमुरालं उरलं ओरा। लमह व विण्णेयं । ओरालियंति पढमं पडुच्च तित्थेसरसरीरं ॥ 1 ॥ भण्णइ य तहोरालं वित्थरवंत वणस्तति पाप । पयतीय णस्थि अण्णं । एदहमेत्तं विसालंति ॥ 2 ॥ उरलं थेवपदेसोवचियपि महल्लगं जहा भेंडं । मंसट्टिण्हारुबद्धं उरालियं समय परिभासा ॥ 3 ॥ विविहा विसिट्ठगा वा किरिया विकिरिय तीएं जं तमिह । नियमा विउब्वियं पुण णारगदेवाण पयतीए ॥ 4 ॥ कज्जमि समुप्पण्णे सुयकेवलिणा विसिट्ठलद्धाय । जं एत्थ आइरिजइ भणंति आहारयं तं तु । / 5 / / पाणिदयरिद्धिसंदरिसणथमत्थावगहणहे उं वा । संसयवोच्छयत्थं लगमणं जिणपायमूलंमि ॥ 6 ॥ सव्वस्स उमिसिद्धं रसादिआहारपागजणणं च । तेयगलद्धिनिमित्तं तेयगं होइ नायव्यं ॥ 7 ॥ kammavi SANCHAR PRICACADACHER // 87 // ATM For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु वागो (गारो) कम्मणमट्टविहविचित्तकम्मणिप्फण्णं । सव्वेसि सरीराणं कारणभूतं मुणेयव्वं ॥ 8 ॥ अत्राह-किं पुनरयमौदारिकादिः क्रमः !, औदारिक हारि वृत्ताला अत्रोच्यते, परं परं सूक्ष्मत्वात् परं परं प्रदेशबाहुल्यात् प्रत्यक्षोपलब्धित्वात् कथित एवौदारिकादि: क्रमः, 'केवैया णं भंते ओरालियसरीराला शरीरे पापण्णत्ता' इत्यादि, ताणि य सरीराणि जीवाणं बद्धमुक्काणि दव्वखेत्तकालभावहिं साहिज्जति, द्रव्यैः प्रमाण वक्ष्यति अभव्यादिभिः, क्षेत्रेण श्रेणि- 1बद्धमुक्त विचार: प्रतरादिना, कालेनावलिकादिना, भावो द्रव्यान्तर्गतत्वात् न सूत्रेणोक्तः, सामान्यलक्षणत्वाच्च वर्णादीनामन्यत्र चोक्तत्वात् , 'उरालिया दुविहा। &बद्धिल्लया मुकिल्लया, बद्धं गृहीतमुपात्तमित्यनर्थान्तरं, तत्थ ण जे ते बद्धेल्लया इत्यादि सूत्रं । इदानीमर्थत: संखेज्जा असंखेज्जा ण तरंति संखातुं एत्तिएण जहा इत्तिया णाम कोडिप्पभितिहि ततोऽवि कालादीहिं साहिज्जंति, कालतो वा समए समए एक्ककं सरीरमवहीरमाणमसंखेज्जाहि उस्साप्पिर्णाओसाप्पिणीहिं अवहीरंति, खित्तओवि असंखेज्जा लोगा, जे बद्धिल्ला तेहिवि जैवि एकेके पदेसे सरीरमेक्ककं ठविज्जति ततोविय XasaMkhajjA लोगा भवंति, किंतु अवसिद्धंतदोसपरिहारत्थं अप्पणप्पणियाहिं ओगाहणाहिं ठविज्जंति, आह-कहमणताणमोरालसरीरीणं असंखमाज्जाई सरीराई भवंति?, आयरिय आह-पत्तेयसरीरा असंखेज्जा, तेसि सरीरावि ताव एवैया चेव पद्धेलया, मुकेल्लया अणंता, कालपरिसं-18 खाणं अर्णताणं उस्सप्पिणीअवसप्पिणीणं समयरासिप्पमाणमेत्ताई, खेत्तपरिसंखाणं अणंताणं लोगप्पमाणमेत्ताणं खेत्तखंडाणं पदेसरासिप्पमा णमेत्ताई, दव्वओ परिसंखाणं अभब्वसिद्धियजीवरासीओ अणतगुणाई, ता कि सिद्धरासिप्पमाणमेत्ताई हो जा ?, भण्णति-सिद्धाणं अणंतभा। गमेत्ताई, आह-ता किं परिवडियसम्मदिहिरासिप्पमाणाई होज्जा ?, तेसिं दोण्हवि रासणि मज्झे पाडितित्ति काउं भण्णइ-जदि तप्पमा-18Intern । NAI होताई ततो तेसिं चेव निदेसो होति, तम्हा ण तप्पमाणाई, तो किं तसिं हेट्ठा होज्जा ?, भण्णइ-कयाई हेट्ठा कयाई सवार होंति कदाई । तुल्लाई, तेण सदाऽनियतत्वात् ण णिच्चकालं तप्पमाणंति ण तरिह बोत्तुं, आह-कहं मुक्काई अणंताई भवंति उरालियाई, जदि ताव, RANASI For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra warw.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुवाद उरालियाई मुकाई जाव अविकलाई ताव घेप्पंति, तो तेसिं अणतकालवत्थाणाभावतो अणंतत्तणं ण पावै, अह जे जीवहिं पोग्गला ओरा-IN मुक्तादा हारि.वृत्तोलियत्तेण घेत्तुं मुका तीतद्धाए तेसिं गहणं, एवं सब्वे पोग्गला गहणभावावण्णा, एवं जं तं भण्णति-अभवसिद्धीएहिंतो अर्णतगुणा सिद्धाणम सरिकाणि IXNatabhAgotti तं विरुजाति, एवं सन्यजीवेदितो बहुएहिं अपंतत्तं पावति, आयरिय आह-ण य अविकलाणामेव केवलाण गहणं एतं, ण य । ॥ 89 ॥ | ओरालियगहणमुकाणं सव्वपोग्गलाणं, किंतु जे सरीरमोरालियं जीवेणं मुकं होति तं अणतभेदाभण्णं दो ति जाव ते य पोग्गला तं जीव णिव्वत्तियं ओरालियं ओरालियसरीरकायप्पओगंण मुयंति, ण जाव अण्णपरिणामेण परिणमंति, ताव ताई पत्तेयं 2 सरीराई भण्णंति, लाएवमेकेकस्स ओरालियसरीरस्स अणंतभेदभिण्णत्तणओ अणंताई ओरालियसरीराई भवंति, तत्थ जाई दवाई तमोरालियसरी-ला रप्पओगं मुयंति ताई मोत्तुं सेसाई ओरालियं चेव सरीरत्तेणोवचरिज्जति, कह ?, आयरिय आह-लवणादिवत् , यथा लवणस्य तुलाढककुवादिष्वपि लवणोपचारः, एवं यावदेकसकर यामपि सइय लवणाख्या विद्यते, केवलं संख्याविशेषः, एवमिहापि प्राण्यंगैकदेशेऽपि प्राण्यंगोपचारः लवणगुडादिवत् , एवमनन्तान्यौदारिकादीनि, अत्राह-कथं पुनस्तान्यनन्तलोकप्रदेशप्रमाणान्येकस्मिन्नेव लोके अवगाहंत इति, अनोच्यते, यथैकप्रदीपार्जिपि भवनावभासिन्यामन्येषामप्यतिबहूनां प्रदीपानामर्षिपस्तत्रैवानुप्रविशंत्यन्योऽन्याविरोधात् , एवमौदारिकान्यपीति, एवं सर्वशरीरेष्वघ्यायोज्यभिति, अत्राह-किमुत्क्रमेण कालादिभिरुपसंख्यानं क्रियते ?, कस्माद् । द्रव्यादिभिरेव न क्रियते, कालान्तरावस्थायित्वेन पुद्गलानां सरीरोपचया इतिकृत्वा कालो गरीयान् , तस्मात्तदादिभिरुपसंख्यानमिति । ओरा-1॥89॥ | लियाई ओहियाई दुविहाइंपि, जहेयाई ओहियओरालियाई एवं सव्वेसिपि एगिदियाणं भाणियव्वाई, किं कारण ?, तहिं ओरालियाईपि ते चेव पडुरच buccati । 41564G For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रियाहारकतैजस ठकाणानि श्रीअनु0 'केवतिया ण भंते वेउब्विय' इत्यादि, वेउब्विया बद्धेल्लया असंखेज्जप्पदेसरासिप्पमाणमेत्ताई, मुक्काई जहोरालियाई । 'केवैयाणं भंते हारि.वृत्तो आहारग' इत्यादि, आहारगाई बद्धाई सिय अस्थि सिय णस्थि, किं कारणं?, जेण तस्स अंतरं जहण्णेणं एकं समयं, उक्कोसेणं छम्मासा, तेण ण ॥ 9 ॥ होतिवि कदाई, जदि होंति जहण्णेणं एक वा दो वा तिण्णि वा उक्कोसेण सहस्सपुहुत्तं, दोहितो आढत्तं पुहुत्तसण्णा जाव णव, मुकाई जह ओरालियाई मुक्काई । 'केवैयाणं भंते तेयासरीरा पण्णता?' इत्यदि, तेया बद्धा अणंता अणंतादि उस्सप्पिणीहिं, कालपरिसंखाणं, खेत्तओ अणंता लोगा, दब्बतो सिद्धेहि अणतगुणा सव्वजीवाणंतभागूणा, किं कारणं अणंताई?, तस्सामीणं अणन्तत्तणतो, आह-ओरालियाणंपि सामिण । अणता ?, आयरिओ आह-ओरालियसरीरमणताण एगं भवति, साहारणतणओ, तेयाकम्माई पुण पत्तेयं सव्वसरीरीणं, तेयाकम्माई पडुनच । पत्तेयं चेव सब्बजीवा सरीरिणो, ताई च सव्वसंसारीणंति काउं संसारी सिद्ध हते ऽणन्तगुणा होंति, सव्वजीवाण अणन्तभागूणा, के पुण । ते ?, ते चेव संसारी सिद्धेहिं UNA, सिद्धा सव्यजीवाणं अणंतभागो जेण तेण उणाऽणतभागूणा भवंति, मुक्काई अणंताई, अणंताहिं ussappiBANIhiM कालपरिसंखाणं, खेत्तओ अर्णता, दोवि पूर्ववत् , दवतो सव्वजीवेहि अणतगुणा, जीववग्गस्स अणवभागो, कहं सव्वजीवा अर्णतगुणा?, जाई ताई तेयाकम्माई मुकाई ताई तहेव अर्णतभेदभिण्णाई असंखेज्जकालवत्थादीणि जीवेहिंतोऽणंतगुणाई हवंति, केण पुण अणंतएण गुणिताई?, तं चेव जीवाणंततं तेणेव जीवाणंतएण गुणियं जीववग्गो भण्णति, एत्तियाई होज्जा , आयरिय आह-पत्तियं ण पावति, किं कारण ?, | असंखेज्जकालावत्थाइत्तणओ तेसिं दव्वाणं, तो कित्तियाई पुण हवेज्जा ?, जीववग्गस्स अणंतभागो, कई पुण एतदेवं घेत्तव्यं ?, आयरिय आह-ठवणारासीहिं णिदर्शनं कीरै, सव्वजीवा दस सहस्साई बुद्धीए घेप्पति, तसिं वग्गो दस कोडीओ हवंति, सरीराई पुण दससयसहस्साई बुद्धीए अवधारिजंति, एवं किं जातं?, सरीरयाई जीवेहिं तो सयगुणाई जाताई, जीववग्गस्स सतभागे संवुत्ताई, णिदरिसणमेत्तं, इहरहा सब्भावतो ॥ For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobabirth.org Acharya Shri Kallassagarsur Gyanmandir R श्रीअनुहा । एते तिण्णिवि रासी अणंता दट्ठन्वा, एवं कम्मयाइंपि, तस्स सहभावित्तणओ तत्तुल्लसंखाई भवंति, एवं ओहियाई पंच सरीराई भणिताई । .. नारकाणां क्रियाणि हारि वृत्तामणेरयाणं भंते!' इत्यादि विसेसिय णारगाणं वउब्विगा बद्धेल्लया जावया एव णारगा, ते पुण असंखेज्जा, असंखेन्जाहिं उस्सप्पिणीहिं काल-IN एप्पमाणं, खेत्तओ असंखेग्जाओ सेढीओ, तासिं पदेसमेत्ता णारगा, आह-पयरंमि असंखेज्जाओ सेढीओ, आयरिय आह-सयलपयरसेढीओ ताव न भवंति, जदि होतीओ तो पयरं चेव भण्णति, आह-तो ताओ सेढीओ किं देसूणपयरवत्तिणीओ होज्जा, तिभागच उभागवत्तिणीओ होज्जा?, जा अ णं सेडीओ पतरस्स असंखेजतिभागो, एयं बिसेसिययरं परिसंखाण कयं होति, अहवा इदमण्णं विसेमिततरं विक्खंभसूईए एएसिं संखाणं &भण्णति, भणइ-तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलं बिति यवन्गमूलोपाइयं तावैयं जाव असंखेज्जाइसमितस्स, अंगुलविक्खंभखेत्त-18 वत्तिणो सेढीरासिस्स जं पढमं वग्गमूलं तं बितिएण वग्गमूलेण पडुप्पातिजति, एवैयाओ सेढीओ विक्खंभसूई, अहवा इयमण्णेणप्पगारेण पमाणं भण्णइ-अहवा तभंगुलपितियवग्गमूलघणप्पमाणमेत्ताओ, तस्से वंगुलप्पमाणखेत्तवत्तिणो सेढिरासिस्स जं बितियं वग्गमूलं तस्स जो घणो एवतियाओ सेढीओ विक्खंभसू, वासिणं सेढीणं पएसरासिप्पमाणमेत्ता नारगा, तस्स सरीराईच. तेसि पुण ठवणंगले णिदारसणंदो छप्पण्णाई सेढिवग्गाई अंगुले बुद्धीए घेप्पंति, तस्स पढमं वग्गमूलं सोलस, बितियं चत्तारि, तैयं दोणि, तं पढमं सोलसयं बितिएण चउक्कएण वग्गमूलेण गुणियं चसट्ठी जाया, वितियवग्गमूलस्स चउक्कयस्स घणा चेव चउसट्ठी भवति, एत्थ पुण गणितधम्मो अणुयत्तिओ । होति, जदि बहुयं थोवेण गुणिज्जति, तेण दो पगारा गुणिता, इहरथा तिण्णिवि वंति, इमो तइओ पगारो-अंगुलवितियवग्गमूलं पढमवग्ग ॥ 91 का मूलपडुप्पण्णं, षोडशगुणाश्चत्वार इत्यर्थः, एवंषि सा चेव चउसी भवति, एते सव्वे रासी सम्भावतो असंखेज्जा दडव्वा. एवं ताई नारगवे-18 उब्वियाई बद्धाई, मुक्काई जहोदियओरालियाई, एवं सम्वसि सरीरीणं सब्यसरीराई मुक्काई भाणियब्वाई, वणस्सइतेयाकम्माई मोत्तुं, AKASRAEKRE - For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 92 // श्रीअनु: देवणारगाणं तेयाकम्माइं दुविहाईपि सहाणवेउब्वियसरीराई, सेसाणं वणस्सतिवज्जाणं सट्ठाणारालियसरिसाई । इदाणिं जस्स ण भणियं तं असुरादीना हारि वृत्तो हा भणीहामो-'असुरकुमाराणं मंते.' इत्यादि, असुराणं वेउब्बिया बद्धेल्लया असंखेज्जा, असंखेज्जाहिं उसप्पिणीहिं कालओ, तहेव खेत्तओ असं *बक्रियाण खेज्जाओ सेढीओ पतरस्स असंखेज्जतिभागो, तासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलस्स संखजतिभागो, तस्स णं अंगुलविक्खंभ। खेत्तवत्तिणो सेढिरासिस्स तं पढम वग्गमूल तत्थ जाओ सेढीओ तासिपि संखेज्जतिभागो, एवं नेरइएहिंतो संखेज्जगुणहीणा विक्खंभसूई भवति, जम्हा महादंडएवि असंखज्जगुणहीणा सव्वे चेव भुवणवासी रयणप्पभापुढविनेरइएहितोवि, किमु न सब्बोहंतो , | एवं जाव थणियकुमाराणंति, पुढविआउतेउस्स उवौज्ज कंठा भाणियब्वा । 'वाउकाइयाणं भंते!' इत्यादि, वाउकाइयाणं वेउब्विया बद्धेल्लया । असंखेज्जा, समए समए अवहीरमाणा पलिओवमस्स असंखज्जतिभागमेत्तेणं कालेणं अवहींगति, णो चेव णं अवहिता सिया, सूत्र, कह पुण पलिओवमस्स असंखज्जतिभागसमयमेत्ता भवंति ?, आयरिय आह-वाऊकाइया चउव्विहा- सुहुमा पज्जत्ताऽपज्जत्ता, बादरावि य पज्जत्ता अपज्जत्ता, तत्थ तिण्णि रासी पत्तेयं असंखेज्जलोगप्पमाणप्पदेसरासिप्पमाणमेत्ता, जे पुण बादरा पज्जत्ता ते पतरासंखेज्जतिभागमेचा, तत्थ ताव तिण्हं रासीणं वेउब्बियलद्धी चेव णत्थि, बायरपज्जताणपि असंखज्जतिभागमत्ताणं लद्धी अस्थि, जेसिपि लद्धी अत्थि तओवि पलिओवमाऽसंखेज्जभागसमयमेत्ता संपर्य पुच्छासमए वेउब्वियवत्तिणो, केई भणति-सब्वे वेउब्विया वायंति, अवेउब्वियाणं वार्ण चेव ण पवत्तैत्ति, तं ण जुज्जति, किं कारणं ?, जेण सब्वेसु चेव लोगादिसु चला वायवो विजंति, तम्हा अवेउव्वियावि वातंतीति घेत्त्व्य्ण्,| ॥ 92 ॥ सभावो तेर्स वाईयब्वं, 'वणप्फैकाइयाण' मित्यादि कंठ्यं ॥ RESISARKARISGAR CAREA4% For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु0 हारि.वृत्ती ॥ 93 ॥ Shikak.54CE% 'बेइंदियाणं भंत!' इत्यादि, बेइंदिओरालिया बद्धेल्लया असंखिजाहिं उस्सप्पिणी ओसप्पिणीहिं कालपमाणं तं चैव, खेत्तओ असंख- दीन्द्रियाजाओ सेढीओ, तहेव पयरस्स असंखज्जइभागो, केवलं विकृखंभसूईए विसेमो, विक्खंभसूई असंखज्जाओ जोयणकोडाकोडीआत्ति विसेसित दाना परं परिसंखाण, अहवा इदमणं विससिततरं-असंखजाई सेढिवम्गमूलाई, किं भणितं होति?, एकेकाए सेदीए जो पदेसरासी पढम वग्गमूला वितियं तैयं ज.व असंखेज्जाई वग्गमूलाई संकलियाई जो पएसरासी भवति तप्पमाणा विक्खंभसूई बेइंदियाणं, णिदरिसणं-सेढी पंचसटिसहस्साई पंच मयाई छत्तीसाई पदेसाणं, तीसे पढौ बग्गमलं बेसता छप्पण्णा बितियं सोलस तैयं चत्तारि चउत्थं दोष्णि, एवमेताई वग्गम|लाई संकलिताई दो सता अट्ठसत्तग भवंति, एवैया पदेसा, तासिणं सेढीणं विक्खंभसूईए, ते सम्भावाओ असंखज्जा वग्गमूलरासी पत्तेय ! पत्तेयं घेत्तव्वा । इदाणिं इमा मग्गणा-किंपमाणाहिं ओगाहणाहिं रइज्जमाणा बेदिया पयर पूरिजंतु ?, ततो इमं सुत्तं बेईदियाणं orA8 लियबद्धेल्लयेहिं पयरं अवहीरति असंखेज्जाहिं उस्सप्पिणीओसप्पिणीहि कालओ, तं पुण पतरं अंगुलपतरासंखेज्जभागमेत्ताहि ओगाहणाहिं अरइज्जतीहिं सव्व पूरिज्जति, तं पुण केवइएणं कालेणं रइज्जइ वा पूरैकाइ वा?, भण्णति, असंखेजाहिं उस्सपिणीओसप्पिणीहि, कि पमाणेण पुण खेत्तकालावहारेणं?, भण्णइ-अंगुलपतरस्स आवलियाए य असंखेज्जतिपलिभागेणं जो सो अंगुलपतरस्त असंखज्जतिभागो एएहिं पलिभागेहि हीरति, एस खेत्तावहारो, आह असंखेजतिभागम्हणण चव सिद्धं कि पलिभागम्हणेणं ?, भण्णति-एकक बेइंदियं पति जो भागो सो पलिभागो, जं भाणितं अवगाहोत्ति, कालपलिभागो अवलियाए असंखेज्जतिभागो, एतेण Avalia.e असंखेज्जइभागमेत्तेणं कालपलिभागेणं ॥ 93 / / एकेको सेत्तपलिभागो सोहिज्जमाणेहिं सव्वं लोगपतरं सोहिज्जइ खत्तओ, कालओ असंखेज्जाहिं उस्सप्पणिओसपिणीहि, एवं बेइंदियोरावालियाणं उभयमभिहितं संखप्पमाणं ओगाहणापमाणं च, एवं तेइंदियचौरिदियपंचदियतिरिक्खजोणियाणवि भाणितव्याणि, पंचेदियतिरिक्खवे - - - For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyarmandir संख्या श्रीअनुमा उब्बियबद्धेल्लया असंखेज्जा असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहि कालतो तहेव खेत्तओ असंखजाओ सेढाओ पतरस्स असंखेजतिभागे. मनुष्याणां हारि.वृत्ती ला विक्खंभसई. णवरं अंगलपढमवगमलस्म असंखेजतिभागो, सेसं जहा असुरकुमाराणं । ॥ 94 ॥ मणुयाणं ओगलिय बहेल्लया सिय संखेज्जा सिय असंखेज्जा, जहण्णपदे संखेज्जा, जत्थ सव्वथोवा मणुस्सा भवंति, आइ-किं एवं । ससमुच्छिमाणं गहणं अह तविरहियाणं?, आयरिय आह-ससमुच्छिमाणं गहणं, किं कारणं 1, गब्भवतिया णिच्चकालमेव संखेज्जा, परि। मितक्षेत्रवर्तित्वात् महाकायत्वात् प्रत्येकशरीरवर्तित्वाच्च, तस्स सेतराणां प्रणं उक्कोसपदे, जहण्णपदे गन्भवतियाणं चेव केवलाणं, किं कारणं? जेण संमृच्छिमाण पत्रव्वीस महत्ता अंतरं अंतोमहत्तं च ठिती. जहण्णपदे संखेजत्तिभणिते ण णाजति कयामि संखेज्जए होज्जा, तेणं 4 विसेसं कारेति, जहा-संखेज्जाओ कोडीओ, इणमण्णं विससिततरं परिमाणं ठाणणिदेस पडुकच वुच्चति, कहं', एकूणतीसट्ठाणाणि, तर्सि सामयिगाए सण्णाए णिसं कीरै, जहा-तिजमलपदं एतस्स उवरि चतुजमलपदस्य हेट्ठा, कि भणितं होति ?, अट्ठण्हं 2 ठाणाणं जमलपदत्ति सण्णा सामयिकी, तिणि जमलपदाई समुदियाई तिजमलपदं, अह्वा तैयं जमलपदं तिजमलपदं, एतस्स तिजमलपदस्स उवरिमेसु ठाणेसु वटुंति, जं भणित-चउवीसहं ठाणाणं उवरिं वदंति, चत्तारि जमलपदाई चौजमलपदं, अहवा चउत्थं जमलपदं 2, किं वुत्तं ? बत्तीसं ठाणाई चौजमलपर्द, एयस्स चौजमलपदस्स हेट्ठा बहंति मणुस्सा, अण्णेहिं तिहिं ठाणेहि न पावंति, जदि पुण मा बत्तीस ठाणाई पूरंताई तो चौजमलपदस्स अवीर भण्णंति, तंण पावंति तम्हा हेद्रा भण्णंति, अहवा दोणि वग्गा जमलपदं भण्णति, cha8 वग्गा समुदिता तिजमलपदं, अहवा पंचमछट्ट वग्गा तैयं जमलपर्द, अठ्ठ वग्गा चत्तारि जमलपदाई चौजमलपदं, अहवा सत्तमाट्टम वग्गा चउत्थं जमलपदं, जेणं छण्हं वग्गाणं उवरिं वदंति सत्तमट्ठमाणं च हेठ्ठा, तेण तिजमलपदस्स उवरिं चौजमलपदस्स हेट्ठा भण्णंति, संखे 25** For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir yamala पदानि श्रीअनुआजाओ कोडीओ ठाणविसेसेणाणियमियाउ । इदाणिं विसमियतरं फुई संखाणमेव णिदिसति, जहा 'अहवा अन्नं-छट्टवम्गो पंचमवम्गहारि.वृत्ती पडुप्पण्णो, छ वग्गा ठविजंति, तंजहा-एक्कस्स वग्गो एको, एस पुण वड्डी रहिओत्तिका वग्गो चेव ण भवति, तेण दोण्हं वग्गो चत्तारि एस पढमो वग्गो, एतस्स वग्गो सोलस एस बितिओ वग्गो, एतस्स वग्गो बे सता छप्पण्णा एस तईओ वग्गो, एतस्स वग्गो पन्नट्ठिओ सहस्साई पंच सताई छत्तीसाई एस चउत्थो वग्गो, एतस्स इमो वग्गो, तंजहा-'चत्तारि कोडि सता औणतसिं च कोडीओ औणावण्णं च सतसहस्साई सत्तट्ठी सहस्साई दो य सयाई छण्णुयाई, इमा ठवणा-4294967296 एस पंचमो वग्गो, एतस्स गाहाओ-'चत्तारि य कोडि। सया औणत्तीसं च होति कोडीओ । औणापण्णं लक्खा सत्तादि चेव य सहस्सा ॥ 1 ॥ दो य सया छण्णौया पंचमवग्गो समासतो होइ। एतस्स कओ वग्गो छट्टो जे होइ तं वोच्छ्॥2॥ एयस्स पंचमवग्गस्स इमो वग्गो होति-एक कोडाकोडिसयसहस्सं चौरासीइ कोडाकोडि सहस्सा चत्तारि य कोडाकोडि सया सत्तट्टिमेव कोडीओ चत्तालीस च कोडि सतसहस्सा सत्त कोडिसहस्सा तिणि य सयरा कोडीसता पंचाणउई सतसहस्सा एक्कावण्णं च सहस्सा छच्च सता सोलसुत्तरा, इमा ठवणा18446744073709551616 एस छट्टो वग्गो, एतस्स गाहाओ ऽलक्खं कोडाकोडीओ चौरासीई भवे सहस्साई । चत्तारि य सत्तट्ठा होंति मया कोडिकोडणं ॥ 1 ॥ चोयालं लक्खाई कोडीणं सत्त चेव य" सहस्सा । तिणि सया सत्तारा कोडीणं होंति णायव्वा ॥ 2 ॥ पंचाणउई लक्खा एक्कावण्णं भवे सहस्साई । छ स्सोलसुत्तर सया य एस छट्ठो । हवति वग्गो ॥ 3 ॥ एत्थ य पंचलढहि पओयणं, एस छट्टो वग्गो पंचमेण वग्गेण पडुप्पाइज्जति, पडुप्पाइए समाणे जे होइ एवैया जह-* पणपदिया मणुस्सा भवंति, ते य इमे एवैया 792281162514264337593543950336, एवमेयाई औणत्तसं ठाणाई एव-15 इया जहणपदिता मणुस्सा । छ तिण्णि2 सुण्णं पंचेव य नव य तिणि च्त्तारि। पंचेव तिणि णव पंच satta tinnnnev॥1|| cai cha do cau // 95 // For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - श्रीअनुकाएको पण दो छ एक्कक्कगो य अटेव । दो दो णव सत्तेव य ठाणाई उवरि हुंताई ॥ 2 / / अहवा इमो पढमक्खरसंगहो-छत्ति तिसु प्पण तिच हापंचमषष्ठहारि.वृत्ता पत्तिण पसति तिच छ दुचेप्द्ध्। छएए अबे बेणस पढमक्खरसंगता ठाणा ॥ 1 ॥ एते उण णिरभिलप्पा को डीहि वा कोडाकोडीहिं वत्तिकाउं वगेगुणना ॥ 96 ॥ सिं पुण पुष्वपुव्वंगेहिं परिसंखार्ण कीरति, चौरासीति सतसहस्साई पुव्वंग भण्णति, एयं एवैतेणं चेव गुणितं पुब्वं भण्णइ, तं च इम-सत्तरि कोडि सतसहस्साई छप्पणण्णं च कोडिसहस्सा, एतेण भागो हीरति, ततो इदमागतफलं भवत्ति-एक्कारसपुवकोडीकोडीओ बावीसं च पुव्वैल् कोडिसतसहस्साई चौरासीई च कोडिसहस्साई अट्ठ य दसुत्तराई पुब्बकोडिसता एक्कासीइं च पुव्वसयसहस्साई पंचाणौयं च पुव्वसह स्साई ति:ण य छप्पण्णे पुब्बसता, एयं भागलद्धं भवति, ततो पुवेहि भाग ण पयच्छ इत्ति पुवंगेहि भागो हीरति, ततो इदमागतं फलंग भवति-एक्कवीसं पुब्वंगसतसहस्साई सत्तरी य पुवंगसहस्साई छच्च एगूणसट्ठीइ पुब्वंगसताई, तओ इदमण्णं वेगलं भवति, तेसीइ मणुयसतसहस्साई पण्णासं च मणुयसहस्साई तिणि य छत्तीसा मणुस्ससता, एसा जहण्णपदियाणं मणुस्साणं पुब्वसंखा, एतेसि गाहातो-मणुयाण जहण्णपदे एक्कारस पुव्व कोद्दिकोद्दीओ। बावीस कोडिलक्खा कोडिसहस्सा य चुल्सीई॥1॥ a8 व य कोडिसया पुव्वाण दसुत्तरा तओ होति । एक्कासीती लक्खा पंचाणउई सहस्साई ॥ 2 ॥ छप्पण्णा तिणि सता पुब्वाणं पुव्यवणिया अण्णे । एत्तो पुव्वगाई इमाई अहियाई अण्णाई ॥shlkkhaai एक्कवीसं पुवंगाण सत्तर सहस्साई । छच्चेवेगूणहा पुव्वंगाणं सया हओण्ति ॥ 4 ॥ तेसीति सयसहस्सा पण्णासं खलु भवे सहस्साई । तिणि सया छत्तीसा एवतिया वेगला मणुया ॥ 5 ॥ ' एवं चेव य संखं पुणो अन्नण पगारेण भण्णति विसेसोवलंभणिमित्तं, तंजहा-'अहवा अण्णं छण्णौतिछदणदो य रासी' छन्न उई छेदणाणि जो देइ रासी सो छण्ण उतिछेदणदायी, किं भणितं होंति ?, जो रसी दो वारा छेडेण ॥ 96 ॥ छिज्जमाणो छिज्जमाणो छण्णौति वारे छेदं देइ सकलरूवपज्जवसितो तत्तिया वा जहन्नपदिया माणुस्सा, तत्तिओरालिया बद्धेल्लया, को पुण --- - For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir श्रीअनु रासी छन्नौतिछेदणतदाई हो जा?, भण्णइ-एस चेव छट्ठो वग्गो पंचमवग्गपडुप्पण्णो जइओ भाणितो एस छनौति छेदणए देति, को पचओ?, मनुष्य हारि.वृत्ती भण्णइ--पढमवग्गो छिज्जमाणो दो छेदणते देति बितिओ चत्तारि तइओ अट्ट चउत्थो सोलस पंचमो बत्तीसं छहो चउसट्ठी, एतेसिं पंचम- शरीर मानं ॥ 97 ॥ छट्ठाणं वग्गाणं छेयणगा मेलिया छण्णउत्तिं हवंति, कहं पुण ?, जहा जो वग्गो जेण जेण वग्गेण गुणिज्जइ तास दोण्हवि तत्व छेयणा लब्भंति, जहा विवियवग्गो पढमेण गुणितो छिज्जमाणो छेदणे छ देइ, बितिएण तइओ बारस, तइएण चउत्थो गुणिओ चउवीसं, चउत्थेण पंचमो वग्गो गुणितो अडयालीस छेदणे देइ, एवं पंचमएणवि छठ्ठो गाणिओ छण्णरह छेदणए देइत्ति एस पच्चओ, अहवा रूवं ठवेऊण taM18 | छण्णौतिवारे दुगुणादुगुण कीरै, कतं समाणं जै पुब्वभणितं पमाणं पावै तो छेज्जमाणपि ते चेव छेदणए दाहि इत्ति पच्चओ, एतं जहण्णपदेऽभिहितं, उक्कोसं पदं इदाणिं, तत्थ इमं सुतं 'उकासपदे असंखज्जा असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरांति कालओ XIkhittao रूवपक्खित्तेहिं मणूसेहिं सेढी अवहीरति किं भणित होइ ?, उकोसपदे जे मणसा हवंति सेसु एकमि मणुसरूवे पक्खित्ते समाणे te4i । मणूसेहिं सेढी अवहीरति, तसे य सेढीए कालखेत्तेहि अवहागे मग्गिज्जति, कालतो ताव असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहि, खेत्तओ PIaMgulapaDhamaM वग्गमूलं तैयवग्गमूलपडुप्पण्णं, कि भणितं होति?-तीसे सेढीए अबहीरमाणाए जाव मिठाइ ताव मणुस्सावि अवहीरमाणा मिळूति, | कहमेगा सेढी एइहमेत्तेहि खंडहिं अवहीरपाणी 2 असंखेज्जाहिं उत्सप्पिणिओसप्पिणीहि अवहीरति ?, आयरिओ आह- खत्तातिसुहुमत्तंणओ, सुत्ते य भणितं-'सहुमो य होइ कालो तत्तो मुहुमयरयं हवति खत्तं । अंगलसेढीमेत्ते उस्सप्पिणीओ असंखज्जा ॥ 1 ॥ ॥ 9 ॥ वेउब्वियबद्धेल्लया समए 2 अबहीरमाणा असंखेज्जेणं कालेणं अवहीरंति, पाठसिद्धं । आहारय णं जहा ओहियाई । 'वाणमंतर' इत्यादि,151 दिवाणमंतरवेउब्विया असंखेज्जा असंखेज्जाहिं ओसप्पिणि उस्सपिणीहि अवहीरति तहेव से जाओ सेढीओ तहेव विसेसो, तासिणं सेढीणंद 4646 SC4 DI For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir bakriya zrIanu0/4 विक्खंभसूई, किं वक्तव्येति वाक्यशेषः, कंठ्यं, कि कारण?, पंचेंदियतिरियओरालियसिद्धत्तणओ, जम्हा महादंडए पंचेंदियातरियणपुंसएहितो हारि.वृत्तो । असंखेज्जगुणहीणा वाणमंतरा पढिजंति, एवं विक्संभसूतीवि तेसिं तो तेहितो असंखेजगुणहीणा चेव भाणियब्वा । इदाणिं शरीरिई पलिभागो-संखेजजोयणसतवग्गपलिभागो पतरस्स, जं भणितं संखेज्जजोयणवग्गमेत्ते पलिभागे एकके वाणमंतरे ठविज्जति. मानं तम्मेत्तपलिभागेण चेव अवहीरतित्ति । 'जोइसियाण' नित्यादि, जोइसियाणं वेउब्विया बद्धल्लया असखिज्जा असंखि जाहिं उस्स प्पिणीओसप्पिणीहि अवहीरंति कलतो, खेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखिजतिभागोत्ति, तहेव सेसियाण सेढीण vikkhaMbhaKsUI, किं वक्तव्येति वाक्यशेषः, किं चातः? श्रूयते जम्हा वाणमंतरेहितो जोइसिया संखिज्जगुणा पढिज्जंति तम्हा विक्खंभसूईवि तेसिं तेहितो संखेज्जगुणा चेव भण्णइ, णवरं परिभागविसेसो जहा बेछप्पण्णंगुलसते वग्गपलिभागो पतरस्स, एवतिए 2 पलिभागे ठविज्जमाणो एकेको जोइसिओ सव्वेहिं सव्वं पतरं पूरिज्जइ तहेव सोहिज्जतिषि, जोइसियाणं वाणमंतेरहितो असंखिज्जगुणहीणो पलिभागो संखेज्जगुणबहिया पासूई । 'वेमाणिय' इत्यादि, वेमाणियाणं वेउब्विया बद्धेल्लया असंखेज्जा कालओ तहेब खेत्तओ असंखेज्जतिभागो, तासि ण सढीण विख्ण्भ्सूई। 6 लबितियवग्गमूलं तैयवग्गमूलपडुप्पण्णं, अहवा अन्नं अंगुलितईयवग्गमूलवणप्पनाणमेत्ताओ सेढीओ तहेव, अंगुलविक्खंभखेत्तवत्तिणो 2 सेढिरासिस्स पढमवग्गमूलं चितियतइयचउत्थ जाव असंखेज्जाइंति, तेसिपि जं वितिय वग्गमूलसेढिपदेसरासिस्स (तं तइएण ) पगुणिज्जति, गुणिते जं होइ तत्तियाओ सेढीओ विक्खंभसूई भवति, तैयस्स वा वग्गमूलस्स जो घणो एवतियाओ वा विक्खंभसूई, निदरिसणं तहेव, बेछप्पण्णसतमंगालेतस्स पढमवगमूलं सोलस, वितियं तइएण गुणितं अट्ठ भवति, तैयं वितिएण गुणितं, ते च अट्ट, ततियस्सवि घणो, सो'-18॥ 98 ॥ वि ते अट्ठ एव, एया सम्भावओ असंखेज्जा रासी दट्टव्वा, एवमेयं वेमाणियप्पमाणं णेरइयप्पमाणाओ असंखिज्जगुणहीणं भवति, किं For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 81.5 shriianu| कारणं ?, जेण महादंडए वेमाणिया णेरइएहितो असंखेज्ज गुणहीणा चेव भणति, एतेहिंतो य णेरइया असंखिज्जगुणब्भहिअत्ति, भाव प्रमाणे हारि.वृत्ती जमिहं समयविरुद्धं बद्धं बुद्धि (द्धि) विकलेण होज्जाहि । तं जिणवयणविहन्नू खमिऊणं मे पसोहिं तु ॥ 1 ॥ सरीरपदस्स चुण्णी जिणभद्द-10 भेदाः लाखमासमणकया समत्ता, से तं कालप्पमाणेति, उक्तं कालप्रमाणं । / साम्प्रतं भावप्रमाणमभिधित्सुराह-से किं तं भावप्पमाणे' इत्यादि (143-210) भवनं भूतिर्वा भावो वर्णादिज्ञानादि, प्रमिति: प्रमीयतेऽनेन प्रमाणोतीति वा प्रमाणं, ततश्च भाव एव प्रमाणं भावप्रमाणं, त्रिविधं प्रज्ञप्तं (144-21) तद्यथा-ज्ञानमेव प्रमाणं तस्य वा-1 प्रमाण ज्ञानप्रमाणं, गुणप्रमाणमित्यादि, गुणनं गुणः स एव प्रमाणहेतुत्वाद् द्रव्यप्रमाणात्मकत्वाच्च प्रमाण, प्रमीयते गुणैव्यमिति, तथा ला भनीतयो नयाः अनन्तधर्मात्मकस्थ वस्तुन एकांशपरिच्छित्तयः तद्विषया वा ते एव वा प्रमाणं णयप्रमाणं, नयसमुदायात्मकत्वाद्धि स्याद्वादस्य समु.11 x दायसमुदायिनोः कथंचिदभेदेन नया एव प्रमाणं नयप्रमाणं, संख्याप्रमाणं नयसंख्येति वाऽन्ये, नयानां प्रमाणं नयप्रमाणमितिकृत्वा, कसंख्यानं संख्या सैव प्रमाणहेतुत्वात्संवेदनापेक्षया स्वतस्तदात्मकत्वाच्च प्रमाण संख्याप्रमाणं, आइ-संख्या गुण एव, यत उक्तं-'संख्यापरि-18 माणे' इत्यादि, तकिमर्थ भेदाभिधानमिति ?, उच्यते, प्राकृतशैल्या समानथुतावप्यनेकार्थताप्रतिपादनार्थ, वक्ष्यति च भेदतः संख्यामप्यधिकत्यानेकार्थतामिति, शेष सूत्रसिद्धं यावदजीवगुणप्रमाणं । जीवगुणप्रमाणं त्रिविधं प्रज्ञप्त, ज्ञानगुणप्रमाणमित्यादि, ज्ञानादीनां ज्ञानदर्शनयोः सामान्येन सहत्तित्वात् चारित्रस्यापि सिध्याख्यफलापेक्षयोपचारेण तद्भावान्न दोष इति, गुरवस्तु व्याचक्षते-क्रम-1 ॥ 99 ॥ वर्तिनो गुणाः सहवर्तिनः पर्याया इत्येतदव्यापकमेव, परिस्थूरदेशनाविषयत्वात् , भावस्तल्लक्षणमिति न दोषः । 'से कि त मित्यादि, अथ कि तज्ज्ञानगुणप्रमाण?, तज्ज्ञानगुणप्रमाणं चतुर्विधं प्रज्ञम, तद्यथा-प्रत्यक्षमित्यादि, तत्र प्रतिगतमक्षं प्रत्यक्षं, अनुमीयतेऽनेनेत्यनुसानं, उपमीयतेऽने 96-%80- MMS - %% - For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailasagarsur Gyanmandir www.kobatirth.org HI श्रीअनुमानेत्युपमानं, गुरुपारम्पर्येणागच्छतीत्यागमः । अथैतद् व्याचष्टे-अथ किं तत्प्रत्यक्ष?, प्रत्यक्षं द्विविधं प्रज्ञप्तं, तद्यथा-इंद्रियप्रत्यक्षं च नाइंद्रियप्रत्यक्षंजीववान हार.वृत्ताच, तन्द्रिय-श्रोत्रादि, तन्निमित्तं यदलनिक शब्दादिक्षानं तदिद्रियप्रत्यक्षं व्यावहारिक नोइंद्रियप्रत्यक्ष तु यदात्मन एवालिङ्गिकमवध्यादीति5 गुण 1 समासा:, व्यासार्थस्तु नंद्यध्ययनविशेषविवरणादेवायसेयः, अक्षराणि तु सुगमान्येव यावत्प्रत्यक्षाधिकार इति । उक्तं प्रत्यक्षं, अधुनाऽनुमान- प्रत्यक्षमनु' मुच्यते-तथा चाह-से किं तं अणुमाणे?' अनुमानं त्रिविधं प्रज्ञप्तं, तद्यथा-पूर्ववत् शेषवत् दृष्टसाधर्म्यवच्चेति । से किंतं पुव्ववमित्यादि, विशे-131 विमानं च षतः पूर्वोपलब्धं लिङ्ग पूर्वमित्युच्यते, तदस्यास्तीति पूर्ववत् , तद्द्वारेण गमकमनुमानं पूर्ववदिति भावः, तथा चाह-'माता पुत्त' इत्यादि (*114. D212) माता पुत्र तथा नष्टं बालयावस्थायां युवानं पुनरागतं कालान्तरण काचित् स्मृतिमती प्रत्यभिजानीयात् मे पुत्रोऽयमित्यनुमिनुयात् पूर्व-11 लिङ्गेनोक्तस्वरूपेण केनचित् , तद्यथा-'क्षतेन व त्यादि, मत्पुत्रोऽयं तदसाधारणलिंगक्षतोपलव्ध्यन्यथानुपपत्तेः, साधर्म्यवैधर्म्यदृष्टान्तयोः सत्त्वे। तराभावादयमहेतुरिति चेत् , न, हेतोः परमार्थेनै कलक्षणत्वात् तत्प्रभावत एवमत्रोपलब्धेः, उक्तं च न्यायवादिना पुरुषचंद्रेण-"अन्यथानुपपन्न त्वमात्रं हेतोः स्वलक्षणम् । सत्वासवे हि तद्धर्मो, दृष्टान्तद्वयलक्षणः ॥ 1 ॥ तदभावेतराभ्यां तयोरेव स्वलक्षणायोगादिति भावना, तथा लाऽधूमादेर्यथापि स्यातां, सत्त्वासत्त्वे च लक्षणे । अन्यथानुपपन्नत्वप्राधान्याजक्षणैकता ॥ 2 ॥ " किंच-"अन्यथानुपपन्नत्वं, यत्र तत्र त्रयेण किम्? ॥G इत्यत्र बहु वक्तव्यं, तच्च प्रन्थविस्तरभयादन्यत्र च यत्नेनोक्तत्वान्नाभिधीयत इति । प्रत्यक्षविषयत्वादेवास्यानुमानत्वकल्पनमयुक्तं, न, पिण्डपसारिच्छित्तावपि पुत्रो न पुत्र इति संदेहात पिंडमात्रस्य च प्रत्यक्षविषयत्वात मत्पुत्रोऽयमिति चाप्रतीते: तहिङ्गत्वादिति कृतं प्रसंगन, प्रकृतं प्रस्तुमः,31 तद्भवं क्षतमागन्तुको व्रणः लाञ्छनं मसतिलकाः प्रतीतास्तदेतत्पूर्ववदिति । 'से किंत सेसव' मित्यादि, उपयुक्ताद्योऽन्यः स सेष इति कार्यादित्॥10॥ गृह्यते, तदस्यास्तीति शेषवद्, भावना पूर्ववदिति, पंचविधं प्रज्ञप्तं, तद्यथा 'कार्येणे' त्यदि, तत्र कार्येण कारणानुमानं यथा हयः-अश्वः hisitena ॥ REARS For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु0 | शब्दविशेषेणानुमिन्वत इत्यध्याहारः, तत्कार्यत्वाद्धेसितस्य, एवं शेषोदाहरणयोजनापि कार्येति । तथा कारणेन तंतवः पटकारणं (न) पटः अनुमान हारि.वृत्तौ ॥ तंतुकारणमित्यनेनैतत् ज्ञापयति-कारणमेव कार्यानुमापर्क, नाकारणं, पटः तन्तूनां, तत्कार्यत्वात्तस्य, आह-निपुणवियोजने तत एव तंतुभावा-121 प्रमाणं ॥ 101 ॥ त्पटोऽपि तन्तुकारणमिति, ननु तत्त्वेनोपयोगित्वाभावात्तदभाव एव तन्तुभावादिति, न, नैव पटोत्पत्तौ सर्वथैव तन्त्वभावस्तेषामेव तथापरिण-10 तिभावेनोपयोगात् , न चोद्यं पटपरिणाम एव तंतवः, तत्त्वेनोपयोगित्वाभावाद्भावे च पटभावेऽपि तंतुवत् पुनस्तंतुभावेऽपि पट उपलभ्येत, | न चोपलभ्यत इत्यतस्तंतवः पटकारण, न पट: तंतुकारणमिति स्थितं, इदं च मेघोन्नतिः वृष्टिकारणं चन्द्रोदयः समुद्रवृद्धः कुमुदविकासस्य चेत्याधुपलक्षणं वेदितव्यं, गुणेन सुवर्ण निकषेण, तद्गतरूपातिशयेनान्ये, तद्गुणत्वात्तस्य, एवं शेषोदाहरणयोजनाऽपि कार्या, अवयवेन सिंह । दंष्ट्रया तदवयवत्वात्तस्य, आह-तदुपलब्धौ तस्यापि प्रत्यक्षत एवोपलब्धेः कथमनुमानविषयता ?, उच्यते, व्यवधाने सत्यन्यतोऽनुमेयत्वाद्वा न दोषः, एवं शेषोदाहरणयोजना कार्येति, नवरं मानुष्यादिकृतावयवोऽभ्यूह्य इत्येके, अन्ये तु द्विपदमित्येवमादिकमेवावयवमभिदधति, मनुष्योऽयं तदविनाभूतपदद्वयोपलब्ध्यन्यथानुपत्तेरिति, गोम्ही कर्णसृगाली, तथाऽऽश्रयेणाग्निं धूमेन, अत्राश्रयतीत्याश्रयो धूमो यत्र गृह्यते, अयं चाग्नि- | | कार्यभूतोऽपि तदाश्रितत्वेन लोकरूढे देनोक्त इति, शेषोदाहरणयोजना सुगमा, तदेतच्छेषवदिति । 'से किं तं दिट्ठसाधम्म' मित्यादि, दृष्टसाधर्म्यवत् द्विविधं प्रज्ञप्तं, तद्यथा-सामान्यदृष्टं च विशेषदृष्टं च, तत्र सामान्यदृष्टं यथा एकः पुरुषः तथा बहवः पुरुषा इत्यादि, सामान्यधर्मस्य तद्भावगमकत्वादिति, विशेषदृष्टं तु पूर्वदृष्टपुरुषादि प्रत्याभज्ञातं, सामान्यधर्मादेव विशेषप्रतिपत्तेरित्यमुनाऽशेनानुमानता, 'तस्स समासतो' IN ॥ 10 ॥ इत्यादि, तस्येति सामान्येनानुमानस्य समासत:-संक्षेपेण त्रिविधं ग्रहणं भवति, तद्यथा-अतीतकालग्रहणमित्यादि, ग्रहण-परिच्छेदः, तत्रातीतकालग्रहणं उद्गततृणादीनि दृष्ट्वाऽनेन दर्शनेन तदन्यथानुपपत्त्या साध्यते यथा सुवृष्टिरासीदिति, प्रत्युत्पन्नकालग्रहणं तु साधुं गोचराप्रगत-भिक्षाद CARRY RRRRRRRR For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रमाणं 2-5 श्रीअनु:18 प्रविष्टं विछदित' गृहस्थपारिष्ठापनिकया प्रचुरमापर्याप्तः भक्तपानं यस्य स तथाविधं तं दृष्ट्वा तेन साध्यते सुभिक्षं वर्त्तत्त इति, अनागतकालग्रहणं औपम्य हारि.वृत्तौ अभ्रनिर्मलत्वादिभ्यः साध्यते भविष्यति सुवृष्टिरिति, विशिष्टानाममीषां व्यभिचाराभावात् , व्यत्ययः सूत्र, इत्युक्तमनुमानं । 'से किं तं उवम्मे' इत्यादि, औपम्य द्विविध प्रज्ञप्तं, तद्यथा-साधोपनीतं च वैधोपनीतं च, तत्र साधोपनीतं त्रिविध-किंचित्साधयं प्राय:साधर्म्य सर्वसाधर्म्य, ॥ 102 ॥ किंचित्साधर्म्य मन्दरसर्पपादीनां, तत्र मंदरसर्पपयोर्मूर्तत्वं समुद्रगोष्पदयोः सोदकत्वं आदित्यखद्योतकयो: आकाशगमनोद्योतनत्वं चन्द्रकुंदयोः शुक्लत्वं, प्रायःसाधर्म्य तु गोगवययोरिति, ककुदखुरविषाणादेः समानत्वान्नवरं सकम्बलो गौवृत्तकंठस्तु गवय इति, सर्वसाधर्म्य तु नास्ति, तदभेदप्रसंगात् , प्रागुपन्यासानर्थक्यमाशंक्याह-तथापि तस्य तेनैवौपम्यं क्रियते, तद्यथाऽईता अर्हता सदृशं तीर्थप्रवर्तनादि कृतमित्यादि, स एवम तेनोपमीयते, तथा व्यवहारसिद्धः, तदेतत्साधोपनीतं, वैधोपनीतमपि त्रिविधं-किंचिद् वैधोपनीतं0 किंचिद्वैधयं शाबलेयबाहुलेययोभिन्ननि। मित्तत्वात् जन्मादित एव, शेष तुल्यमेव, प्रायोवैधयं वायसपायसयो: जीवाजीवादिधर्मवैधात्सत्वाद्यभिधानवर्णद्वयसाधर्म्य चास्त्येव, सर्ववैधर्म्य एतत्सकलातीतादिविसदृशं तत्प्रवृत्त्यभावादतस्तदपेक्षया vaidhaya'bhiti, तदेतद्वैधयोपनीतमित्युक्तं उपमानं । 'से किं तं आगम' त्यादि, नंद्यध्ययनविवरणादवसेयं याव से तं लउत्तरिये आगमे' अह्वा आगमे तिविहे पन्नत्ते, तंजहा-सुत्तागमे' इत्यादि, तत्र च सूत्रमेवागमःसूत्रागमः तदभिधेयश्वार्थोऽर्थागमः तदुभयरूपः तदुभयागमः, अथवा आगमत्रिविधः प्रज्ञप्तः, तद्यथा-आत्मागम इत्यादि, तत्रापरनिमित्त आत्मन एवागम । आत्मागम यथाऽहतो भवत्यात्मागम: स्वयमेवोपलब्धेः, गणधराणां सूत्रस्यात्मागम: अर्थस्यानन्तरागमः, अनन्तरमेव भगवतः सकाशाद-11 P ॥ 12 ॥ र्थपदानि श्रुत्वा स्वयमेव सूत्रग्रन्थनादिति, उक्त-'अत्थं भासइ अरहा सुत्तं गुंथति गणहरा विउण' मित्यादि, गणधरशिष्याणां जंबूस्वामिप्रभृतीनां सूत्रस्यानन्तरागमः गणधरादेव श्रुतेः,अर्थस्य परंपरागम: गणधरेणैव व्यवधानात् , तत फवं प्रभवाद्यपेक्षया सूत्रस्याप्यर्थस्यापि नात्माऽऽगमो For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CATE श्रीअनुः नानन्तरागमः तल्लक्षणविरहात् , किंतु परंपरागमः, इत्यनेन चैकान्तापौरुषेयागमव्यवच्छेदः, पौरुषं ताल्वादिव्यापारजन्यं, नभस्येव विशिष्ट- आगम हारि.वृत्तो शब्दानुपलब्धेः, अभिव्यक्त्यभ्युपगमे च सर्ववचसामपौरुषेयत्व, भाषाद्रव्याणां ग्रहणादिना विशिष्टपरिणामाभ्युपगमाद्, उक्तं च-'गिण्हई या प्रमाणं काइएणं णिसरति तह वाइएण जोगेण' मित्यादि, कृतं विस्तरेण, निर्लोठितमेतदन्यत्रेति, सोऽयमागम इति निगानं, तदेतत् ज्ञानगुणप्रमाण ॥haadshen ॥ 103 // | 'से किं तं दसणगुणप्पमाणे' इत्यादि,दर्शनावरणकर्मक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनमिति,उक्तं च "जं सामण्णग्गहणं भावाणं कटु नेय प्रमाणं च आगारं । अविसेसिऊण अत्थं सणमिति बुधए समए ॥