________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु लज्जाओ, पुणो गुरू चेव तत्थ निसीयति, तओ अणुओगविसज्जणत्थं काउस्सगं करेंति कालस्स य पडिकमंति, ततो अणुण्णायाणुओगो साहू आवश्यकहारि.वृत्ती निरुद्धं पवेदेति / एवमेते उद्देशादयः श्रुतज्ञानस्यैव प्रवर्त्तन्ते, न शेषज्ञानानामिति, न चेहोद्देशादिमिरधिकारः, किं तर्हि ? , अनुयोगेन, | निक्षेपाः // 5 // | कस्यैव प्रकान्तत्वादिति, 'जति सुतणाणस्से' त्यादि ( 3-6) (4-6) (5-7 ) सर्व निगदसिद्धं यावत् ' इमं पुण पट्ठवण पडुच | | आवस्सगस्साणुओगोत्ति, नवरमिमा पुनराधिकृतां प्रस्थापना प्रतीत्य, प्रारम्भप्रस्थापनामेनामाश्रित्यावश्यकस्य, अवश्य क्रियानुष्ठानादावश्यक तस्यानुयोग:- अर्थकथनविधिस्तेनाधिकार इत्यर्थः, इहानुयोगस्य प्रक्रान्तत्वात्तद्गतवक्तव्यतालम्बनायाः खल्वस्या द्वारगाथायाः प्रस्तावः, ला तयथा-'णिक्खेवेगट्ठ निरुत्ति विही पवित्ती य केण वा कस्स / तद्दार भेद लक्खण तदरिहपारसा य सुत्तत्थो // 1 // अस्याः समुदायार्थमव-16 यवार्थ च प्रन्थान्तरे स्वस्थान एव व्याख्यास्यामः, अत्र तु कस्येति द्वारे 'इमं पुण पट्ठवर्ण पडुच्च आवस्सगस्स अणुओगोत्ति सूत्रनिपातः, 'जइ आवस्सगस्से त्यादि, (6-9) प्रश्नसूत्र,निर्वचनसूत्रं चोत्तानार्थमेव / नवरमाह चोदक:-इहावश्यक किमग किमङ्गानीत्यादिप्रश्न&सूत्रस्यानवकाश एव, नन्द्यनुयागादेवावगतत्वात्, तथाहि-तत्रावश्यकमनंगप्रविष्टभुताधिकार एवं व्याख्यातं, तथेहाप्यङ्गबाटोत्कालि कादिक्रमेणैव आवश्यकस्योद्देशादीनां प्रतिपादितत्वादिति, अत्रोच्यते, यत्तावदुक्तं 'नन्द्यनुयोगादेवावगतत्वा' दिति तदयुक्तं, यतो नायं नियमोऽवश्यमेव नन्दिरादौ व्याख्येयः, कुतो गम्यत इति चेत्, अधिकृतसूत्रोपन्यासान्यथानुपपत्तेः, इदमेव सूत्रं ज्ञापकमनियमस्येति, मङ्गलार्थमवश्यं | व्याख्येय इति चेत् न, ज्ञानपंचकाभिधानमात्रस्यैव मङ्गलत्वात् / यञ्चोक्तं 'इहाप्यनमाप्रविष्टोत्कालिकादिक्रमेणैवाऽऽवश्यकस्योद्देशादयः प्रतिपादिता' इति, एतदपि न बाधकमन्यार्थत्वात् , इहाङ्गप्रविष्टादिभेदभिन्नस्य श्रुतस्योद्देशादयः प्रवर्तन्ते इति ज्ञापनार्थमेतदित्यन्यार्थता, अन्ये तु व्याचक्षते-चारित्र्यपि भिन्नकर्मक्षयोपशमजन्यत्वात् ज्ञानस्यानाभोगबहुलो भवति माषतुषवत् सोऽपि प्रज्ञापनीय एवेति दर्शनार्थ // SPORORSCOCCOLAGAN AURANGABA // 5 // 6 For Private and Personal Use Only