SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CASE: श्रीअनु० कीरद, कथं ?, उच्यते, णालियाए दाहिणिल्महोलोगखंडं हेट्ठा देसूणतिरज्जूविच्छिण्णं उवरि र उजूअसंखविभागविच्छिन्नं अतिरित्त- लोक श्राणः हारि.वृत्ती सत्तरज्जूसितं, एवं घेत्तुं ओमत्थियं उत्तरे पासे संघातिजइ / इदाण उडलोए दाहिणिलाई खंडाई बंभलोगबहुसममझे देसभागे बिरज्जुवि |च्छिण्णाई सेसतेसु अंगुलसहस्सदोभागविच्छिण्णाई देसूणअध्धुट्ठरज्जूसिताइ, एताई घेत्तुं उत्तरे पासे विवरीताई संघातिज्जंति, एवं कतेसु // 77 // किं जातं ?, हेहिमं लोगद्धं देसूणच उरज्जूविच्छिण्णं सातिरित्तसत्तरज्जुस्सियं देसूणसत्तरज्जूबाहल्लं, उवरिल्लमद्धपि अंगुलसहस्सदोभागाधियतिरज्जूविच्छिण्णं देसूणसत्तरज्जूसिय पंचरज्जुबाहल्लं, एयं घेत्तुं हेडिल्लउत्तरे पासे संघातिज्जति, जंतं अहे खंडस्स सत्तरज्जू आहियं उवरिं तं घेत्तुं उत्तरिहस्स खंडस्स रज्जूओ बाहल्लं ततो उट्ठाय संघातिज्जति, तहावि सत्त रज्जूउ ण धरंति, ताहे जे दक्खिणिल्लं तस्स जम-13 |धियं बाहल्लओ तस्सद्धं छित्ताओ उत्तरओ बाहल्ले संघातिज्जइ, एवं किं जात ?, वित्थरतो आयामतो य सत्तरज्जू बाहल्लतो रज्जूए असंखभागेण |R अधिगाओ छ रज्जू, एवं एस लोगो ववहारतो सत्तरज्जुप्पमाणे दिट्टो, एत्थं जं ऊणातिरित्तं बुद्धीय जघा जुज्जइ तहा संघातिज्जा, सिद्धते य| जत्थ अविसिटु सेढिगहणं तत्थ एताए सत्तरज्जूआयताए अवगंतव्वं, संप्रदायप्रामाण्यात्, प्रतरोऽप्येवंप्रमाण एव, आह-लोकस्य कथं प्रमाणता ?, उच्यते, आत्मभावप्रामाण्यकरणात्,तदभाव तव्य भावप्रसंगात्। 'से किं तं अंगुले? अंगुले ( इत्यादि) आत्मांगलं उच्छ्यांगुल प्रमाणांगुलं, तत्रात्मांगुलं प्रमाणानवस्थितेरनियत, उच्छ्यांगुलं त्वंगुलं परमाण्वादिक्रमायातमवास्थितं, उस्सेहंगुलाओ य कागणीरयणमाणमाणीतं, तओवि | वद्धमाणसामिस्स अद्धंगुलप्रमाणं, ततो य पमाणाओ जस्संगुलस्त पमाणमाणिज्जति तं पमाणांगुलं, अवस्थितमेव,अत्र बहुवक्तव्यं तत्त नोच्यते, पन्थविस्तरभयाद् विशेषणवत्यनुसारतस्तु विज्ञेयमिति / नव मुखान्यात्मीयान्येव पुरुषः प्रमाणयुक्तो भवति, द्रौणिक: पुरुषो मानयुक्तो भवति, मह-181॥७ दूत्यां जलद्रोण्यां उदकपूर्णायां प्रवेशे जलद्रोणादूनात्तावन्मात्रोनायां वा पूरणादित्यर्थः, तथा सारपुद्गलोपचितत्वात्तुलारोपितः सन्न भारं तुलयन् For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy