SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु० हारि.वृत्ती // 36 // त्यादि, (86-63 ) इह व्यादिस्कन्धास्त्र्यादिस्कन्धतां विहाय पुनर्यावता कालेन त एव तथा भवंतीत्यसावन्तरं, एगदव्वं आनुपूर्व्याआणुपुव्विदव्वं पडुरुच जहण्णेणं-सव्वत्थोवतया एग समयं--काललक्खणं, कहं ?, तिपदेसियादियाओ परमाणुमादी विउत्तो दिदीनामन्तरं समयं चिट्ठिऊण पुणो तेण दव्वेण विस्ससापओगाओ तहेव संजुज्जइ, एवमेगं समयं अंतरंति, उकासेणं-उकोसगतया अणतं कालं, कहं ?, ताओ चेव तिपदेसियादियाओ सो चेव परमाणुमाई विउत्तो अण्णेसु परमाणुब्यणुकाद्यकोत्तरवृदया अनन्ताणुकावसानेषु स्वस्थाने प्रतिभेदमनन्तब्यक्तिवत्सु ठाणेसु उक्कोसमंतराधिकारातो असई (उकोस ) ठितीए अच्छिऊण कालस्स अनन्तत्तणओ घंसणघोलणाए पुणोवि नियमण चेव तेणं दव्वर्ण पओगविस्ससाभावओ तहेव संजुज्जत्ति, एवमुक्कोसतो अणतं कालं अंतरं भवति, णाणादव्वाई पडुच्च णत्थि अंतरं, इह लोके सदैव तद्भावादिति भावना, अणाणुपुग्विचिंताए एगं दव्वं पडुच्च जहण्णेणं एग समयंति, कई?, एगो परमाणू अण्णेणं अणुमादिणा घडिऊण समयं चिंहिता विउज्जति एवं एगसमयमन्तरं, उक्कोसेणं असंखज्जं कालं, कहं 1, अणाणुपुग्विदव्वं अण्णण अणाणुपुल्विदव्वण अवत्तव्वगदम्वेणं आणुपुग्विदग्वेण वा संजुत्तं उकोसट्ठितियमसंखेन्जकालनियमितलक्षणं होऊण ठितिअन्ते तओ भिण्णो नियमा परमाणू चेव भवति, अण्णदव्वाणवेक्खत्तणओ, एवं उक्कोसेणं असंखेज्जकालंति, एत्थ चोदगो भणति-णणु अणंतपदेसगाणुपुत्वीदव्वसंजुत्तं खंडखंडेहि विचडिऊण व्यणुकादिभावमपरित्यजदेवान्यान्यस्कन्धसम्बन्धस्थित्यपेक्षयाऽस्यानन्तकालमेवान्तरं // 36 // कस्मान भवति इति, अत्रोच्यते, परमसंयोगस्थितेरप्यसंख्येयकालादूर्ध्वमभावादणुत्वेन तस्य संयुक्तत्वादणुत्वत एव वियोगभावादिति, कथमिदं ज्ञायत इति चेदुच्यते, आचार्यप्रवृत्तेः, तथाहि-इदमेव सूत्रं ज्ञापकमित्यलं चसूर्येति / 'णाणादब्वाई' तु पूर्ववत्, अवत्तव्वगचिंताए | एगं दव्वं पडुच्च जहण्णेणं एग समयं एवं-दुपरमाणुखंधो विउज्जिऊण एगं समयं ठाऊण पुणो संजुज्जइ, अण्णेण वा आणुपुवादिणा KISCCOct For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy