SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शरीरपन श्रीअनु एव गृह्यन्ते, असंख्येयप्रदेशात्मकत्वाच्च बहुवचनं, अद्धासमय इति वर्तमानकालः, अतीतानागतयोर्विनष्टानुत्पन्नत्वादिति / / हारि.वृत्ती 'कति णं भंते ! सरीरा' इत्यादि (142-195) कः पुनरस्य प्रस्ताव इति, उच्यते, जीवद्रव्याधिकारस्य प्रक्रान्तत्वात्सरीराणामपि च तदुभयरूपत्वादवसर इति, व्याख्या चास्य पदस्यापि पूर्वाचार्यकृतैव, न किंचिदधिकं क्रियत इति, 'ओरालिय' इत्यादि, शीर्यत इति शरीरं, / / 87 // तत्थ ताव उदारं उरालं उरलं उरालियं वा उदारियं, तित्थगरगणधरसरीराई पडुच्च उदारं, उदारं नाम प्रधान, उरालं नाम विस्तरालं, विशालंति वा जं भणित होति, कई ?, सातिरेगजोयणसहस्समवट्ठियप्पमाणमोरालियं अण्णभेदहमित्तं णत्थि, वेउब्वियं होज्जा लक्खमाहियं, ते अवयं पंचधणुसते, इमं पुण अवट्टितपमाणं अतिरेगजोयणसहस्सं वनस्पत्यादीनामिति, उरलं नाम स्वल्पप्रदेशोपचितत्वाद् बृहत्वाच्च भिण्डवत् , उरालं नाम मांसास्थिस्नाय्वाद्यवयवबद्धत्वात् , वै क्रय विविधा विशिष्ठा वा क्रिया विक्रिया, विक्रियायां भवं वैक्रिय, विविधं विशिष्टं वा कुर्वति तदिति वैकुर्विकं, आहियत इत्याहारकं, गृह्यते इत्यर्थः, कार्यपरिसमाप्तेश्च पुनर्मुच्यते याचितोपकरणवत् , तेजोभावस्तैजसं, रसाद्यालोहारपाकजननं लविनिबंधनं च, कर्मणो विकारः कार्मण, अष्टविधकर्मनिष्पन्नं सकलशरीरनिबंधनं च, उक्तंच- तत्थोदारमुरालं उरलं ओरा| लमह व विण्णेयं / ओरालियंति पढमं पडुच्च तित्थेसरसरीरं // 1 // भण्णइ य तहोरालं वित्थरवंत वणस्तति पाप / पयतीय णस्थि अण्णं | एदहमेत्तं विसालंति // 2 // उरलं थेवपदेसोवचियपि महल्लगं जहा भेंडं / मंसट्टिण्हारुबद्धं उरालियं समय परिभासा // 3 // विविहा विसिट्ठगा वा किरिया विकिरिय तीऍ जं तमिह / नियमा विउब्वियं पुण णारगदेवाण पयतीए // 4 // कज्जमि समुप्पण्णे सुयकेवलिणा विसिट्ठलद्धाय / जं एत्थ आइरिजइ भणंति आहारयं तं तु / / 5 / / पाणिदयरिद्धिसंदरिसणथमत्थावगहणहे उं वा / संसयवोच्छयत्थं लगमणं जिणपायमूलंमि // 6 // सव्वस्स उम्इसिद्धं रसादिआहारपागजणणं च / तेयगलद्धिनिमित्तं तेयगं होइ नायव्यं // 7 // कम्मवि SANCHAR PRICACADACHER // 87 // ATM For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy