________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shes kailassagarsun Gyarmandir श्रीहरिभद्राचार्यकृता अनुयोगद्वारटीका. CA% A5 है नन्दी श्री अनु. व्याख्याना हारि.वृत्ती नियमः नमोऽईते // प्रणिपत्य जिनवरेन्द्र त्रिदशेन्द्र नरेन्द्रपूजितं वीरम् / अनुयोगदाराणां प्रकटार्थी विवृतिमाभिधास्ये // 1 // प्रकान्तोऽयमई- उशाद // 1 // द्वचनानुयोगः, अयं च परमपदप्राप्तिहेतुत्वाच्छेयोभूतो वर्त्तते, श्रेयांसि बहुविघ्नानि भवन्ति, तथा चोक्तम्-"श्रेयांसि बहुविघ्नानि भवन्ती” त्यादि | विधिः श्लोकः, अतोऽस्य प्रारम्भ एव विघ्नविनाकोपशान्तये मङ्गलाधिकारे नन्दिः प्रतिपादितः, साम्प्रतमनुयोगद्वाराध्ययनमारभ्यते, अथास्यानुयोगद्वाराध्ययनस्य कोऽभिसंबंध ? इति, उच्यते, इहाईद्वचनानुयोगस्य प्रकान्तत्वात्तस्य चानुयोगद्वारमन्तरेण प्रतिपादयितुमशक्यत्वादनुयोगद्वाराणां || च साकल्यतोऽपि प्रायः प्रत्याध्ययनमुपयोगित्वानन्यध्ययनव्याख्यानसमनन्तरमेवानुयोगद्वाराध्ययनावकाश इत्यमभिसंबंधः, तदनेन सम्बन्धेना ऽयातमिदमनुयोगद्वाराध्ययन, अस्य चाध्ययनान्तरत्वात् साकल्यतोऽपि प्रायः सकलाभ्ययनव्यापकत्वान्महार्थत्वाकचादावेब मङ्गलशब्दाभिधान पूर्वकमुपन्यासमुपदर्शयता प्रन्थकारेणेदमभ्यधायि 'णाणं पंचविहं पण्णत्त' मित्यादि,(१-१)अत्राह-इह मङ्गलाधिकारे नन्दिः प्रतिपादित एव, 8 वतश्चानर्थक एव अस्य सूत्रस्योपन्यास इति, अत्रोच्यते, नैतदेवं, अस्याक्षेपस्य चाध्ययनान्तरत्वादित्यादिनवानवकाशत्वात् , अनियमप्रदर्शनार्थत्वाच्च तथाहि-नायं नियमो नन्द्यध्ययनानुयोगमन्तरेणास्यानुयोगो न कर्त्तव्य इति, यदा यदा च क्रियत तदा सार्थक एवं इति, यथोक्तोपन्यासम्तु // 1 // | प्रायोवृत्त्यपेक्षयाऽनवद्य एव, अन्ये तु व्याचक्षते-कश्चिदाचार्य देशजातिषट्त्रिंशद्गुणालंकृतं कश्चिद्विनेय; सविनयमुक्तवान्-भगवन् ! अनुयोगद्वारप्ररूपणया मे क्रियतामनुप्रहः, ततस्तमसावाचार्यो योग्यमधिगम्य अव्यवच्छित्तयेऽनुयोगद्वारासपणायां प्रवर्तमानो विघ्नविनायकोपशान्तये आ श्रीकलाससागररारि ज्ञानमन्दिर AAS For Private and Personal Use Only