SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Sher Kalassagarsun yanmandit // 107 // 4 श्रीअनुदा नैगमो भणति-षण्णां प्रदेशः, तद्यथा-धर्मप्रदेशः, अत्र धर्मशब्देन धर्मास्तिकायः परिगृह्यते तस्य प्रदेशो धर्मप्रदेशः, एवमधर्मादिष्वपि योज्यं, नये प्रदेश हरिता यावद् देशप्रदेश इत्यत्र देशो ब्यादिभागस्तस्य प्रदेश इति, सर्वत्र पष्ठ तत्पुरुषसमासः, सचापि सामान्यविवक्षया एकः, विशेषविषमयाऽनेक इति, एवं वदन्तं नैगम संग्रहो भणति-यद् भणसि पण्णां प्रदेशः तन्न भवति, कस्माद्?, यस्माद्यो देशप्रदेश:स तस्यैव द्रव्यस्य, तव्यतिरिक्तत्वाद्देशस्य, यथा को दृष्टान्त इत्यत्राह-दासेन मे खरः क्रीत:. दामोऽपि मे खरोऽपि मे, तत्संबन्धित्वात् खरस्य, एतावता साधर्म्य, सम्मा भण-पण्णां प्रदेशः,। पष्ठस्य वस्तुतोऽविद्यमानत्वात् , परिकल्पने च प्रभूनतरापत्तेः, भण पंचानां प्रदेश इत्यादि, अविशुद्धश्चार्य संग्रह, अपरसामान्याभ्युपगमात्, एवं वदन्त संग्रह व्यवहारो भणति-यद्भणसि पञ्चानां प्रदेशस्तन्न भवति-न युज्यते, कस्माद्?, यदि पञ्चानां गोष्ठिकानां किञ्चिद् द्रव्यं सामान्यात्मकं भवति तद्यथा हिरण्यं वेत्यादि एवं प्रदेशोऽपि स्यात् ततो युज्येत वक्तुं पचानां प्रदेशः, न चैतदेवं, तस्मात् भण पञ्चविधः, पञ्च| प्रकार: प्रवेशस्तद्यथा धर्मप्रदेश इत्यादि, इत्थं लोके व्यवहारदर्शनात , एवं वदन्तं व्यवहारमृजुसूत्रो भणति-यणसि पचविधः प्रदेशस्तन्न भवति, कस्माद् ?, यस्माद् यदि ते पञ्चविधः प्रदेश एवमेकैको धर्मास्तिकायादिप्रदेश: शनिप्रामाण्यात्तथाप्रतीते: पचविधः प्राप्तः, एवं / च पंचविंशतिविधः प्रदेशः इति, तत् मा भण पञ्चविधः प्रदेशः, भण भाज्य: प्रदेशः, स्याद् धर्मस्येत्यादि, अपेक्षावशेन भाज्य: यो यस्यात्मीयः स एवास्ति, परकीयस्य परधनवत् निष्प्रयोजनत्वात् खरविषाणवदप्रदेश एवेत्यतः स्याद्धर्मस्य प्रदेश इति, एवं ऋजुसूत्र साम्प्रतं शब्दो भणति| भाज्य: प्रदेशस्तन्न भवनि, कस्माद् ?, यस्मादेवं ते धर्मप्रदेशोऽपि स्याद्धर्मप्रदेश इति विकल्पस्यानिवारितत्वात् स्यादधर्मप्रदेश इत्याद्यापत्तेः, अन-18॥१०७॥ वधारणादनवस्था भविष्यत्ति, तन्मा भण भाज्यः प्रदेशो, भण-धर्मप्रदेशः प्रदेशो धर्म इत्यादि, अयमत्र भावार्थ:-धर्म प्रदेश इति धर्मात्मकः प्रदेशः,131 स प्रदेशो नियमात् धर्मास्तिकायस्तव्यतिरिक्तत्वात्तस्य, एवमधर्माकाशयोरपि भावनीय, एवं जीवात्मकः प्रदेशः प्रदेशो नोजीव इति, तज्जी-16 CALSCREENSCXSASCACA For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy