________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मांगुला श्रीअनुमा पुरुष उन्मानयुक्तो भवति, तत्तोल्लमाणे सकलगुणोपेता भवंति, आहच-'माणुम्माण' गाहा (*96-156 ) भवंति पुनरधिकपुरुषाश्चक्रवाहारि.वृत्ती दय उक्तलक्षणमानोन्मानप्रमाणयुक्ता, लक्षणव्यंजनगुणैरुपेताः, तत्र लक्षणानि-स्वस्तिकादीनि व्यंजनानि मशादीनि गुणा:-क्षान्त्यादयः धिकारः // 7 उत्तमकुलप्रसूता उत्तमपुरुषा मुणितव्या इति गाथार्थः / / उत्तमादिविभागप्रदर्शनार्थमेवाह-होति पुण' गाहा-(९७-१५७ ) भवंति पुन-18 // रधिकपुरुषाश्चक्रवर्त्यादयः अष्टशतमंगुलानां उव्विद्धा-उम्मिता उच्चस्त्वेन वा पुनःशब्दोऽनेकभेदसंदर्शकः, षण्णवतिमधमपुरुषाश्चतुरुत्तरं, शत&ामिति गम्यते, मज्झिमिल्ला उ-मध्यमाः, तुशब्दो यथानुरूपं शेपलक्षणादिभावाभावप्रतिपादनार्थमिति गाथार्थ: / / स्वरादीनां प्राधान्यमुपदर्शयन्नाह-18 |'हीणा वा' गाहा (498-157) उक्तलक्षणं मानमधिकृत्य हीनाः स्वर:आज्ञापकप्रवृत्तिःगम्भीरो धनिः सत्व-अदैन्यावष्टंभः सार:-शुभपुद्गलोपचयः तत एवंभूताः उत्तमपुरुषाणां-पुण्यभाजां अवश्यं परतंत्राः प्रेष्यत्वमुपयान्ति, उक्तं च-'अस्थिवर्थाः सुखं मांसे, स्वचि भोगाः स्त्रियोऽक्षिषु / गती यानं स्वरे चाज्ञा, सर्व सत्त्वे प्रतिष्टित // 1 // " मिति गाथार्थः, शेषं सुगमं यावत् वावी चउरस्सा वटुला पुक्खरिणी पुष्करसंभवतो वा सारिणी रिजू दीहिया सारिणी चेव वंका गुंजालिया सरमेगंतीए पंतिठिता दो सरातो सरसरं कवाडगेग उदगं संचरइत्ति सरसरपंती, विविधरुक्खसहितं कयलादिपच्छन्नघरेसु य वीसंभिताग रमणहाणं आरामो, पत्तपुष्फफलछायोवगादिरुक्खोवसोभित बहुजणविविहवेसु|ण्णममाणस्स भोयणट्ठा जाणं उजाणं, इत्थीण पुरिसाण एगपक्खे भोज्जं जं तं काणगं, अथवा जस्स पुरओ पव्वयमडवी वा सव्ववणाण य अंते वर्ण काणणं, शीण वा एगजाइयरक्खेहि य वर्ग, अगजाइएहि उत्तमेहि य व संड, एगजातियाण अणेगजातियाण वा रुक्खाण पंती व-18| // 78 // पाणराई, अहो संकुडा उवरि विसाला फरिहा, समक्खया खाहिया, अंतो पागाराणतरं अट्ठहत्थो रायमग्गो चरिया, दोण्ह दुवाराण अन्तरे गोपुरं, तिगो णामागासभूमि तिपहसमागमो य, संघाडगो तिपहसमागमो चेव तियं, चउरस्सं चउपहसमागमो चेव, चत्वरं छप्पहसमागमं वा, एतं | RECHARACAR For Private and Personal Use Only