SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु: चतचरं भण्णइ, देवउलं चउमुह, महतो रायमग्गो, इतग पहा, सत्-सोभणाविहु जं भयंते पोत्थयवायणं वा जत्थ अण्णतो वा मणुयाणं आत्मांगुल हारि.वृत्ती अच्छनट्ठाण वा सभा, जत्थुदगं दिज्जति सा पवा,बाहिरा लिंदो, सुकिधी अलिंदो वा सरण, गिरिगुहा लेणं, पव्वयस्सेगदेसलीणं वा लेणं कप्प-11 मुत्सेधाडिगादि व जत्थ लयंति तं लेणं, भंडं भायणं, तं च मृन्मयादि मात्रो-मात्र युक्तो. सो य कंसभोयणभीडका, उवकरणं अणेगविहं कडगपिडग-ICI गुलं च सूर्पादिक, अहवा उवकरणं इमं सगडरहादियं, तत्थ रहो' त्ति जाणरहो संगामरहो य, संगामरहस्स कडिप्पमाणा फलयवेइया भवति, IN | जाणं पुण गंडिमाइयं, गोल्लविसए जंपाणं द्विहस्तप्रमाणं चतुरस्रं सवेदिक उपशोभितं जुग्गं लाडाण थिल्ली जुग्गयं हस्तिन उपरि कोल्लरं | गिलतीव मानुषं गिल्ली लाडाणं जं अणपल्लाणं तं अण्णविसएसु थिल्ली भणइ, उवरि कूडागारछादिया सिविया दीहो जंपाणविसेसो पुरि-1 | सस्स, स्वप्रमाणवगासदाणतणओ संदमाणी, लोहित्ति क वेल्ली लोहकडाइंति-लोहकडिल्लं, एतं आयंगुलेणं मविज्जति, तथाऽद्यकालीनानि च जोजनानि मीयते, शेष निगदसिद्धं यावत् से तं आयंगुले / / | 'से किं तं उस्संहगुले 2, उच्छ्यांगुलं कारणापेक्षया कारणे कार्योपचारादनेकविध प्रज्ञप्तं, तथा चाह-'परमाणु' इत्यादि (*99-160) | परमाणुः त्रसरेणू रथरेणुरग्रं च वालस्य लिला यूका च यवः, अट्ठगुणविवर्द्धिताः क्रमशः उत्तरोत्तरवृद्धथा अंगुलं भवति, तत्थ णं जे से सुहुमो से ठप्पेत्ति स्वरूपख्यापनं प्रति तावत् स्थाप्यो, अनधिकृत इत्यर्थः, 'समुदयसमितिसमागमेणं' ति अत्र समुदायस्यादिमेलकः परमाणुपुद्गलो निष्फज्जते, तत्र चोदकः पृच्छति-से णं भंते !' इत्यादि, सो भदन्त ! परमाणुः असिधारं वा क्षुरधारां वा अवगाहेत-अवगाद्यासीत असि:- IN // 79 // माखड्गः क्षुरो-नापितोपकरणं, प्रत्युत्तरमाह-हन्तावगाहेत 'हन्त संप्रेषणप्रत्यवधारणविवादेष्विति वचनात् , स तत्र छियेत भिद्यत वा, तत्र छेदो-15 द्विधाकरणं भेदोऽनेकधा विदारणं, प्रश्ननिर्वचनं-नायमर्थः समर्थः, नैतदेवभिति भावना, अत्रैवोपपत्तिमाह-न खलु तत्र शस्त्रं संक्रामति, सूक्ष्म SAXCX For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy