________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु वागो (गारो) कम्मणमट्टविहविचित्तकम्मणिप्फण्णं / सव्वेसि सरीराणं कारणभूतं मुणेयव्वं // 8 // अत्राह-किं पुनरयमौदारिकादिः क्रमः !, औदारिक हारि वृत्ताला अत्रोच्यते, परं परं सूक्ष्मत्वात् परं परं प्रदेशबाहुल्यात् प्रत्यक्षोपलब्धित्वात् कथित एवौदारिकादि: क्रमः, 'केवइया णं भंते ओरालियसरीराला शरीरे पापण्णत्ता' इत्यादि, ताणि य सरीराणि जीवाणं बद्धमुक्काणि दव्वखेत्तकालभावहिं साहिज्जति, द्रव्यैः प्रमाण वक्ष्यति अभव्यादिभिः, क्षेत्रेण श्रेणि- 1बद्धमुक्त विचार: प्रतरादिना, कालेनावलिकादिना, भावो द्रव्यान्तर्गतत्वात् न सूत्रेणोक्तः, सामान्यलक्षणत्वाच्च वर्णादीनामन्यत्र चोक्तत्वात् , 'उरालिया दुविहा| &बद्धिल्लया मुकिल्लया, बद्धं गृहीतमुपात्तमित्यनर्थान्तरं, तत्थ ण जे ते बद्धेल्लया इत्यादि सूत्रं / इदानीमर्थत: संखेज्जा असंखेज्जा ण तरंति संखातुं एत्तिएण जहा इत्तिया णाम कोडिप्पभितिहि ततोऽवि कालादीहिं साहिज्जंति, कालतो वा समए समए एक्ककं सरीरमवहीरमाणमसंखेज्जाहि उस्साप्पिर्णाओसाप्पिणीहिं अवहीरंति, खित्तओवि असंखेज्जा लोगा, जे बद्धिल्ला तेहिवि जइवि एकेके पदेसे सरीरमेक्ककं ठविज्जति ततोविय Xअसंखज्जा लोगा भवंति, किंतु अवसिद्धंतदोसपरिहारत्थं अप्पणप्पणियाहिं ओगाहणाहिं ठविज्जंति, आह-कहमणताणमोरालसरीरीणं असंखमाज्जाई सरीराई भवंति?, आयरिय आह-पत्तेयसरीरा असंखेज्जा, तेसि सरीरावि ताव एवइया चेव पद्धेलया, मुकेल्लया अणंता, कालपरिसं-18 खाणं अर्णताणं उस्सप्पिणीअवसप्पिणीणं समयरासिप्पमाणमेत्ताई, खेत्तपरिसंखाणं अणंताणं लोगप्पमाणमेत्ताणं खेत्तखंडाणं पदेसरासिप्पमा णमेत्ताई, दव्वओ परिसंखाणं अभब्वसिद्धियजीवरासीओ अणतगुणाई, ता कि सिद्धरासिप्पमाणमेत्ताई हो जा ?, भण्णति-सिद्धाणं अणंतभा| गमेत्ताई, आह-ता किं परिवडियसम्मदिहिरासिप्पमाणाई होज्जा ?, तेसिं दोण्हवि रासणि मज्झे पाडितित्ति काउं भण्णइ-जदि तप्पमा-18Intern | णाई होताई ततो तेसिं चेव निदेसो होति, तम्हा ण तप्पमाणाई, तो किं तसिं हेट्ठा होज्जा ?, भण्णइ-कयाई हेट्ठा कयाई सवार होंति कदाई | तुल्लाई, तेण सदाऽनियतत्वात् ण णिच्चकालं तप्पमाणंति ण तरिह बोत्तुं, आह-कहं मुक्काई अणंताई भवंति उरालियाई, जदि ताव, RANASI For Private and Personal Use Only