SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु० हारि-वृत्ती // 35 // AACHAR ति आपत्वाद्भवन्ति वर्तन्त इत्यर्थः, यस्मादेवैकस्मिन्नाकाशप्रदेशे सूक्ष्मपरिणामपरिणतान्यनन्तान्यानुपूदिव्याणि विद्यन्त इति भावना, अनानुपूर्वीअवक्तव्यकद्रव्ये तु एक द्रव्यं प्रतीत्य संख्येयभाग एव वर्तन्ते, न शेषभागेषु, यस्मात्परमाणुरेकप्रदेशावगाढ एव भवति, अवक्तव्यक त्वेकप्रदेशावगाढं द्विप्रदेशावगाढं च, नानाद्रव्यभावना पूर्ववदिति, द्वारं / साम्प्रतं स्पर्शनाद्वारावसरः, तत्रदं सूत्र-जंगमववहाराण'मित्यादि (84-65 ) निगमनान्तं निगदसिद्धमेव, नवरं क्षेत्रस्पर्शनयोग्य विशेष:-क्षेत्रमवगाहमात्र स्पर्शना तु स्वचतसृष्वपि दिनु | तद्वहिरपि वेदितव्येति, यथेह परमाणोरेकप्रदेश क्षेत्र सप्तप्रदेशा स्पर्शनेति, स्यादेतद्-एवं सत्यणोरेकत्वं हीयत इति, उक्तं च-दिग्1 भागभेदो यस्यास्ति, तस्यैकत्वं न युज्यते' इत्येतदयुक्तं, अभिप्रायापरिज्ञानात् , नांशतः स्पर्शना नाम काचिद् , अपि तु नैरन्तर्यमेव सर्पशनां म इति, अत्र बहु वक्तव्यं तत्तु नोच्यते विस्तरभयादिति, द्वारं / साम्प्रतं कालद्वारं, तत्रेदं सूत्र-णेगमववहाराण' मित्यादि, (85-63) | निगमनं पाठसिद्धमेव, णवरमियमित्थं भावणा-दोण्हं परमाणूणं एको परमाणू संजुत्तो समयं चिट्ठिऊण विजुत्तो, एवं आणुपुश्विदव्वं जहण्णेणं एगसमयं होति, उक्कोसेण असंखेनं कालं चिट्ठिऊण विउत्तो, एवमसंखेज कालं, णाणादब्वाई पुग पडुच सम्वद्वा--सर्वकालमे व विद्यन्ते, अणाणुपुव्वीसु तु एगो परमाणू एगसमयं एकल्लगो होऊण एकेग वा दोहि वा बहुपरमाणूहि वा समं जुज्जइ, एवं जद्दण्णेणं एवं | समयं होति, उक्कोसेणं असंखेज्जकालं एकल्लगो होऊण समं जुज्जइ, एवमसंखेज्जं कालं, णाणादव्वाई पुण पडुन सबकालं विजंति, एवं अवत्तव्वगेसुवि एर्ग दवं पडुरूच दो परमाणू एगसमयं ठाऊग विजुज्जति, अण्णण वा संजुजेति, एवं अवत्तव्वगदव्वं जहण्णेणं एक समयं होज्जा, उक्कोसणं असंखेज्जं कालं चिट्ठिऊण विउज्जति संजुज्जति वा, एवं असंखेज्ज कालं, णाणादव्वाइं पडुच्च टू सव्वद्धं चिटुंति, द्वारं / अधुनाऽन्तरद्वारं, तत्रेदं सूत्रं- णेगमववहाराणं आणुपुविदव्याणं अंतरं कालओ केचिरं होती-' FACROSX For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy