________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 444 श्रीअनुः पाठसिद्धमेवेति / 'से कि तं सामायारियाणुपुव्वी त्यादि, इह समाचरणं समाचार:-शिष्टाचरित: क्रियाकलापः तस्य भावः 'गुणवचन- संस्थान हारि.वृत्ती ब्राह्मणादिभ्यः कर्मणि ध्यञ् चे' ति ( पा-५-१-१२४ ) व्यञ् , सामाचार्य, सोऽयं भावप्रत्ययो नपुंसके भावे भवति, पित्करणसामर्थ्याच्च &aa सामाचास्त्रीलिंगोऽपि, अत: स्त्रियां की सामाचारी, सा पुनत्रिविधा-'पदविभागे' त्ति वचनात् इह दशविधसामाचारीमधिकृत्य भण्यते, 'इच्छामिच्छे' Pायांनुपूर्णः / / 58 // त्यादि (*16-102) तत्र इच्छाकारः मिथ्याकारः तथाकारः, अत्र कारशब्दः प्रत्येकमभिसंबध्यते, तत्रैषणमिच्छा-क्रियाप्रवृत्त्यभ्युपगमः करणं कारः इच्छया करणं इच्छकारः आज्ञाबलाभियोगव्यापारप्रतिपक्षो व्यापारणं चेत्यर्थः, एवमक्षरगमनिका कार्या, नवरं मिथ्या-वितथमयथा यथा भगवद्भिक्तं न तथा दुष्कृतमेतदिति प्रतिपत्तिः मिध्यादुष्कृतं, मिथ्या-अक्रियानिवृत्युपगम इत्यर्थः, अविचार्य गुरुवचनकरणं तथाकारः, 4. अवश्यं गंतव्यकारणमित्यतो गच्छामीति अस्यार्थस्य संसूचिका आवश्यकी, अन्यापि कारणापेक्षा या या क्रिया सा किया अवश्या क्रियेति सूचितं, निषिद्धात्मा अहह्मास्मिन् प्रविशामीति शेषसाधूनामन्वाख्यानाय त्रासादिदोषपरिहरणार्थ, अस्यार्थस्य संसूचिका नौषेधिकी, इदं करोमीति प्रच्छनं आप्रनाच्छना, सकृदाचार्येणोक्त इदं त्वया कर्त्तव्यमिति पुनः प्रच्छन्नं प्रतिप्रच्छन्नं, छंदना-प्रोसाहना, इदं भक्तं भुक्ष्व इति, निमंत्रणं अहं ते भक्तं लालध्वा दास्यामाति, उक्तं च-"पुरुवगहिएण छंदण निमंतणा होइऽगाहिएणं / ' तवाहमित्यभ्युपगमः श्रुताधर्थमुपसंपत् , उक्तं च-'सुय सुहदुक्खे | खेत्ते मग्गे विणयोवसंपदा एयं / एवमेताः प्रत्तिपत्तयः सामाचारीपूर्वानुपूर्व्यामिति, आह-किमर्थोऽयं क्रमनियम इति, येनेत्थमेव पूर्वानुपूर्वी प्रतिपाद्यत इति, उच्यते, इह मुमुक्षुणा समप्रसामाचार्यनुष्ठानपरेण आज्ञाबलाभियोग एष स्वपरोपतापहेतुत्वात्प्रथमं वर्जनीयः, सामायिकाख्यप्रधानगुणलाभात् , ततः किंचित्स्खलनसंभव एव मिथ्यादुकृष्तं दातव्यं, ततोऽप्येवंविधेनैव सता यथावद् गुरुवचनमनुष्ठेयं, सफलप्रयास- I ||58 // त्वात् , परमगुरुवचनाव्यवस्थितस्य त्वसामायिकवत: स्खलनामलिनस्य वा गुरुवचनानुष्ठानभावेऽपि पारमार्थिकफलापेक्षयाऽनिष्पन्नपदानी(?)त्यत: RAANAKS For Private and Personal Use Only