________________ Shri Mahavir Jain Aradhana Kendra warw.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुवाद उरालियाई मुकाई जाव अविकलाई ताव घेप्पंति, तो तेसिं अणतकालवत्थाणाभावतो अणंतत्तणं ण पावइ, अह जे जीवहिं पोग्गला ओरा-IN मुक्तादा हारि.वृत्तोलियत्तेण घेत्तुं मुका तीतद्धाए तेसिं गहणं, एवं सब्वे पोग्गला गहणभावावण्णा, एवं जं तं भण्णति-अभवसिद्धीएहिंतो अर्णतगुणा सिद्धाणम सरिकाणि IXणतभागोत्ति तं विरुज्ाति, एवं सन्यजीवेदितो बहुएहिं अपंतत्तं पावति, आयरिय आह-ण य अविकलाणामेव केवलाण गहणं एतं, ण य | // 89 // | ओरालियगहणमुकाणं सव्वपोग्गलाणं, किंतु जे सरीरमोरालियं जीवेणं मुकं होति तं अणतभेदाभण्णं दो ति जाव ते य पोग्गला तं जीव णिव्वत्तियं ओरालियं ओरालियसरीरकायप्पओगंण मुयंति, ण जाव अण्णपरिणामेण परिणमंति, ताव ताई पत्तेयं 2 सरीराई भण्णंति, लाएवमेकेकस्स ओरालियसरीरस्स अणंतभेदभिण्णत्तणओ अणंताई ओरालियसरीराई भवंति, तत्थ जाई दवाई तमोरालियसरी-ला रप्पओगं मुयंति ताई मोत्तुं सेसाई ओरालियं चेव सरीरत्तेणोवचरिज्जति, कह ?, आयरिय आह-लवणादिवत् , यथा लवणस्य तुलाढककुवादिष्वपि लवणोपचारः, एवं यावदेकसकर यामपि सैय लवणाख्या विद्यते, केवलं संख्याविशेषः, एवमिहापि प्राण्यंगैकदेशेऽपि प्राण्यंगोपचारः लवणगुडादिवत् , एवमनन्तान्यौदारिकादीनि, अत्राह-कथं पुनस्तान्यनन्तलोकप्रदेशप्रमाणान्येकस्मिन्नेव लोके अवगाहंत इति, अनोच्यते, यथैकप्रदीपार्जिपि भवनावभासिन्यामन्येषामप्यतिबहूनां प्रदीपानामर्षिपस्तत्रैवानुप्रविशंत्यन्योऽन्याविरोधात् , एवमौदारिकान्यपीति, एवं सर्वशरीरेष्वघ्यायोज्यभिति, अत्राह-किमुत्क्रमेण कालादिभिरुपसंख्यानं क्रियते ?, कस्माद् | द्रव्यादिभिरेव न क्रियते, कालान्तरावस्थायित्वेन पुद्गलानां सरीरोपचया इतिकृत्वा कालो गरीयान् , तस्मात्तदादिभिरुपसंख्यानमिति / ओरा-1||८९॥ | लियाई ओहियाई दुविहाइंपि, जहेयाई ओहियओरालियाई एवं सव्वेसिपि एगिदियाणं भाणियव्वाई, किं कारण ?, तहिं ओरालियाईपि ते चेव पडुरच बुच्चति / 41564G For Private and Personal Use Only