shaa" एतदेव आत्मगुणप्रमाणं च, इदं च चतुर्विध प्रज्ञप्त-चक्षुर्दर्शनादिभेदात्, तन्त्र चक्षुदर्शनं 13 लातावच्चक्षुरिन्द्रियावरणक्षयोपशमे द्रव्येद्रियानुपघाते च तत्परिणामवत आत्मनो भवतीत्यत आह-चक्षुदर्शनत: घटादिष्वर्थेषु भवतीति शेषः, अनेन |च विषयभेदाभिधानेन चक्षुषोऽप्राप्तकारितामाह, सामान्यविषयत्वेऽपि चास्य घटादिविशेषाभिधानं कथंचित् तदनन्तरभूतसामान्यख्यापनार्थ,uktaMca'nirvizeSa विशेषाणां, ग्रहो दर्शनमुच्यते' इत्यादि, एवमचक्षुर्शनं शेपेंद्रियसामान्योपलब्धिलक्षणं, अचक्षुर्दर्शनिन: आत्मभावे-जीवभावे भवतीत्यनेन श्रोत्रादीनां प्राप्तकारितामाह, उक्तं च-"पुढे सुणै सदं रूवं पुण पासती अपुढे तु' इत्यादि, अवधिदर्शनं-अवधिसामान्यग्रहणलक्षणं अवधिदर्शमानिनः सर्वरूपिद्रव्येषु, 'रूपिष्ववधे' (तत्वा.1 a.28सू.) रिति वचनादसर्वपर्यायेष्विति ज्ञानापेक्षमेतत्तु (t न) दर्शनोपयोगिनः विशेषत्वात्तथापि दूतद्वेदका इत्युपन्यासः, केवलदर्शनं केवलिनः, (अन्यत्र) सामान्याऽर्थीग्रहणसंभवात् क्षयोपशमोद्भवत्वात् , पठ्यते च विशेषग्रहणाद्दर्शनाभाव । इति, तदेतद्दर्शनप्रमाणं । 'से किं तं चारित्तगणप्पमाण' मित्यादि, चरन्त्यनिन्दितमनेनेति चरित्रं क्षयोपशमरूपं तस्य भावश्चारित्रं, अशेषकर्म- 1 ॥ 103 ॥ क्षयाय चेष्टा इत्यर्थः, पंचविधं प्रज्ञप्तं, तच्च सामायिकमित्यादि, सर्वमप्येतदविशेषतः सामायिकमेव सत् छेदादिविशेषविशेष्यमाणमर्थतः संज्ञातश्च नानात्वं लभते, तत्राचं विशेषणाभावात् सामान्यसंज्ञागामेव चावतिष्ठते सामायिकमिति, तत्र सावद्ययोगविरतिमात्रं सामायिक, tazce-13 For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobarth.org Acharya Shri Kailassagarsur Gyarmandir श्रीअनु: हार ॥ 10 ॥ त्वरं यावत्कथितं च, तत्र स्वल्पकालमित्वरं, तदाद्यचरमाहत्तीर्थयोरेवानारोपितव्रतस्य शैक्षकस्य, यावत्कथाऽऽत्मनः तावत्कालं यावत्कथं, जाब-15 चारित्र ज्जीवमित्यर्थः, यावत्कथमेव यावत्कथितं तन्मध्यमाहत्तीर्थेषु विदेहवासिनां चेति । तथा छेदोपस्थापनम् , इह यत्र पूर्वपर्यायस्य छेदो महाव्रतेषु प्रमाणं चोपस्थापनमात्मनः तच्छेदोपस्थापनमुच्यते, तच्च सातिचारं निरतिचारं च, तत्र निरतिचारमित्वरसामायिकस्य शैक्षकस्य यदारोप्यते, यद्वार तीर्थान्तरप्रतिपत्तौ, यथा पार्श्वस्वामितीर्थाद्वर्द्धमानतीर्थ संक्रामतः, मूलघातिनो यत्पुनव्रतारोपणं तत्सातिचारम् , उभयं चैतदवस्थितकल्पे, नेतरस्मिन् । तथा परिहारः-तपोविशेषस्तेन विशुद्धं परिहारविशुद्धं, परिहारो वा विशेषेण शुद्धो यत्र तत् परिहारविशुद्धं, परिहारविशुद्धिकं चेति । स्वार्थप्रत्ययोपादानात् , तदपि द्विधा-निर्विशमानकं निविष्टः कायो यस्ते निर्विष्टकायाः स्वार्थिकप्रत्ययोपादानानिर्विष्टकायिकाः, तस्य वोढार: परिहारिकाश्चत्वारः चत्वारोऽनुपरिहारिकाः कल्पस्थितश्चेति नवको गणः, तत्र परिहारिकाणां निर्विशमानक, अनुपरिहारिकाणां भजनया, 121 निर्विष्टकायिकानां कल्पस्थितस्य च, परिहारकाणां परिहारो जघन्यादि चतुर्थादि त्रिविधं तपः प्रीष्मशिशिरवर्षासु यथासंख्यं, जघन्यं चतुर्थ ॥ षष्ठमष्टमं च मध्यमं षष्ठमष्टमं दशमं च उत्कृष्टमष्टमं दशमं द्वादशं च, शेषाः पंचापि नियतभक्ताः प्रायेण, न तेषामुपवस्तव्यमिति नियमः, भक्तं च सर्वेषामाचाम्लमेव, नान्यत् , एवं परिहारिकाणां पण्मासं तपः तत्प्रतिचरणं चानुपरिहारिकाणां, ततः पुनरितरेषां पण्मासं तपः, प्रति चरणं चेतरेषां, निर्विष्टकायानामित्यर्थः, कल्पस्थितस्यापि षण्मास, इत्येवं मासैरष्टादशभिरेष कल्पः परिसमापितो भवति, कल्पपरिसमाप्तौ च है त्रयी मतिरेषां-भूयस्तमेव कल्पं प्रतिपबेरन् जिनकल्पं वा गणं वा प्रति गच्छेयुः, स्थितकल्पे चैते पुरुषयुगद्वयं भवेयुर्नेतरत्रेति । तथा सूक्ष्मसं परायं, संपर्येति संसारमेभिरित्ति संपराया:-क्रोधादयः, लोभांशावशेषतया सूक्ष्मः संपरायो यत्रेति सूक्ष्मसंपरायः, इदमपि संक्लिश्यमानक kakakakakakakala 104 For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 105 श्रीअनुविशुध्यमानकभेदाद् द्विधैव, तत्र श्रेणिमारोहतो विशुध्यमानकमुच्यते, ततः प्रच्यवमानस्य संक्लिश्यमानकमिति, तथा अथाख्यातं, अथेत्यव्ययं नयप्रमाण हारि.वृत्ती ठायाथातथ्ये, आभिविधी, याथातथ्यनाभिविधिना वा ख्यातं, तदेतद् गुणप्रमाणं । प्रस्थक ला 'से किं तं णयप्पमाणे' इत्यादि (145-222) वस्तुनोऽनेकधर्मिण एकेन धर्मेण नयनं नयः स एव प्रमाणमित्यादि पूर्ववत् , त्रिविधं दृष्टान्तः प्रज्ञप्तमित्यत्र नैगमादिभेदान्नयाः, ओघतो दृष्टान्तापेक्षया त्रिविधमेतदिति, तथा चाह-तद्यथा प्रस्थकदृष्टान्तेन, तद्यथा नाम कश्चित्पुरुषः परशुं कुठारं गृहीत्वा प्रस्थककाष्ठायाटवीमुखो गच्छेज्जा-यायात् , तं च कश्चित्तथाविधो दृष्ट्वा वदेत्-अभिदधीत-क भवान् गच्छति ?, तत्रैव नयमतालन्युच्यन्ते, तत्राऽनेकगमो नैगम इतिकृत्वाऽऽह-अविशुद्धो नैगमो भगति-अभिधत्ते-प्रस्थकस्य गच्छामि, कारणे कार्योपचारात्, तथा व्यवहार दर्शनात् , तं च कश्चिच्छिंदन्तं, वृक्षं इति गम्यते, पश्येत्-उपलभेत, दृष्ट्वा च वदेत्-किं भवान् छिनत्ति?, विशुद्धतरो नैगमो भणति-प्रस्थकं छिनद्मि, भावना प्राग्वत्, एवं तक्षन्तं-तनूकुर्वन्तं वेधन केन विकिरन्तं लिखन्त-लेखन्या म्रष्टकं कुर्वाणं एवमेय-अनेन प्रकारेण विशुद्धतरस्य नैगमस्य नामाउडियउत्ति-नामाङ्कितः प्रस्थक इति, एवमेव व्यवहारस्यापि, लोकव्यवहारपरत्वात्तस्य चोक्तवद्विचित्रत्वादिति, 'संग्रहस्य' त्यादि, सामान्य मात्रमाही संग्रहः चितो-धान्येन व्याप्तः, स च देशतोऽपि भवत्यत आह-मित:-पूरितः, अनेनैव प्रकारण मेयं समारूढं यस्मिन्नाहिताग्नेराकृतिसू गणत्वात् तत्र वा ग्रहणान्मेयसमारूढः, धान्यसमारूढ इत्यन्ये, प्रस्थक इत्यन्ये, अयमत्र भावार्थ:-प्रस्थकस्य मानार्थत्वाच्छेदावस्थामु च तद भावाद्यथोक्त एव प्रस्थकः इति असावपि तत्सामान्यव्यतिरकेण तद्विशेषाभावादेक एव. ऋज व्र्त्मान्स्म्याभ्युप्ग्माद्तीतानाग्त्योविन्स्स्त्तानुत्प्न्न्-IN॥105॥ तत्वेनाकुटिल सूत्रयति ऋजमत्रस्तस्य निष्फण्णस्वरूपार्थक्रियाहेतुः प्रस्थकोऽपि प्रस्थको वतेमानस्तस्मिन्नेव मानादि प्रस्थकस्तथा प्रतीते:-प्रस्थकोऽय-15 तामिति व्यबहारदर्शनात् , नपतीतेनानुत्पन्नेन वा मानेन मेथेन वार्थसिद्धिरित्यतो मानमेये वर्तमान एवं प्रस्थक इति हृदयं, त्रयाणां शब्दनयाना For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shes kailassagersuri Gyarmandie NCCO श्रीअनुशामित्यादि, शब्दप्रधानत्वात् शब्दादयः शब्दनयाः,शब्दमर्येऽन्यथावस्थितं नेच्छन्ति, शब्देनार्थ गमयन्तीत्यर्थः, आद्यास्तु अर्थप्रधानत्वादर्थनयाः,यथा 18नये वसति हार.वृत्ताला कथंचिच्छब्दनार्थोऽभिधीयते इति, अर्थेन शब्द गमपन्तीति, अतोऽन्वर्थप्रधानत्वात् त्रयाणां शब्दसमभिरूद्वैवम्भूतानां प्रस्थकार्थाधिकारज्ञः दृष्टान्तः प्रस्थकः, तद्व्यतिरिक्तो ज्ञाता तल्लक्षण एव गृह्यते, भावप्रधानत्वाच्छब्दादिनयानां, यस्य वा बलेन प्रस्थको निष्पद्यते इति, स चापि प्रस्थक-18 ज्ञानोपयोगमन्तरेण न निष्पयत इत्यतोऽपि तज्ज्ञोपयोग एव परमार्थतः प्रस्थकमितिच, अर्मापां च सर्ववस्तु स्वात्मनि वर्तते नान्यत्र, यथा ॥ जीवे चेतना, मेयस्य मूर्त्तत्वादाधाराधेययोरनर्थान्तरत्वाद्, अर्थान्तरत्वे देशादिविकल्पैर्वृत्त्ययोगात्, प्रस्थकश्च नियमेन ज्ञानं तत्कथं काष्ठभाजने वर्तेत ?, समानाधिकरणस्यैवाभावादतः प्रस्थको मानमिति वस्त्वसंक्रमादपपयोग इत्योधयुक्तिविशेषयुक्तिस्तु प्रतीततन्मतानुसारतो वाच्येति, तदेतत्प्रस्थकदृष्टान्तन । से किं तं वसहिदृष्टान्तेन, तयथा नाम कञ्चित्पुरुष पाटलीपुत्रादौ वसंतं कश्चित्पुरुषो वदेत्-क भवान् वसतीति, अत्रैव नयमतान्युच्यन्ते, तत्र विशुद्धो नैगमो भणति-लोके वसामि, तन्निवासक्षेत्रस्यापि चतुर्दशरज्ज्वात्मकत्वाल्लोकादनन्तरत्वात् (लोकवास ). व्यवहारदर्शनात् , एवं तिर्यग्लोकजम्बूद्वीपभारतवर्षदक्षिणार्द्धभरतपाटलिपुत्रदेवदत्तगृहगर्भगृहेष्वपि भावनीय, एवमुत्तरोत्तरभेदापेक्षया विशुद्धतरस्य नेगमस्य वसन् वसति, तत्र तिष्ठतीत्यर्थः, एवमेव व्यवहारस्यापि, लोकव्यवहारपरत्वात् , लोके च नेह वसति प्रोषित इति व्यवहारदर्शनात् , संग्रहस्य तिष्ठन्नपि संस्तारकोपगतः-स्तारकारूढः शयनक्रियावान् वसति, स च नयनिरुक्तिगम्य एक एव, ऋजुसूत्रस्य येवाकाशप्रदेशेष्वगाढस्तेषु वसति, संस्तारकादिप्रदेशानां तदणुभिरेव व्याप्तत्वात् तत्रावस्थानादिकमुक्तं, अन्वर्थपरिप्रापितत्वं च पूर्ववत् , त्रयाणां शब्दनयानामात्मनो भावे वसति, स्वस्वभावाऽनपोहेनैव तत्र वृत्तिकल्पनात् तदपोहे स्वेतस्यावस्तुत्वप्रसंगादिति, तदेतत् वसतिदृष्टान्तेन ॥ ' से 14 ॥ 106 ॥ किं त' मित्यादि, अथ किं तत्प्रदेशदृष्टान्तेन?, प्रकृष्टो देशः प्रदेशः, निर्विभागो भाग इत्यर्थः, स एव दृष्टान्तस्तेन, नयमतानि cintyante, tatra | For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Sher Kalassagarsun yanmandit // 107 // 4 श्रीअनुदा नैगमो भणति-षण्णां प्रदेशः, तद्यथा-धर्मप्रदेशः, अत्र धर्मशब्देन धर्मास्तिकायः परिगृह्यते तस्य प्रदेशो धर्मप्रदेशः, एवमधर्मादिष्वपि योज्यं, नये प्रदेश हरिता यावद् देशप्रदेश इत्यत्र देशो ब्यादिभागस्तस्य प्रदेश इति, सर्वत्र पष्ठ तत्पुरुषसमासः, सचापि सामान्यविवक्षया एकः, विशेषविषमयाऽनेक इति, एवं वदन्तं नैगम संग्रहो भणति-यद् भणसि पण्णां प्रदेशः तन्न भवति, कस्माद्?, यस्माद्यो देशप्रदेश:स तस्यैव द्रव्यस्य, तव्यतिरिक्तत्वाद्देशस्य, यथा को दृष्टान्त इत्यत्राह-दासेन मे खरः क्रीत:. दामोऽपि मे खरोऽपि मे, तत्संबन्धित्वात् खरस्य, एतावता साधर्म्य, सम्मा भण-पण्णां prdeshH,| पष्ठस्य वस्तुतोऽविद्यमानत्वात् , परिकल्पने च प्रभूनतरापत्तेः, भण पंचानां प्रदेश इत्यादि, अविशुद्धश्चार्य संग्रह, अपरसामान्याभ्युपगमात्, एवं वदन्त संग्रह व्यवहारो भणति-यद्भणसि पञ्चानां प्रदेशस्तन्न भवति-न युज्यते, कस्माद्?, यदि पञ्चानां गोष्ठिकानां किञ्चिद् द्रव्यं सामान्यात्मकं भवति तद्यथा हिरण्यं वेत्यादि एवं प्रदेशोऽपि स्यात् ततो युज्येत वक्तुं पचानां प्रदेशः, न चैतदेवं, तस्मात् भण पञ्चविधः, पञ्च। प्रकार: प्रवेशस्तद्यथा धर्मप्रदेश इत्यादि, इत्थं लोके व्यवहारदर्शनात , एवं वदन्तं व्यवहारमृजुसूत्रो भणति-यणसि पचविधः प्रदेशस्तन्न भवति, कस्माद् ?, यस्माद् यदि ते पञ्चविधः प्रदेश एवमेकैको धर्मास्तिकायादिप्रदेश: शनिप्रामाण्यात्तथाप्रतीते: पचविधः प्राप्तः, एवं । च पंचविंशतिविधः प्रदेशः इति, तत् मा भण पञ्चविधः प्रदेशः, भण भाज्य: प्रदेशः, स्याद् धर्मस्येत्यादि, अपेक्षावशेन भाज्य: यो यस्यात्मीयः स एवास्ति, परकीयस्य परधनवत् निष्प्रयोजनत्वात् खरविषाणवदप्रदेश एवेत्यतः स्याद्धर्मस्य प्रदेश इति, एवं ऋजुसूत्र साम्प्रतं शब्दो भणति। भाज्य: प्रदेशस्तन्न भवनि, कस्माद् ?, यस्मादेवं ते धर्मप्रदेशोऽपि स्याद्धर्मप्रदेश इति विकल्पस्यानिवारितत्वात् स्यादधर्मप्रदेश इत्याद्यापत्तेः, अन्-18॥107॥ वधारणादनवस्था भविष्यत्ति, तन्मा भण भाज्यः प्रदेशो, भण-धर्मप्रदेशः प्रदेशो धर्म इत्यादि, अयमत्र भावार्थ:-धर्म प्रदेश इति धर्मात्मकः प्रदेशः,131 स प्रदेशो नियमात् धर्मास्तिकायस्तव्यतिरिक्तत्वात्तस्य, एवमधर्माकाशयोरपि भावनीय, एवं जीवात्मकः प्रदेशः प्रदेशो नोजीव इति, तज्जी-16 CALSCREENSCXSASCACA For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir naye pradeza दृष्टान्तः 056756 श्रीअनु:18 वाव्यतिरिक्तोऽपि सकलजीवास्तिकायाव्यतिरिक्तत्वानु पत्तेरनेकद्रव्यत्वान्नोजीवो जीवास्तिकायकदेश इत्यर्थः, एवं स्कन्धप्रदेशोऽपि भावनीय हारि.वृत्तो हा इति, एवं भणन्तं साम्प्रतं शब्दे नानार्थशब्दरोहणात् समभिरूढ इति समभिरूढो भणति-यद् भणसि धर्मप्रदेशः स प्रदेशो धर्म इत्यादि तन्मैवं ॥ 10 ॥ I भण, किमित्यत आह-इह खलु द्वौ समासौ संभवतः, तद्यथा-तत्पुरुषश्च कर्मधारयश्च, तन्न ज्ञायते कतरेण समासेन भणसि ?, किं तत्पुरुषेण 4 कर्मधारयेण वा ?, यदि तत्पुरुषेण भणसि तन्मैवं भण, दोषसंभवादित्यभिप्रायः, दोषसंभव श्चार्य-धर्मस्य प्रदेशो धर्मप्रदेश इति भेदाऽऽपत्तिः, तयथा राज्ञः पुरुष इति, तैलस्य धारा शिलापुत्रस्य शरीरमित्यभेदेऽपि षष्ठी श्रूयत इति चेत् उभयत्र दर्शनासंशये एवमेव दोषः, अथ कर्म धारयेण ततो विशेषतो-विशेषेण भण-धर्मश्चासौ प्रदेश इति समानाधिकरणः कर्मधारयः, अत एवाह-स च प्रदेशो धर्मस्तव्यतिरिक्तत्वात्तस्य, एवं शेषेष्वपि भावनीयं, एवं भणन्तं समभिरूढं एवम्भूतो भणति-यभणसि तत्तथा-तेन प्रकारेण सर्व-निर्विशेष कृत्स्नमिति देशप्रदेशकल्पनाव। र्जितं प्रपूर्ण आत्मस्वरुपेणाविकलं निरवशेषं तदेवैकत्वानिरवयवं एकपहणगृहीतं परिकल्पितभेदत्वादन्यतमाभिधानवाच्यं, देशोऽपि में। मी अवस्तु प्रदेशोऽपि मे अवस्तु, कल्पनायोगाद् , इदमत्र हृदय-प्रदेशस्य प्रदेशिनो भेदो वा स्यादभेदो वा?, यदि भेदस्तस्यति संबन्धो वाच्यः, स चातिप्रसंगदोषग्रस्तत्वादशक्यो वक्तुं, अथाभेदः पर्यायशब्दतया घटकुटशब्दवदुभयोरुच्चारणवैयर्थ्य, तस्मादसमासमेकमेव वस्त्विति, एवं निजनिजवचनीयसत्यतामुपलभ्य सर्वनयानां सर्वत्रानेकान्तसमये स्थिरः स्यात् न पुनरसग्राहं गच्छेदिति, भणितं च-"निययवयणिज्जसच्चा सव्वणया परवियालणे मोहा । ते पुण अदिट्ठसमय वि भवंति सच्चे व अलिए वा ॥ 1 ॥ तदेतत् प्रदेशदृष्टान्तेन नयप्रमाणं, तदेतन्नयप्रमाणं । से किं तं संखप्पमाण' मित्यादि (146-230) संख्यायतेऽनयेति संख्या सैव प्रमाण, संख्या अनेकविधा प्रज्ञप्ता, तद्यथा-नामसंख्ये-18 | त्यादि, इह संख्याशङ्खयोः ग्रहणं प्राकृतमधिकृत्य समानशब्दाभिधेयत्वात् , गोशब्देन वागरश्म्यादिप्रणवत् , उक्तञ्च-गोशब्दः पशुभूम्य-1 RESCENESSIONERIES For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुःशुवाग्दिगर्थप्रयोगवान् । मंदप्रयोगो वृष्टयबुवनस्वर्गाभिधायकः ॥ 11 ॥ " एतेषां च विशेषोऽर्थप्रकरणादिगम्य इति यो यत्र विकल्पे अर्थविशेषो ॥ हारि.वृत्तौ घटते स तत्र नियोक्तव्य इति । 'से किं तं नामसखे त्यादि सूत्रसिद्ध, यावत् 'जाणगसरीरभवियसरीरतव्वैरित्ते दव्वसंखे तिविहे संख्या पिण्णत्ते' इत्यादि, तद्यथा-एकभविक उत्कृष्टेन पूर्वकोटी, अयं च पूर्वकोट्यायुरायुःक्षयात्समनन्तरं शर्खेषु उत्पत्स्यते यः स परिगृह्यते, अधि॥109॥ गणन । कतरायुषस्तेषु उत्पत्त्यभावात् , बद्धायुष्कः पूर्वकोटीत्रिभागमिति, अस्मात् परत आयुष्कबन्धाभावात्, अभिमुखनामगोत्रोऽन्तर्मुहूर्त्तमिति संख्या च अस्मात्परतो भावसंखत्वभावादिति, को नयः कं सङ्खमिच्छतीत्यादि सूत्रसिद्धं, नवरं नैगमव्यवहारौ लोकव्यवहारपरत्वात् त्रिविधं शख&आमिच्छतः, ऋजूसूत्रोऽतिप्रसङ्गभयात् द्विविध, शब्दादयः शुद्धतरत्वादतिप्रसङ्गनिवृत्त्यर्थमेवैकविधमिति । औपम्येन संख्या औपम्यसंख्या, | अनेकार्थत्वाद्धातूनामुपमार्थप्रधाना कीर्तना, परिच्छेद इत्यन्ये, इयं च निगदसिद्धा, परिमाणसंख्या-प्रमाणकर्तिना, ज्ञानसंख्यापि ज्ञानकीर्तनैव, | द्वयमपि निगदसिद्धं । 'से किं तं गणणसंख्या' इत्यादि, एतावन्त इति संख्यानं गणनसंख्या, एको गणनां नोपैति तत्रान्तरेण एत्थ संख्या । वस्त्वित्येव प्रतीते:, एकत्वसंख्याविषयत्त्वेऽपि वा प्रायोऽसंव्यवहार्यत्वादल्पत्वादत आह-द्विप्रभृति: संख्या, तद्यथा-संख्येयकं असंख्येयकं अनन्तकं, | एत्थ संखिज्जकं जहण्णादिगं तिविधमेव, असंखिज्जगं परित्तादिगं तिहा काउं पुण एककं जहण्णादितिविहविगप्पेण नवविहं भवति, अणंतगंपि एवं चेव, णवरं अणतगाणंतगस्स उकोसस्स असंभवत्तणओ अट्ठविहं कायव्वं, एवं भेए कए तेसिमा परूवणा कज्जति-'जहण्णगं संखिज्जगं केत्तियं' इत्यादि कण्ठ्यं, 'से जहा णामए पल्ले सिया' इत्यादि, से पल्ले बुद्धिपरिकप्पणाकप्पिए, पल्ले पक्खेवा भण्णनि, सो य हेट्ठा जोय- * ॥ 10 ॥ | णसहस्सावगाढा, रयणकंडं जोयणसहस्सावगाढं भेत्तुं वेरकंडपविडिओ, उरि पुण सो वेदियाकतो, वेदियगातो य उवरि सिहामयो कायव्वा, | जतो असतिमादि सव्वं बीयमेज्जं सिहामयं दिटुं, सेसं मुत्तसिद्धं, दीवसमुदाणं उद्धारो घेप्पैत्ति, उद्धरणमुद्धारः, तेहिं palla *SHASTROCIENUGRESS 4%95-50545%25 For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sher Kailassagarsuri Gyanmandit श्रीअनु0माणेहिं सरसवेहि दीवसमुद्दा उद्धरिजांतित्ति, तत्प्रमाणा गृह्यन्त इत्यर्थः, स्याद्-उद्धरणं किमर्थ ?, उच्यते, अणवद्वितसलागप, 18 उत्कृष्टहारि.वृत्तो रिमाणज्ञापनार्थ, चोदगो पुच्छति- जदि पढमपल्ले ओक्खित्ते पाखित्ते निहिते य सलागा ण पखिप्पति तो किं परूवितो?, दा संख्ये ये । उच्यते, एस अणवद्रुइतयपरिमाणदसणत्थं परूवितो, इदं च ज्ञापितं भवति-पढमत्तणतो पढमपल्ले अणवट्ठाणभावो फ्ल्यचतुष्कं ॥ 110 ॥ | णस्थि, सलागापल्लो अणवडियसलागाण भरेयव्वो, जतो सुत्ते पढमसलागा पढमाणवट्ठियपल्लभेदे देसिया, अणवट्ठियपल्यपरंपरसला। गाण संलप्पा लोगा भारता इत्यादि, असंलप्पत्ति जं संखिज्जे असंखिज्जे वा एगतरे पक्खेवेउं न शक्यते तं असंलप्पंति, कही, उच्यते, उक्कोससंखेज्जस्स अतिबहुत्तणओ सुतव्ववहारीण य अव्ववहारित्तणओ असंखिज्जमिव लखिज्जति, जम्हा य जहण्णपरित्तासंखिज्जगं ण पावति आगमपच्चक्खववहारिणो य संखेज्जववहारिणतणओ असंलप्पा इति भणितं, लोगात्त सलागापल्लागा, अहवा जहा दुगादि दस-TU सतसहस्सलक्खकोडियादि एहि रासीहि अहिलावेण गणणसंखसंववहारा कज्जंति, न तहा नकोसगसंखेज्जगेण आदिल्लगरासीहि य ओमत्थगपरिहाणीए जा सीसपहेलिअंको परिमाणरासी, एता गणणाभिलावसंववहारे ण कज्जइत्ति अतो एते रासी असलप्पा, इदं । कारणमासज्ज भाणितं असंलप्पा लोगा भरिता इति, अहवा अणवहितसलागपडिसलागमहासलागपल्लाण सरूवे गुरुणा कते-भाणिते सीसो पुच्छति-ते कहं भरेयन्वा 1, गुरू आह- एवंविहसलागाण असंलप्पा लोगा भरिता, संलप्पा नाम संमट्ठा, ण संलप्पा असंलप्पा, सशिखा इत्यर्थः, तहापि उक्कोसर्ग संखज्जगं ण पावतित्ति भाणिते सीसो पुच्छति-कहं उक्कोसगसंखेज्जसरूवं जाणितब्बी, उच्यते, से जहाणामए मंचे ंईइत्यादि, नवसंहारो एवं-अणवहितसलागाहिं सलागापरले पक्विपमाणीहिं तओ य पडिसलागापल्ले ततोवि महासलागापल्ले, होहीइ सा सलागा जा उक्कोसगसंखिज्जगं पाविहिति । इदाणि उक्कोसगसंखिज्जगपरूवणत्थं फुडतरं इमं भण्णइ-जहा तमि मंचे आमलएहिं pakhi-12 OMOMOMOMOMOM45 ACCESSARKARKALSABCSC // 110 // For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir + श्रीअनुका प्पमाणेहिं होही तं आमलगं जं तं मंचं भरेहिति, अण्णं आमलगं ण पडिच्छतित्ति, एवमुक्कोसयं संखिज्जयं दिई, तस्स इमा परूवणा-जंबुद्दीव- पल्यचतुष्कं हारि.वृत्ती पमाणमेत्ता चत्तारि पल्ला, पढमो अणवहितपल्लो वितिओ सलागापल्लो तइओ पडिसलागापल्लो चउत्थो महासलागापल्लो, एते चौरोवि । रयणप्पभाए पुढवीए पढमं रयणकंडं जोयणसहस्सावगाढं भित्तूण बितिए वैरकंडे पतिट्ठिया हिट्ठा, इमा ठवणा-0000 एते तु ठिता, एगो ॥ 11 ॥ गणणं नोवेति दुप्पभितिसंखित्तिकाउं, तत्थ पढमे अणवद्वितपले दो सरिसवा पक्खित्ता, एते जहण्णगसंखिज्जगं, तओ एगुत्तरवुड्डीए तिणि चौरो पंच जाव सो पुणो अण्णं सरिसवं ण पडिच्छतित्ति ताहे असब्भावपट्टवणं पडुच्च वुञ्चति, तं कोऽवि देवो दाणचो वा उक्खित्तुं वाम-18 तकरयले काउं ते सरिसवे जंबदीवाइए दीव समुद्दे पक्खिवज्जा जाव णिट्ठिया, ताई सलागा-एगो सिद्धत्थओ छुढो सा सळागा, ततो जहिं दीवे । समुद्दे वा सिद्धत्थओ निहितो सह तेण आरेण जे दीवसमुद्दा तेहिं सबेहिं तप्पमाणो पुणो अण्णो पल्लो भरिज्जइ, सोऽवि सिद्धत्थयाण भरितो जमि णिहितो ततो परतो दीवसमुद्देसु एक्ककं पक्खि वेज्जा जाव सोऽवि णिट्टिओ, ततो सलागापल्ले वितिओ सरिसवो छूढो, जत्थ णिद्वितो तेण सह आदिल्लएहि पुणो अण्णो पल्लो आइज्जति, सोवि सरिसवाणं भरितो, ततो परतो एक दीवसमुद्देसु पक्खिवतेणं णिहावितो, | ततो सलागापल्ले ततिया सलागा पक्खित्ता, एवं एतेणं अणवठ्ठितपल्लकरण कमेण सलायग्रहणं करितेण सलागापल्लो सलागाण भरित्तो, | क्रमागतः अणवहितो, ततो सलागापल्लो सलागं ण पडिच्छइत्तिकाउं सो चेव उक्खेत्तो, णिहितवाणा परतो पुव्वक्कमेण पक्खित्तो णिहितो य, | ततो अणवढिओ उक्खित्ता णिट्ठियठाणा पुव्वकमेण पक्खित्तो णिट्ठिओ य, ततो सलागापल्ले सलागा पक्खित्ता, एवं अन्नणं अन्नेणं अणकटि- ॥ 11 ॥ | तेण आतिरनिकिरतेण जाहे पुणो सलागापल्लो भरितो अणवाट्ठितो य, ताहे पुण सलागापल्लो उक्खित्तो पक्खित्तो णिहितो य पुवकमेण, लताहे पडिसलागापल्ले बिझ्या पडिसलागा छूढा, एवं आइरनिकिरणेण जाहे तिण्णिवि पडिसलागसलागाणवहितपल्ला य भरिता ताहे G ECESS For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु %A 4 % पडिसलागापल्लो पक्खित्तो, पक्खिप्पमाणो णिहितो य, वाहे महासलागापल्ले महासलागा पक्खित्ता, ताहे सलागापल्लो उक्खित्तो पखि- पल्यचतुष्कं हारि.वृत्तालापमाणो णिहितो य, ताहे पडिसलागा पकिखत्ता, ताहे अणवहितो उक्खित्तो पक्खित्तो य, ताहे सलागापल्ले सल्लागा पक्खित्ता, एवं आइरण णिकिरणकमेण ताव कायव्वं जाव परंपरेण महासलागापडिसलागसलागाणवहितपल्ला य चौरोवि भरिया, ताहे उक्कोसमतिच्छियं, एत्थ ॥ 112 ॥ जावतिया अणवहितपल्ले सल्लागपल्लि पडिमलागापल्ले महासलागापल्ले य दीवसमुद्दा उद्धरिया जे य चौपल्लट्ठिया सरिसवा एस सम्वोऽवि 13 एतप्पमाणो रासी एगरूवूणो उक्कोसयं संखेज्जयं हवति, जहण्णुकोसयाण मज्झे जे ठाणा ते सव्वे पत्तेयं अजहण्णमणुकोसया संखेज्जया भाणियव्वा, सिद्धते जत्थ संखेज्जयगणं कयं तत्थ सव्वं अजहण्णमणुक्कोसयं दट्ठव्वं । एवं संखिज्जगे परूविते सीसो पुच्छति-भगवं! किमे। तेण अणवद्विते पल्ले सलागापडिसलागामहासलागापल्लियादीहि य दीवसमुहद्धारगणेण य उक्कोसगसंखेज्जगपरूवणा कज्जति?, गुरू भणतिणत्थि अण्णो संखेज्जगस्स फुडतरो परूवणोवायोत्ति, किंचान्यत्- असंखेज्जगमणंतगरासीविगप्पणावि एताओ चेव आधाराओ, रुवुत्तरगुणवृभृताओ परूवणा कज्जतीत्यर्थ:. उक्तं त्रिविधं संख्येयकं । इदाणं णवविहं असंखेज्जगं भणति-'एवमेव उकोसए' इत्यादि सुत्तं, असंखेज्जगेईडी परूविज्जमाणे एवमेव अणवहितपल्लदीवुद्धारएण उकोसगं संखिज्जगमाणीए एगसरिसवरूवं पक्खित्तं ताहे जहण्णगं भवति, 'तेण प्र्ण्। इत्यादि सूत्रं, एवं असंखेज्जग अजहण्णमणुकोसट्ठाणाण य जाव इत्यादि सुतं, सीसो पुच्छति-'उक्कोसगं इत्यादि सुत्तं,गुरू आह-जण्णगं । परित्ताअसंखेज्जगं' ति, अस्य व्याख्या-तं जहण्णगं परित्तासंखेज्जयं विरल्लियं ठविज्जति, तस्स विरल्लियठावियस्स एकके सरिसवट्ठाणे । जहण्णपरित्तासंखेज्जगमेत्तो रासी दायव्वो, ततो तेसिं जहण्णपरित्तासंखेज्जमेत्ताणं रासीणं अण्णमण्णब्भासोत्ति-गुणणा कज्जति, गुणिते जो & ॥ 112 ॥ | रासी जातो सो रूबूणोति रूवं पाडिज्जइ, तमि पाडिते उक्कोसगं परित्तासखेज्जगं होति, एत्थ दिटुंतो-जहण्णगं परित्तासंखेज्जगं buddhakippa O % RREGee % For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shes kailassagarsun Gyarmandir // 113 // श्रीअनुआणाए पंच रूवाणि, ते विरल्लिया इमे 55555, एकेकस्स हेटा जहण्णगपरित्तासंखेज्जगमेत्तरासी ठविया 55555, एतसिं पंचगाणं संख्यायां हार.चा अण्णमण्णब्भासोत्ति गुणितो जाता एकतीसं सता पणवीसा, एत्थ अण्णमण्णब्भासोत्ति जं भाणितं एत्थ अण्णे आयरिया भणति--वग्गियसंव असंख्येयाः ग्गियंति भणितं, 55555. अत्रोच्यते-स्वप्रमाणेन राशिना रासी गुणिज्जमाणो वग्गियंति भण्णति, सो चेव संवद्धमाणो रासी पुश्विल्लगुणकारेण गुणिज्जमाणो संवाग्गिति, अतो अण्णमण्णब्भत्थस्स बग्गियसंवग्गियस्स य नार्थभेद इत्यर्थः, अन्यः प्रकार:, अहवा जहण्णगं जुत्ता-IN संखेज्जगं तं रूवूर्ण कति, ततो उकोसगं परित्तासंखेज्जगं होति, उक्तं तिविपि परित्तासंखेज्जगं । इदाणिं तिविहं जुत्तासंखजगं भण्णति,18 | तस्स इमो समोतारो,-सीसो भणति-भगवं! तुमे जहण्णगं जुलाखेज्जगपरूवणं करेह तमहं ण याणे, अतो पुच्छा इमा-जहण्णजुत्तासंखेज्जगं कत्तियं होत्ति?, आचार्य उत्तरमाह-'जहण्णगं परित्तासंखेज्जगं' इत्यादि सूत्रं पूर्ववत्कंठ्यं, नवरं पडिपुण्णेत्ति-गुणिते रूवं न पाडिज्जति,12 अन्यः प्रकारः, अथवा 'उकोसए' इत्यादि, सूत्रं कंठ्यं, जाबैतो जहणजुत्तासंखेज्जए सरिसवरासी एगावलियाएवि समयरासी तत्तिओ चेव, | जत्थ सुत्ते आवालियागहणं तत्थ जहण्णजुत्तासंघरजगपडिपुण्णप्पमाणमेत्ता समया गहितव्या, 'तण पर' मित्यादि, जहण्णजुत्तासंखेज्जगा परतो एगुत्तररवद्विता असंखेज्जा अजहण्णमणुको सजुत्तासंखेज्जगट्ठाणा गच्छति, जाव उक्कोसगं जुत्तासंखेज्जगं ण पावतीत्यर्थः, सीसो पुच्छति-12 / उक्कोसगं मुत्तासंखेज्जगं केत्तियं भवति ?, आचार्य आह-जहण्णगजुत्तासंखेज्जगपमाणरामिणा आवलियासमयरासी गुणितो रूवूणो उक्कोसगंटू जुत्तासंखेज्जगं भवति, अण्णे आयरिया भण्णंति-जहण्णजुत्तासंखेजरासिस्स वग्गो कज्जति, किमुक्तं भवति?, आवलिया आवलियाए गुणिज्जति ॥ 113 ॥ कारूणिओ उक्कोसग जुत्तासंखेज्जगं भवति, अन्यः प्रकार:-'अहवा जहण्णगं' इत्यादि सूत्र, कंठ्यं । शिष्यः पृच्छति-उकोसगं' इत्यादि। सूत्र, आचार्य उत्तरमाह--'जहण्णग' मित्यादि सूत्र, कंठ्यं, अन्यः प्रकार: अवा महण्णगं इत्यादि सूत्रं, कंठ्यं, अण्णे पुण आयरिया उकासगं CCCC For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Sher Kailassagarsuri Gyanmandit श्रीअनु:13 असंखेज्जासंखेज्जगं इमेण पगारेण पण्णवेति-जहण्णगासंखज्जासंखेजगरासिस्स वग्गो काजति, तस्स रासिस्स पुणो वग्गो कज्जति, तस्सेवामणनाहारि वृत्तात वग्गस्स पुणो बग्गो कज्जति, एवं तिण्णि वारा वम्गितसंवम्गिते इमे दस पक्खेवया पक्खिप्पंति 'लोगागासपदेसा 1 धम्मा 2 धम्मे 3 गजी संख्यायां असंख्येयाः ॥ 11 ॥ | वदेसा य 4 / दबढिया णिओया 5 पत्तेया चेव बोद्धव्वा 6 ॥ 1 ॥ ठितिबंधझवसाणे 7 अणुभागा 8 जोगछेयपलिभागा 9 / दोण्ह य समाण समया 10 असंखपक्खेवया दस उ ॥ 2 ॥ सव्वे लोगागास्त्रपदेसा, एवं धम्मत्यिकायप्पएसा अधमस्थिकायप्पएसा एगजीवप्पदेस दबट्ठिया णिओयत्ति-सुटुमबादर अणतवणस्पतिसरीरा इत्यर्थः, पुढवादि जाव पंचेंदिया सव्वे पत्चेयसरीराणि गहियाणि, त्थितिब्ण्ध्न्न्झ्व्सान्नेत्ति|न्नान्न् वरणादियस्स संपरायकम्मस्स ठितिविसे सबंधा जेहिं अज्झवसाणठाणेहिं भवति ते ठितिबंधज्मवसाणे, ते य असंखा, कह?, उच्यते, / | णाणावरणदसणावरणमोहआउअंतरायस्स जहणिया अंतमुहुत्ता ठिती, सा एगसमउत्तरवुडीए ताप गता जाव मोहणिज्जस्म सत्तरिसागरोवमकोडाकोडिओ सत्त य वाससहस्सत्ति, एते सव्वे ठितिविसेसा, तेर्सि अज्झवसायट्ठाणविसेसेहितो णिप्फज्जन्ति अतो ते असंखेज्जा भणिता, अणुभागत्ति-णाणावरणादिकम्मणो जो जस्स विवागो सो अणुभागो, सो य सव्वजहण्णठाणाओ जाव सब्बुकोसो समणुभावो, एते अणुभागविसेसा जेहिं अज्झवसाणद्वाणविसेहितो भवंति ते अज्झवसाणट्ठाणा असंखेज्जगाऽऽगासपदेसमेत्ता, अणुभागट्ठाणावि तत्तिया चेव, जोगच्छयप-12 लिभागा, अस्य व्याख्या-जोगोत्ति जोगा मणवतिकायप्पओगा, तेर्सि मणादियाणं अप्पप्पणो जहण्णठाणाओ जोगाविसेसपहाणु तरबुड्डीए जाव 5 ॥ 11 ॥ 1 उक्कोसो मणवैकायपओयत्ति, एते एगुत्तरबुड्डिया जोगविसेसट्ठाणछेदपलिभागा भण्णति, ते मणादियछेदपलिभागा पत्तेयं पिंडिया वा अस्ण्खे-हैं। ज्जया इत्यर्थः, 'दोण्ह य समाण समया u' त्ति उस्सप्पिणी ओसप्पिणी य, एयाण समया असंखेज्जा चेव, एते दस असंखपक्खेवया ॥ For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुपक्खिविउं पुणो रासी तिणि वारा वग्गिओ, ताहे रूबोणो कओ, एवं उनोसयं असंखेज्जासंखेज्जयप्पमाणं भवति, उक्तं असंखेज्जगं । इदाणि: 18 अनन्त हारि.वृत्ती 1 अर्णतयं भण्णति-सीसो पुच्छति संख्या 1 'जहण्णगं' इत्यादि सुत्तं, कंठ्य, गुरू आह-'जहण्णगं असंखेज्जासंखेज्जगं' इत्यादि सुत्तं, कंठ्य, अन्यः प्रकार:-'उकोसए' इत्यादि ॥ 115 ॥ सुतं, कंट्य, 'तेण पर' मित्यादि सुतं, कंठंब, सीसो पुच्छति-'उक्कोसयं परित्ताणतयं' इत्यादि सुत्तं, कंठ्यं, गुरू आह-'जहण्णगं' इत्यादि । 18 सुत्तं, कंठ्यं, अन्यः प्रकार:-'अहवा जहण्णगं' इत्यादि सुत्तं, कंठ्यं, सीसो पुच्छति-'जहण्णगं परित्ता' इत्यादि सुत्तं, कंठयं, आचार्य आहला 'जहण्णगं परित्ताणतगं इत्यादि सुत्तं, कंठ्यं, 'अहवा उकोसए' इत्यादि मुत्तं, कंठ्यं, एत्थ अण्णायरियाभिप्पायतो वग्गितसंवन्गितं भाणियव्वं, पूर्ववत् , जहण्णो जुत्ताणतयरासी जावइओ अभव्वरासीवि केवलणाणेण तत्तितो चेव दिट्ठो, 'तेण परं' इत्यादि सुतं, कंठ्यं, आचार्य Aha'jahaNNaeNaM इत्यादि सुत्तं, कंठ्यं, अन्यः प्रकार: "अहवा जहण्णगं' इत्यादि सुतं, कंठ्यं, एत्थ अण्णायरियाभिप्पायतो अभब्बरासीप्पमाणस्स रासीणो सति वग्गो कज्ञति, ततो उक्कोसयं जुत्ताणतयं भवति, सीसो पुच्छति-'जहण्णय अणंताणतयं केत्तियं भवति?' सुसं, कंठ्य, आचार्य आह-'जहण्णएणं इत्यादि सुत्त, कंठ्यं, अन्यः प्रकार:-'अहवा उक्कोसए' इत्यादि सूत्र, कंठवं, 'लेण पर' मित्यादि सुत्तं. कंठ्य, उक्कोसयं । 4 अर्णताणतयं नास्त्येवेत्यर्थः, अण्णे आयरिया भणंति-जहण्णवं अणंताणतयं तिण्णि वारा वग्गियं, ताहे इमे एत्थ अणंतपक्खेवा पक्खित्ता, 1 तंजहा-सिद्धा 1 णिओयजीवा 2 वणस्सती 3 काल 4 पोग्गला 5 चेव । सब्बमलोगागासं 6 छप्पेतेऽणंतपक्खेवा ॥ 1 ॥ sance सिद्धा 1* ॥ 125 ॥ 13सब्बे सुहुमबादरा णिओयजविआ परित्ता अर्णता सम्बे वणस्सैकाइया सव्वे तीताणागतवट्टमाणकालसमयरासी सव्यपोग्गलदव्याण परमाणुरासी ICsavvAgAsapaepsarAsI, एते पक्खिआऊण तिण्णि वारा वग्गियसंवग्गिओ काउं तहवि उक्कोसयं अर्णताणतयं ण पावति, तओ केवलणाणं kevala C For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir श्रीअनु स णं च पक्खित्तं, तहावि उक्कोसयं अर्णताणतयं ण पावति, सुत्ताभिष्पायाओ, जओ सुत्ते भणित-तेण परं अजहण्णमणुकोसाई ठाणाईति, वक्तव्यताहारि वृत्ताला अण्णायरियाभिप्पायतो केवलणाणदसणेसु पक्खित्तेसु पत्तं उक्कोसयं अणंताणतयं, जओ सव्वमणन्तयमिह, णथि अण्णं किंचिदिति, जहिंदू हाधिकारः अणताणतयं मग्गिज्जति तहिं अजहण्णमणुकोसयं अणंताणतयं गहियव्यं, उक्ता गणनासंख्या । 'से किंतं भावसंखा' इत्यादि, प्राकृतका शैल्याऽत्र शङ्खाः परिगृह्यन्ते, आह च-य एते इति प्ररूपकप्रत्यक्षा लोकप्रसिद्धा वा जीवा आयुःप्राणादिमन्तः स्वखगतिनामगोत्राणि तिर्यग्गतिदाद्वीन्द्रियौदारिकशरीराङ्गोपाङ्गादीनि नीचेतरगोत्रलक्षणानि कर्माणि तद्भावापन्ना विपाकेन वेदयन्ति त एव भावसंख्या इत्युक्ता भावसंख्या:, 'सेत्त' मित्यादि निगमनत्रयं, समाप्त प्रमाणद्वारं । / अधुना वक्तव्यताद्वारावसरः, tatrAhaBI से किं तं वत्तव्वया' इत्यादि (147-243) तत्राध्ययनादिषु सूत्रप्रकारेण विभागन देशनियतगंधनं वक्तव्यता, इयं च त्रिविधा स्वन मयादिभेदात्, तत्र स्वसमयवक्तव्यता यत्र यस्यां णमिति वाक्यालंकारे स्वसमय:-स्वसिद्धान्त: आख्यायते, यथा पंचास्तिकायाः, तद्यथा-धर्मास्ति। काय: इत्यादि, तथा प्रज्ञाप्यते यथा गतिलक्षणो धर्मास्तिकाय इत्यादि, तथा प्ररूप्यते यथाऽसावसंख्येयप्रदेशात्मकादिभिः, तथा दश्यते मत्स्य नां जलमित्यादि, तथा निदर्श्यते यथा तथैवैषोऽपि जीवपुद्गलानामिति, उदाहरणमात्रमेतदेवमन्यथापि सूत्रालापयोजना कर्त्तव्येति शेषः, खसमयवक्तव्यता, परसमयवक्तव्यता तु यत्र परसमय आस्यायत इत्यादि, यथा 'संति पंचमहम्भूया, इहमेगेसिं आहियं । पुढवी AU य वा-181 &ऊय, तेऊ आगासपंचमा ॥ 1 / / एते पंच महब्भूया, तेब्भो एगत्ति आहियं । अह तेसिं विणासेणं, विणासो होइ देहिणो ॥ 2 ॥ इत्यादि ॥ 11 ॥ लोकायतसमयवक्तव्यतारूपत्वात् परसमयवक्तव्यतेति, शेषसूत्रालापकयोजनापि स्वबुद्धचा कार्या, सेयं परसमयवक्तव्यता, svasamayaparasamaya WAS For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mA श्रीअनुले वक्तव्यता पुनर्यत्र स्वसमयः परसमयश्चाऽऽख्यायेते, यथा ' आगारमावसंतो वा, अरण्णा वापि पव्वया । इमं दरिसणमावण्णा, सव्वदुक्खा वक्तव्यहारि.वृत्तौ विमुञ्चती ॥ 1 ॥ त्यादि, शेषसूत्रालापकयोजना तु स्वधिया कार्येति, सेयं स्वसमयपरसमयवक्तव्यता ॥ तायां इदानी नयैर्विचारः क्रियते-को नयः? कां वक्तव्यतामिच्छति ?, तत्र नैगमव्यवहारौ त्रिविधां वक्तव्यतामिच्छतः, तद्यथा-स्वसमयवक्त-15/ नयविचार ॥ 117 ॥ व्यतामित्यादि, तत्र सामान्यरूपो नैगमः, प्रतिभेदं सामान्यरूपमेवेच्छति, स ह्येवं मन्यते-भिण्णाभिधेया अपि स्वसमयवक्तव्यताऽविशेषात्स्व। समयसामान्यमतिरिक्त (च्य न) वर्तते, व्यतिरेके स्वसमयवक्तव्यताऽविशेषत्वानुपपत्तेः, विशेषरूपः स नैगमो, व्यवहारस्तु प्रतिभेदं भिन्नरूपमेवे. च्छति, पदार्थानां विचित्रत्वादिति, यथाऽस्तिकायवक्तव्यता मूलगुणवक्तव्यतेत्येवमादि, अजुसूत्रस्तु द्विविधां वक्तव्यतामिच्छतीत्यादि सयुक्तिकं । सूत्रसिद्धमेव, त्रयः शब्दनयाः शब्दसमभिरूढएवंभूताः एकां स्वसमयवक्तव्यतामिच्छन्ति, शुद्धनयत्वात् , नास्ति परसमयवक्तव्यतेति च मन्यते, कस्मादेतदेवं ?, यस्मात्परसमयोऽनर्थ इत्यादि, तत्र 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति वचनाद् हेतवस्त है एत इति, परसमयानर्थत्वादहेतुत्वादित्येवमादयः, तत्र कथमनर्थ? इति, नास्त्येवात्मेत्यनर्थप्ररूपकत्वादस्य, आत्माभावे प्रतिषेधानुपपत्तेः, उक्तंच 'जो चिंतेइ सरीरे णत्थि अहं स एव होइ जीवोत्ति । णहु जविमि असंते संसयउप्पायओ अण्णो ॥ 1 ॥ " अहेतु:- हेत्वाभासेन प्रवृत्तेः 5 यथा नास्त्येवात्मा अत्यन्तानुपलब्धेः, हेत्वाभासत्वं चास्य ज्ञानादितद्गुणोपलब्धेः, उक्तं च-"ज्ञानानुभवतो दृष्टस्तद्गुणात्मा कथं च ॥ n। गुणदर्शनरूपं च, घटादिष्वपि दर्शनम् ॥ 1 ॥ " असद्भाव:-असद्भावाभिधानात्, असद्भावाभिधानं चात्मप्रतिषेधेनोक्तत्त्वात् , स्यादेतत्- ॥ 117 ॥ हा सवंगतत्वादिधम्मेणोऽसत्त्वं रूपादिस्कन्धसमुदायात्मकस्य तु सद्भाव एवेति, न, तस्य भ्रान्तिरूपत्वात् , भ्रान्तिमात्रत्वाभ्युपगमश्च "फेनपिण्डोपर्म । रूपं, वेदना बुबुदोप्मा। मरीचिसदृशी संज्ञा, संस्काराः कदलीनिभाः ॥ 1 ॥ मायोपमं च विज्ञानमुक्तमादित्यबन्धुने" त्यादि, अक्रियक्षणिकै REASINE For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्था धिकार HUSSASS श्रीअनु कान्ताऽभ्युपगमेन कर्मबन्धक्रियाऽभावप्रतिपादकत्वाद्, उक्तं च-"उत्पन्नस्यानवस्थानादभिसंधाधयोगतः । हिंसाऽभावान बन्धः स्यदुपदेशो 31 हारि.वृत्तौ है। निरर्थकः ॥shaa" इत्यादि, उन्मार्गः परस्परविरोधात् , विरोधाकुलत्वं चैकांतक्षणिकत्वेऽपि हिंसाऽभ्युपगमाद्, उक्तं च तत्र-प्राणी प्राणिज्ञानं त घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोग: पंचभिरापद्यते हिंसे ॥ 1 ॥ " त्यादि, अनुपदेशः अहितप्रवर्तकत्वाद्, उक्तं च-"सर्व क्षणिकमि समवतारश्च ॥ 118 ॥ त्येतत् , ज्ञात्वा को न प्रवर्तते । विषयादौ? विपाको मे, न भावीति दृद्ध्व्र्त्ः॥1॥" इत्यादि, यतश्चैवमतो मिथ्यादर्शनं, ततश्च मिथ्यादनिमितिकृत्वा नास्ति परसमयवक्तव्यतेति वर्तते, एवं समयांतरेष्ववि स्वबुध्ध्या उत्प्रेक्ष्य योजना कार्या, बस्मात् सर्वा स्वसमयवक्तव्यता, | नास्ति परसमयवक्तव्यतेति, अन्ये तु व्याचक्षते-परसमयोऽनर्थादिर्दर्णयरूपत्वाद् , यथाभूतस्त्वसौ विद्यते प्रतिपक्षसापेक्षस्तथाभूतः स्याद्वादामा-15 त्वात् स्वसमय एवेति, तदुक्तं च-"नयास्तव स्यात्पदलान्छिता इमे, रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतगुणा यतस्ततो, भवन्तमार्याः प्रणता हितेषिणः ॥ 1 ॥ " इत्यादि, आह-न खलु अनेकान्त पव मतममीषां शब्दाद्यानां तत्कथमेवं व्याख्यायते ? इति, उकयते, विवादस्तद्विषयः, शुद्धन्याश्चैते भावप्रधानाः, तद्भावश्चेत्थमेवेति न दोषः, सेयं वक्तव्यतेति निगमन, उक्का वक्तव्यता ॥ सामनतमर्थाधिकाराक्सा:-स च सामायिकादीनां प्राक् प्रदर्शित एवेति न प्रतन्यते, वक्तव्यताधिकारयोश्चायं भेदः-अर्थाधिकारो ह्यध्ययने आदिपदादारभ्य सर्वपदेष्वनुवर्त्तते, पुद्गलास्तिकाये मूर्त्तत्ववद्, देशादिनियता तु वक्तव्यतेति । ॥से किं तं समोतारे ?' इत्यादि (149-246) समवतरणं समववारः, अध्ययनासन्नताकरणमिति भावा, अयं च षड्विधः प्रज्ञप्त इत्यादि निगदसिद्धमेव यावज्ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यसमवतारत्रिविधः प्रज्ञप्तः, तद्यथा-आत्मसमवतार इत्यादि, तत्र सर्वद्रव्या- | ण्यप्यात्मसमवतारेणात्भावे समवतरन्ति-वर्तन्ते, तव्यतिरिक्तत्वाद्, यथा जीवद्रव्याणि जीवभाषे इति, भावान्तरसमवतारे तु स्वभावत्यागा 6 ॥ 11 ॥ ANDROSUSCLASSES ISTSUGU For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobaltirth.org Acharya Shri Kallassagarsur Gyanmandir . ogha श्रीअनु: ववस्तुत्वप्रसंगः, व्यवहारतस्तु परसमवतारेण परभावे, यथा कुण्डे बदराणि, स्वभावव्यवस्थितानामेवान्यत्र भावात, तदुमयसमवतारेण तदु-1 हारि वृत्तासाभये, यथा गृहे स्तम्भः आत्मभावे चेत्यादि, मूलपादहलीकुंभस्तम्भतुलादिसमुदायात्मकत्वाद् गृहस्य, तत्र च स्तम्भस्य मूळपादादयः परे, आत्मा निष्पन्न ॥ 119 ॥ 1 | पुनरात्मैव, तदुभये चास्य समवत्तारस्तथावृत्तेरिति, एवं घटे प्रीवा आत्मभावे च, सामान्यविशेषात्मकत्वात्तस्य, अथवा शरीरभव्यशरी- अध्ययना। व्यतिरिको द्रव्यसमवतारो द्विविधः प्रज्ञप्तस्तद्यथा-आत्मसमवतारस्तदुभयसमवतारश्च, शुद्धः परसमवतारो नास्त्येव, आत्मसमवतारखंह- वाण तस्य परसमवताराभावात् , न ह्यात्मन्यवर्तमानो गर्भो जनन्युदरादौ वर्चत इति, 'चउसडिया' इत्यादि, छप्पण्णा दो फ्लसता माणी भण्णति,131 | तस्स चउसट्ठीभागो चउसट्ठिया चौरो पला भवंति, एवं वत्तीसियाए अट्ट पला, सोलसियाए सोलस, अट्ठभाइयाए बत्तीसं, चउभाइयाए चौ-16 | सहि, दोभाइयाए, अट्ठावीसुत्तरं पलसतं, संस कंठयं । द्रव्यता त्वमीषां प्रतीतैव, क्षेत्रकालसमवतारस्तु सूत्रसिद्ध एव, एवं सर्वत्र । उभयसमवतारे । | तु क्रोध आत्मसमवतारेण आत्मभावे समवतरति, तदुभयसमवतारेण माने समवतरति आत्मभावे च, यतो मानेन ऋभ्यतीति, एवं सर्वत्रो-18 भयसमवतारकरणे आत्मसामान्यधर्मत्वाऽन्योऽन्यव्याप्त्यादिकं कारणं स्वबुद्ध था वक्तव्यमित्युक्तो भावसमवतारस्वदभिधानाच्चोपक्रम इति, समाप्त उपक्रमः 'से किं तं निक्खे। त्यादि, (150-250) निक्षेप इति शब्दार्थः पूर्ववत् त्रिविधः प्रज्ञप्तस्तद्यथा-ओघनिष्फन्न इत्यादि, तब ओघो । नाम सामान्य श्रुवाभिधानं वेन निष्पन्न इति, एवं नामसूत्रालाफकेष्वपि वेदितव्यं, नवरं नाम वैशेषिकमध्यचनामियाम, सूवालामकाः पदवि- ॥ 119 ॥ भागपूर्वका इति । 'से किं तं मोहनिष्फने त्यादि, चतुर्विधः प्रज्ञप्तस्तद्यथा-अध्ययनमक्षीणमायः क्षपणेति । 'किं से तं अज्झवशे' त्याग्दि सुमम,131 यावद् अज्झप्पस्साणयणमित्यादि (*124 251) इह नैरुक्तैन विधिना प्रकृतस्वभावाच्च अज्झप्पस्स-वित्तस्स आणवणं पगारस्सगारमार For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shes kailassagersuri Gyarmandie श्रीअनु0 णगारलोवाओ अज्झयणं, इदमेव संस्कृतेऽध्ययनं, आनीयते चानेन शोभनं चेतः, अस्मिन् सति वैराग्यभावात् , किमित्येतदेवं ?, यतः अस्मिन् 31 नामनि हारि.वृत्तौ है । सति कर्मणां ज्ञानावरणीयादीनां अपचयो-हास उपचिताना-प्रागुपनिबद्धानामिति, तथाऽनुपञ्चयश्च अवृद्धिश्च नवाना-प्रत्यप्राणां तस्मादुक्त-| ॥ 12 ॥ शब्दार्थोपपत्तेरध्ययनमिच्छन्ति विपश्चित इति गाथार्थः । 'से किं तं अज्झीणे' त्यादि सूत्रसिद्धं यावत् से किं तं आगमतो भावज्झीणे, 2. जाणए उवउत्तेत्ति, अत्र वृद्धा व्याचक्षते-यस्माच्चतुर्दशपूर्वविद आगमोपयुक्तस्यान्तर्मुहूर्त्तमात्रोपयोगकालेऽर्वोपलम्भोपयोगपर्याया ये ते समयापहारेणानन्ताभिरप्युपिण्यवसर्पिणीभिनीपहियन्ते ततो भावाक्षीण मिति, नोआगमतस्तु भावाक्षीणं शिष्यप्रदानेऽपि स्वात्मन्यनाशादिति, तथा चाह-'जह दीवा' गाहा (125-252) यथा दीपादवधिभूताद्दीपशतं प्रदीप्यते, स च दीप्यते दीपः, न तु स्वतः क्षयमुपगच्छति, एवं दीपसमा आचार्या दीप्यते स्वतः परं च दीपयति व्याख्यानविधिनेति गाथार्थ्ः। नोआगमता चेहाचार्योपयोगस्य आगमत्वाद्वाकाययोश्च । नोआगमत्वान्मिश्रवचनश्च नोशब्द इति वृद्धा व्याचक्षते । 'से किं तं आय' इत्यादि, भायो लाभ इत्यनर्थान्तरम् , अयं सूत्रसिद्ध एव, नवरं संतसावएज्जस्स आएत्ति संत-सिरिघरादिसु विज्जमाणं सावएज्ज-दानक्षेपग्रहणेपु स्वाधीन्ण्। 'से किं तं झवणा' इत्यादि, क्षपणं अपचलो निर्ज। ति पयोयाः, शेष सुगम, सर्वत्र चेह भावेऽध्ययनमेव भावनीयमिति, उक्त ओघनिष्पन्नः । 'से किं तं नामनिष्फण्णे' त्यादि, सामायिक इति ली वैशेषिकं नाम, इदं चोपलक्षणमन्येषां, शब्दार्थोऽस्य पूर्ववत्, 'से समासओ चउब्बिहे पण्णत्ते' इत्यादि सुगम, यावत् 'जस्स सामाणिओं' गाथा, (*126-255) यस्य सत्त्वस्य सामानिक:-सन्निहित आत्मा, क ?, संयमे-मूलगुणेषु तपे-अनशनादौ सर्वकालव्यापागत् , तस्येत्थंभूतस्य ॥ 120 ॥ सत्त्वस्य सामायिक भवति, इतिशब्दः सारप्रदर्शनार्थः, एतावत् केवलिभाषितमिति गाथार्थः । 'जो समो' गाहा (*127-256) यः समःतुल्यः सर्वभूतेषु-सर्वजीवेषु, भूतशब्दो जीवपर्याय:, त्रस्यन्तीति त्रसा:-द्वीन्द्रियादयस्तेषु, तिष्ठतीति स्थावरा:-पृथिव्यादयस्तेषु च, तस्य सामा For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुत हारि.वृत्तो ॥ 12 ॥ ऋ विकमित्यादि पूर्ववत् । / 'जह मम' गाहा (*128-256) व्याख्या-यथा मम न प्रियं दुखं प्रतिकूलत्वात , ज्ञात्वा एवमेव सर्वजीवानां दुखप्रतिकूलत्वं न हन्ति स्वयं न घातयत्यन्यैः, चशब्दाद् घातयन्तं च नानुमन्यतेऽन्यमिति । अनेन प्रकारेण समं अणति-तुल्यं गच्छति यतस्ते-51 अनुगमश्च । नासो समण इति गाथार्थः । 'णस्थिय सि' गाथा (129-256) नास्ति 'से' तस्य कश्चिद् द्वेष्यः प्रियो वा, सर्वेष्वेष जीवेषु तुल्यमनस्त्वात् , एतेन भवति समनाः, समं मनोऽस्येति समनाः, एषोऽन्योऽपि पर्याय इति गाथार्थः । 'उरग' गाहा (*130-256) उरगसमः परकृतबिलनिवासात् , गिरिसमः परीषहोपसर्गनिष्पकम्पत्वात् , ज्वलनसमस्तपस्तेजोयुक्तत्वात् , सागरसमो गुणरत्नयुक्तत्वात् , नभस्तलसमो निरालंबनत्वात् , मेरुगिरिसमः सुखदुःखयोस्तुल्यत्वात् , भ्रमरसमोऽनियतवृत्तित्वात् , मृगसमः संसारं प्रति नित्योद्वेगात्, धरणिसमः सर्वस्पर्शसहिष्णुत्वात् जलरुहसमो निष्पकत्वात् , पङ्कजलस्थानीयकामभोगाप्रवृत्तेरित्यर्थः, रविसमस्तमोविघातकत्वात् , पवनसमः सर्वत्राप्रतिषद्वत्वात् , एतत्प्तमस्तु य: असी श्रमण इति गाथार्थः । 'तो समणो' गाहा (*131-256) ततः श्रमणो यदि सुमनाः, द्रव्यमन: प्रतीत्य, भावेन च यदि न भवति पापमना:, एतत्फलमेव दर्शयति-स्वजने च जने च समः, समश्च मामापमानयोरिति गाथार्थः । सामायिकवाश्च श्रमण इति सामायिकाधिकारे खल्वस्योपन्यासो न्याय्य एवेत्युक्तो नाम्निस्स्प्न्न्ः। 'से किं तं सुत्तालावगनिप्फन्ने' त्यादि, यः सूत्रपदानां नामादिन्यासः स सूत्रालापकनिष्पन्न इति । इदानीं सूत्रालापकनिष्पन्नो निक्षेप इच्छावेइत्ति एषयति प्रतिपादयितुमात्मानमक्सरप्राप्तत्वात् , सच प्राप्तलक्षणोऽपि न निक्षिप्यते, कस्मात् 1. लाघवार्थ, लाघवं च अस्ति इतः तृतीयमनुयोगद्वारममुगम इति तत्र निक्षिप्त इह निक्षिप्तो ॥ 121 ॥ भवति, इह वा निक्षिप्तस्तत्र निक्षिप्तो भवति, तस्मादिह म निक्षिप्यते, तत्रैव निक्षेप्स्यते इति, आह-क: पुनरित्थं गुणः, सूत्रानुगमे सूत्रभावः, इह तु तदभाव इति विपर्ययः, आह-यद्येवं किमर्थनिहोच्चार्यते ?, उच्यते, निक्षेपमात्रसामान्यादिति, उक्तो निक्षेपः । RECT For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niyuktva RRCE श्रीअनु0 'से किं तं अयुगमे इत्यादि (151-258) अनुगमनमनुगमः, स च द्विविधः-सूत्रानुगमो नियुक्त्यनुगमश्चेति, नियुक्त्यनुगमस्निवि-18 निक्षपादि हारि वृत्तौ त धस्तद्यथा निक्षेपनियुक्त्यनुगम उपोद्घातनिर्युस्यनुगमः सूत्रस्पर्शनियुक्त्यनुगमश्च, निक्षेपोपोद्घातसूत्राणां व्याख्याविधिरित्यर्थः, तत्र निक्षेप-14 नियुक्त्यनुगमोऽनुगतः यः खल्वोधनामादिन्यास पक्तो वक्ष्यति चति वृद्धा व्याचक्षते, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वाभ्यां गाथाभ्यामनुग-1 नुगमः ॥ 122 ॥ न्तव्यस्तद्यथा-'उद्देसे गाहा, (*132-258) "किं कैविहं' गाहा, (*133-258) इदं गाथाद्वयमतिगम्भीरार्थ मा भूदव्युत्पन्नविनेयानां मोह इत्यावश्यके प्रपञ्चेन व्याख्यास्यामः, सूत्रस्पर्शनियुक्त्यनुगमस्तु सति सूत्रे भवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्त एव, तत्रेदं सूत्रमुच्चारितव्यं-'अस्खलित' मित्यादि यथाऽऽवश्यकपदे व्याख्यातं तथैव वेदितव्यमिति, विषयविभागस्त्वमीषामयं-होइ कयत्थो वो सपदच्छेदं सुयं सुताणुगमो । सुत्तालावगणायो नामादिण्णासावणिओगं ॥ 1 ॥ सुत्तफासियनिज्जुत्तिनिओगो सेसओ पदत्यादी । पायं साच्चय । णेगमणयादिमतगोयरो भणिओ ॥ 2 ॥ एवं च-'सुत्तं सुत्ताणुगमो सुत्तालावयकओ य निक्खेवो । सुत्तप्फासियनिज्जुत्ती णया य समग तु वच्चंति 3 ॥ शेषानाक्षेपपरिहारानावश्यके वक्ष्यामः, 'तो तत्थ णन्जिहिती ससमयपदं चेत्यादि तत: सूत्रविधिना सूत्र उच्चारिते ज्ञास्यते स्वसमयपदं वा पृथिवीकायिकादि, परसमयपदं वा नास्ति जीव एवेत्यादि, अनयोरेवैकं बन्धपदं अपरं मोक्षपदमित्येके, अन्ये तु 'प्रकृतिस्थित्यनुभावप्रदेशास्त। द्विधय' इति (तत्त्वार्थे a.8सू. 4) बन्धपदं, कृत्स्नकर्मक्षयान मोक्ष इति मोक्षपदं, आह-तदुभयमपि स्वसमयपदे तत्किमर्थ भेदेनोक्तमिति, उच्यते, 4. अर्थाधिकारभेदाद्, एवं सामायिकनोसामायिकयोरपि वाच्यमिति, नवरं सामायिकपदमिदमेव, नोसामायिकपदं tu'dhammo मंगल' मित्यादि, अनेनोपन्यासप्रयोजनमुक्तमत उच्चार्य इत्यर्थः, ततस्तस्मिन्नुच्चरिते सति केषांचिद्भगवतां साधूनां केचन अर्थाधिकाराः अधिगता:-परिज्ञाता भवन्ति, / / 122 ॥ क्षयोपशमवैचित्र्यात् केचिदनधिगतास्ततस्तेषामनधिगतानामर्थाधिकाराणामाभगमनार्थ पदेन-पदसंबंधनीत्या प्रतिपदं वा वर्तयिष्यामः-व्याख्यास्यामः %A6 %- 36 For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुका सम्प्रति व्याख्यालक्षणमेवाह-संधिता य' (*134-261) इत्यादि, तत्रास्खलितपदोच्चारणं संहिता 'परः सन्निकर्षः संहिते' (pA01-4-109-18 नैगमः हारि.वृत्तौ ना ति वचनात् , यथा-करोमि भदन्त ! सामायिकमित्यादि, पदानि तु-करोमि भदन्त ! सामायिक पदार्थस्तु करोमीत्यभ्युपगमे, भदन्त ! इत्या- संग्रहश्च । मन्त्रणे, समभावः सामायिकमिति, पदविग्रहस्तु प्रायः समासविषयः, पदयोः पदानां विच्छेदोऽनेकार्थसंभवे सति इष्टार्थनियमाय क्रियते, यथा 141 ॥ 123 ॥ | राज्ञः पुरुषो राजपुरुषः श्वेतः पटोऽस्येति श्वेतपट इत्यादिसमासभाक्षदविषयसूत्रानुपाती, चोदना-चालना तद्व्यवस्थापनं प्रसिद्धिः, यथा। करोमि भदन्त ! सामायिकमित्यत्र गुर्वामन्त्रणवचनो भदन्तशब्द इत्युक्ते सत्याह-गुरुविरहे करणे निरर्थकोऽयनिति, न, स्थापनाचार्यलाभावेन, स्थापनाचार्यामन्त्रणेन च विनयोपदेशनार्थ इति सार्थकः, एवं पड्विधं विद्धि-विजानीहि लक्षणं, व्याख्याया इति प्रक्रमाद्गम्यते, वाचि (नामि) कादिपदादिस्वरूपं त्वावश्यके स्वस्थान एव प्रपञ्चेन वक्ष्यामि, गमनिकामात्रमेतदित्युक्तोऽनुगमः । 'से किं तं नये' त्यादि, (152-264 ) शब्दार्थः पूर्ववत् , सप्त मूलनयाः प्रज्ञप्तास्तद्यथा-नैगम इत्यादि, तत्थ गोहिंति-न एकं नैकं, प्रभूतानीत्यर्थः, एतैः कः ?-मान:-महासत्तासामान्यविशेषज्ञानेमिगीते मिनोतीति वा नैकम इति नैकमस्य निरुक्तिः, निगमेषु भवो नैगमः, | निगमा:-पदार्थपरिच्छेदाः, तत्र सर्वत्र सक्त्येइवमनुगताकारावबोधहेतुभूतं च सामान्यविशेषं द्रव्यत्वादि व्यावृत्तावबोधहेतुभूतं च nityaRI द्रव्यवृत्तिमन्तं विशेष, आह-इत्थं नैगमः तर्हि अयं सम्यग्दृष्टिरेवास्तु, सामान्यविशेषाभ्युपगमपरत्वात् , साधुवदिति, नैतदेवं, सामान्यविशेष-12 वस्तूनां अत्यन्तभेदाभ्युपगमपरत्वात्तस्य, आह च भाष्यकार:-'जं सामण्णविसेसे परोप्परं बत्थुओ य सो भिण्णे । मण्णइ अच्चतमओ ॥ 123 / / मिच्छट्ठिई कणादव्व ॥ 1 ॥ दोहिवि णएहि णीयं सत्थमुलएण तहवि मिच्छत्तं । जं सविसयप्पहाणतणेण अण्णोण्णणिरवेक्खो ॥ 2 ॥ अथवा निलयनप्रस्थकमामोदाहरणेभ्यः प्रतिपादितेभ्यः खस्वयमवसेय इत्यलं प्रसङ्गेन, गमनिकामात्रमेतत् । 'ससाण' मित्यादि, %CRCRACHECK OMOMOMOMOM For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु शेषाणामपि नयानां संग्रहादीनां लक्षणमिदं शृणुत वक्ष्ये-अभिधास्ये इत्यर्थः । 'संगहित गाहा (*136-264) आभिमुख्येन गृहीत:-उपात्तःव्यवहारजुहारि.वृत्ताद संगृहीतः पिंडितः, एकजातिमापन्ना अर्थाः विषया यस्य तत्संगृहीतपिंडितार्थ संग्रहस्य वचनं 'समासतः संक्षेपतः अवते तीर्थकरगणधरा तासूत्रशब्दाः इति, एतदुक्तं भवति-सामान्यप्रतिपादनपरः खल्वयं, सदित्युक्ते सामान्यमेव प्रतिपद्यते, न विशेषान् , तथा च मन्यते-विशेषाः सामान्य। तोऽर्थान्तरभूताः स्युरनान्तरभूता वा ?, यद्यर्थान्सरभूता न सन्ति, सामान्यादर्थान्तरत्वात् , खपुष्पवत् , अथानन्तरभूताः सामान्यमात्रमेव तत्तव्यतिरिक्तत्वात्स्वरूपवत् पर्याप्त व्यासेन, उक्तः sNgrhH। 'बच्चई' इत्यादि, ब्रजति निराधिक्य चयनं चयः अधिकश्चयो निश्चयः-सामान्य विगतो निश्चयो विनिश्चयः-विगतसामान्यभावः बदर्थ-सनिमित्तं, सामान्याभावायेति भावना, व्यवहारो नयः, क ?- सर्वद्रव्येषु-सर्वव्यविपये, तथा च विशेषप्रतिपादनपरः खस्वयं पवित्युक्ते विशेषानेव घटादीम् प्रतिपद्यते, तेषां व्यवहारहेतुत्वात् , न तदतिरिक्तं सामान्य, तस्य । अव्यवहारपतिसत्वात् , तथा च सामान्य विशेषेभ्यो भिन्नमभिन्नं वा स्याद् 1, यदि भिन्न विशेषव्यतिरेकेणोपलभ्येत, अथाभिन्न विशेषमात्रं तत् , तव्यतिरिक्तत्वात् , तत्स्वरूपवदिति, अथवा विशेषेण निश्चयो विनिश्चयः आगोपालागनाद्यवबोधो, न कतिपयविद्वत्संबद्ध इति, तदर्थ ब्रजति सर्वद्रव्येषु, आह च भाष्यकार:- भमरादि पंचवण्णादि णिच्छए जम्मि वा जणवयस्स । अत्थे विणिच्छओ सो विणिच्छियत्थोत्ति जो गझो ॥ 1 ॥ बहुतरोत्ति य तं चिय गमेइ संतेवि सेसए मुयै । संवबहारपरतया ववहारो लोगमिकछंतो ॥ 2 ॥ इत्यादि, उक्तो व्यवहार का इति गाथार्थः । पच्चुप्पण्णगाही गाहा (7137-264) साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते, वर्तमानमित्यर्थः, प्रति प्रति वोत्पन्नं प्रत्युत्पन्न भिन्नेषूक्त (वात्म ) स्वाभिकमित्यर्थः तद् ग्रहीतुं शीलमस्येति प्रत्युत्पन्नग्राही स ऋजुसूत्र ऋजुश्रुतो वा नयविधिर्विज्ञातव्यः, तत्र ऋजु-वर्तमानं अती ॥ 124 ॥ तानागतपरित्यागात् वस्त्वखिलं तत् सूत्रयति-गमयतीति ऋजुसूत्रः, पद्वा ऋजु वऋविपर्ययात् अभिमुखं श्रुतं तु ज्ञानं, ततश्चाभिमुखं ज्ञानमस्थेसि ASSORSHIRSANSK For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नया श्रीअनु0 अनुः ऋजुश्रुतः, शेषज्ञानानभ्युपगमात् , अयं हि नयः वर्तमानं स्वलिङ्गवचननामादिभिन्नमप्येकं वस्तु प्रतिपद्यते, शेषमवस्त्विति, तथाहि-अतीतहारि वृत्ता । मेष्यं वा न भावः, विनष्टानुत्पन्नत्वाददृश्यत्वात् खपुष्पवत् , तथा परकीयमप्यवस्तु निष्फलत्वात् खपुष्पवत् , तस्माद्वर्तमानं स्वं वस्तु, तच्च न ॥125 ॥ x लिङ्गादिभिन्नमपि स्वरूपमुज्झति, लिङ्गभिन्नं तटस्तटी तटमिति, वचनभिन्नमापो जलं, नामादिभिन्नं नामस्थापनाद्रव्यभावा इति, उक्त ऋजुसूत्र्ः। इच्छति-प्रतिपद्यते, शेषमवस्त्विति, तथाहि-अतीतमेष्यं वा न भावः । विशेषिततर-नामस्थापनाद्रव्यविरहेण समानलिंगवचनपर्यायध्वनिवाच्येन च प्रत्युत्पन्नं-वर्तमानं, यः कः ?-'शप् आक्रोशे' शप्यतेऽनेनेति शब्दः तस्यार्थपरिग्रहादभेदोपचारान्नयोऽपि शब्द एव, तथाहि-अयं नामस्थापनाद्रव्यकुंभा न संत्येवेति मन्यते, तत्कार्याकरणात् खपुष्पवत, न च भिन्नलिंगंवचनं, भेदादेव, स्त्रीपुरुषवत् कुटवृक्षवद्, अतो घट: कुंभ इति स्वपर्यायध्वनिवाच्यमेवैकमिति गाथार्थः । 'वत्थूओं' गाहा (*138-264) वस्तुनः संक्रमणं भवति अवस्तु नये समभिरूढे, वस्तुनो-घटा4 ख्यस्य संक्रमण-अन्यत्र कुटाख्यादी गमनं भवति अवस्तु, असदित्यर्थः, नये पर्यालोच्यमाने, कस्मिन् ?-नानार्थसमभिरोहणात् समाभिरूडस्तस्मिन् , | इयमत्र भावना-घट कुम्भ इत्यादिशब्दान भिन्नप्रवृत्तिनिमित्तत्वाद्भिन्नार्थगोचरानेव मन्यते, घटपटादिशब्दानिव, तथा च घटनाद् घटः, विशिष्टचेष्टावानर्थो घट इति, तथा 'कुट कौटिल्ये' कुटनाद् कुटः, कोटिल्ययोगात् कुट इति, तथा 'कुम्भ पूरणे' कुंभनात् कुंभः, कुत्सितपूरणादि त्यर्थः, ततश्च यदि घटाद्यर्थे कुटादिशब्दः प्रपद्यते तदा वस्तुनः कुटादेस्तत्र संक्रांति: कृता भवति, तथा च सति सर्वधर्माणां नियतस्वभावत्वांईदन्यसंक्रान्त्योभयस्वभावोपगमतोऽवस्तुतेत्यलं विस्तरेण, उक्तः समभिरूढः । 'वंजण' इत्यादि, व्यज्यते व्यनक्तीति व्यजन-शब्द:, अर्थस्तु तद्गोचरः, तच्च तदुभयं-शब्दार्थलक्षणं एवंभूतो नयः विशेषयति, इदमत्र हृदयं-शब्दमर्थेन विशेषयति, अर्थ च शब्देन, 'घट चेष्टायाऽमित्यत्र चेष्टया घटचेष्टां(शब्द) विशेषयति, घटशब्देनापि चेष्टां, न स्थानभरणक्रियां, ततश्च यदा योपिन्मस्तकव्यवस्थितश्चेष्टावानर्थों घटशब्देनो AUGUSTOCOCCARUra / // 125 // For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञाननयः 15555 श्रीअनुच्य ते तदा स घटः तद्बाचकश्च शब्दः, अन्यदा वस्त्वन्तरस्येव चेष्टाऽयोगादघटत्वं, तद्ध्वनेश्चावाचकत्वमिति गाथार्थः । इत्थं तावदुक्ता नयाः, हारि वृत्तात भेदप्रभेदास्तु विशेषतादवसेयाः । साम्प्रतं एत एव ज्ञानक्रियाधीनत्वात् मोक्षस्य ज्ञानक्रियानयद्वयान्तर्भावद्वारेण समासत: प्रोच्यन्ते, ज्ञाननयः ॥ 126 ॥ है । क्रियानयश्च, तत्र ज्ञाननयदर्शनमिद-ज्ञानमेव प्रधानं ऐहिकामुध्मिकफलप्राप्तिकारण, युक्तियुक्तत्वात् , तथा चाह-'णायंमि' ति (*139-267) ज्ञाते-सम्यक् परिच्छिन्ने गोहितव्वेऽत्ति ग्रहीतव्ये उपादेये अगिहियव्वमि' त्ति अग्रहीतव्ये, अनुपादेये हेये इत्यर्थः, चशब्दः खलूभयोग्रहीतव्याग्रही। तव्ययोतिव्यत्वानुकर्षणार्थः, उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितः प्रयोगो द्रष्टव्यः-ज्ञात एव ग्रहीतव्ये अग्रहीतव्ये वा, तथोपेक्षणीये च ज्ञात एव नाज्ञात, 'atthIma'tti अर्थे ऐहिकामुष्मिके, तत्र ऐहिकः ग्रहीतव्य: सक्चन्दनांगनादिः, अग्रहीतव्यो विषशस्त्रकण्टकादिः,उपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिरग्रहीतव्यो मिथ्यात्वादिरुपेक्षणीयो विवक्षयाऽभ्युदयादिरिति, तस्मिन्नर्थे ऽयतितव्य। मेवेति अनुस्वारलोपात् यतितव्यमेवं-अनेन प्रकारेणैहिकामुष्मिकफलप्राप्त्यार्थना सत्वेन प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः, इत्थं चैतदंगी कर्त्तव्यं, सम्यग्ज्ञाते प्रवतमानस्य फलाविसंवाददर्शनात्, तथा चान्यरप्युक्तं-'विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात्प्रवृ. त्तिस्य, फलासंवाददर्शनात् ॥ 1 ॥ " तथाऽऽमुष्मिकफलप्राप्त्यार्थिनाऽपि ज्ञान एवं यतितव्यं, तथा चाऽऽगमोऽप्यवं व्यवस्थितः, यत उक्त-'पढम नाणं तओ दया, एवं चिट्ठइ सव्वसंजए । अण्णाणी किं काहिति, किं वा नाहिति छेयपावयं ॥ 1 ॥ ' इतश्चैतदेवमंगाकर्तव्य, यस्मातीर्थकरगणधरैरगीतार्थानां केवलानो विहारक्रियाऽपि निषिद्धा, तथा चाऽऽगमः 'गीयत्यो य विहारो बीओ गीयत्थमीसिओ भणिओ । एत्तो । तैय विहारो णाणुण्णाओ जिणवरेहि ॥ 1 ॥ " नह्यन्धेनान्धः समाकृष्यमाणः सम्यक् पन्थानं प्रतिपद्यत इत्यभिप्रायः, एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यंगीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भवांभोधितटस्थस्य दीक्षाप्रतिपन्नस्योत्कृष्ट 25% ) ॥ 126 ॥ For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir श्रीअनुः चरणवतोऽपि न तावदपवर्गप्राप्तिः संजायते यावज्जीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्मात् ज्ञाननेव प्रधानमहिका-IN क्रियानयः हारि.वृत्तों मुष्मिकफलप्राप्तिकारणमिति स्थितं, 'इति जो उवएसो सो णयो णाम त्ति इत्येवमुक्तेन न्यायेन य उपदेशो ज्ञानप्राधान्यख्यापनपरः सका नयो नाम, ज्ञाननय इत्यर्थः, अयं चतुर्विधेऽपि सम्यक्त्वादिसामायिक सम्यक्त्वसामायिकश्रुतसामायिकद्वयमेवेच्छति, ज्ञानात्मकत्वादस्य, desh॥127॥ विरतिसर्वविरतिसामायिके तु तत्कार्यत्वात्तदायत्तत्वाच्च नेच्छति, गुगभूते वेच्छतीति गाथार्थः, उक्तो ज्ञाननयः, अधुना कियानयावसर:तदर्शनं चेद-पक्रयेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं युक्तियुक्तत्वात् , तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये gAthAmAha'NAyami गिण्हितब्बे इत्यादि, अस्य क्रियानुसारेण व्याख्या-ज्ञाते महीदव्ये चैवार्थे ऐहिकामुध्मिकफलप्राप्त्यर्थिना यतितव्यमेव, न यस्मात्प्रवृत्त्यादिलक्षण प्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिर्दृश्यते, तथा चान्यैरप्युक्तं-'क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, Xna ज्ञानात्सुखितो भवेत् ॥ 1 ॥ " तथाऽऽमुष्मिकफलप्राप्त्यर्थिनापि क्रियैव कर्त्तव्या, तथा च मुनीन्द्रवचनमप्येवमेव व्यवस्थित, यत उक्त-18) 'चेइयकुलगणसंघे आयरियाणं च पवयणसुए य । सव्येसुवि तेण कयं तवसंजममुज्जमतेणं ॥ 1 ॥ इतश्चैतदेवमंगीकर्त्तव्यं, यस्मा तीर्थकरगणधेरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चाऽऽगम:-'सुबहुंपि सुतमहीतं किं काहिति चरणविष्पमुक्कस्स ? / अंधस्स एजह पलिता दविसयसहस्सकोडीवि ॥ 1 ॥ " दृशिक्रियाविकलत्वात्तस्येत्यभिप्रायः, एवं तावन् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तं, क्षायिकमप्यं। गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव ज्ञेयं, यस्मादहतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावन्मुक्तिप्राप्तिः संजायते यावदखिलकर्मे-II ॥ 127 ॥ न्धनानलभूता हस्वपञ्चाक्षरोद्गिरणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्तेति, तस्माक्रियैव pradhAnamaihikAmugmikaphalakAraNaF| मिति स्थितं, 'इति जो उबएसो सो णओ णाम' त्ति इत्येवमुक्तन्यायेन य उपदेशः क्रियापाधान्यस्यापनपरः स नयो नाम, क्रियानय इत्यर्थः । / For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Acharya Si Kallassagarsun Gyarmander Shri Mahavir Jain Aradhana Kendra www.kobairth.org श्रीअनु04A अय च सम्म । अयं च सम्यक्त्वादौ चतुर्विधेऽपि सामायिके देशविरतिसविरतिसामायिकद्वयमेवेच्छति, क्रियात्मकत्वादस्य, सम्यक्त्वसामायिकश्रुतसामा-181 स्थितपक्षः हारि वृत्ताद यिके तु तदर्थमुपादीयमानत्वादप्रधानत्वात नेच्छति, गुणभूते वेच्छाति गाथार्थः । उक्तः क्रियानयः, इत्थं ज्ञानक्रियास्वरूपं shrutvaa'vidittdbhi||128|| प्रायो विनेयः संशयापन्नः सन्नाह किमत्र तत्त्वं ?, पक्षद्वयेऽपि युक्तिसंभवात् , आचार्यः पुनराह-सव्वसिपि' गाहा (*140-267) अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन्नाइ-'सब्बेसिपि गाहा गाहा, सर्वेषामिति मूलनयानाम्,अपिशब्दात्तद्भेदानां च नयानां द्रव्यास्तिकादीनां बहुविधवक्तव्यता-सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपां, अथवा नामादीनां कः कं साधुमिच्छ्रतीत्यादिरूपां निशम्य-श्रुत्वा तत्सर्वनयविशुद्धं-सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः. यस्मात्सर्वनया एव भावनिक्षेपमिच्छंतीति गाथार्थः । / समाप्तयं शिष्यहितानामानुयोगद्वारटीका, कृतिः सिताम्बराऽऽचार्यजिनभट्टपादसेवकस्याऽऽचार्यहरिभद्रस्य 'कृत्वा विवरणमेतत्प्राप्त दा यत्किविचदिह मया कुशलम् । अनुयोगपुरस्सरत्वं लभतां भव्यो जनस्तेन ॥ 1 ॥ इति श्रीहरिभद्राचार्यरचिता अनुयोगद्वारसूत्रवृत्तिः HASSASSASSALGAON // 128 // For Private and Personal Use Only