SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्विनाम श्रीअनु० हारि.वृत्ती // 59 // 4:4%AE%ANCS क्रमनियमः, शेष सुगम यावनिगमनमिति / 'से कि त' मित्यादि (119-104) तत्र कर्मविपाक उदयः उदय एवौदयिकः, यद्वा तत्र भव- स्तेन वा निवृत्त इत्येवं शेषेष्वपि व्युत्पत्तिर्योजनीया इति, नवरनुपशमः मोहनीयस्य कर्मणः, ( सर्वासां प्रकृतीनां ) उदयश्चतुर्णामष्टानां वा प्रकृतीनां क्षयः, कस्यचिदंशस्य क्षयः कस्याचिदुपशम इति क्षयोपशमौ, प्रयोगविश्रसोद्भवः परिणामः, अमीषामेवैकादिसंयोगरचनं सन्निपातः, क्रमः पुनरमीषां स्फुटनारकादिगत्युदाहरणभावतः प्राप्यस्तदन्याधारश्च प्रथममौदायकस्तत: सर्वस्तोकत्वादापशमिकः ततस्तद्वहुतरत्वादेव क्षायोपशमिकः ततोऽपि बहुत्वात् क्षायिकः ततोऽपि सर्वबहुत्वात्पारिणामिकः ततः औदयिकादिमेलनसमुत्पन्नकः सन्निपातिक इति, शेषं प्रकटार्थ यावत् 'से तं आणुपुचि' त्ति निगमनं वाच्यं / से किं तं दुनामे ? 2 दुविहे पन्नते, तं०-एगक्खरिए य अणेगक्खरिए य' (122-105) एकशब्द: संख्यावाचकः, व्यज्यतेऽने| नार्थः प्रदीपेनेव घट इति व्यंजन-अक्षरमुच्यते, तच्चह सर्वमेव भाष्यमाणं अकारादि हकारान्तमेवार्थाभिव्यंजकत्वाच्छन्दत्य, एक च तदक्षरं चर एकाक्षरेण निव्वत्तं एकाक्षरिक, एवमनेकाक्षरिकं नाम, ही:-लज्जा श्री:-देवताविशेष:-धी:-बुद्धिः स्त्री प्रतीता, से किं तं अणेगक्खरिये त्यादि प्रकटार्थ, यावत् 'अवसेसियं जीवदव्वं विससिय नेरइय' इत्यादि, तत्र नरकेषु भवो नारक: तिर्यग्योनी भवः तिर्यक् मननान्मनुष्यः / | दीव्यति देवः, शेष निगदसिद्धं यावद् द्विनामाधिकारः, नवरं पर्याप्तके विशेषः पर्याप्तनामकोदयात् पर्याप्तकः, अपर्याप्तनामकर्मोदयाच्चापर्या|पक इति / एकेन्द्रियादिविभागेषु स्पर्शनरसनघ्राणचक्षुश्रोत्राणांद्रियाणि कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि, सूक्ष्मवादरविशेषोऽपि सूक्ष्मबादरनामकर्मोदयनिबंधन इति, संमूछिमगर्भव्युत्क्रांतिकभेदेषु संमूर्छिमः तथाविधकर्मोदयादगर्भज एकेंद्रियादिः पंचेंद्रियावसानः, गर्भव्युक्रान्तिकस्तु गर्भज: पंचेंद्रिय एव, 'से तं दुनामे' त्ति / 'से किं तं तिनामे ? (123-109) अधिकृतं नाम त्रिविधं प्रज्ञप्तं, तद्यथा SARASHASARASASH // 59 // For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy