________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु०का | इहाधिकृतानुयोगविषयाकृतशास्त्रनाम आवश्यकश्रुतस्कन्धाध्ययनानि, नाम च यथार्थादिभेदात् त्रिविधं, तद्यथा-यथार्थमयथार्थमर्थशून्यं च, तत्र काआवश्यक हारि.वृत्ती यथार्थ प्रदीपादि अयथार्थ पलाशादि अर्थशून्यं डित्यादि, तत्र यथार्थ शास्त्राभिधानमिष्यते, तत्रैव समुदायार्थपरिसमाप्तः, यत एवमतस्तन्निरू निक्षेपाः पयन्नाह- तम्हा आवस्सय' इत्यादि, (7-10 ) तस्मादावश्यकं निक्षेपस्यामीत्यादि उपन्याससूत्रं प्रकटार्थमेव, चोदकस्त्वाह-'खंधो नियमझयणा अज्झयणावि य ण खंधवइरित्ता / तम्हा ण दोवि गेझा अण्णतरं गेण्ह चौदेति // 1 // ' आचार्यस्त्वाह-'खंधोत्ति सत्थनामं तस्स य सत्थस्स भेद अझयणा / फुड भिण्णत्था एवं दोण्ह गहे भणति तो सूरी // 1 // साम्प्रतं यदुक्तं 'आवश्यकं निक्षेपस्यामी' त्यादि, तत्र जघन्यतो निक्षेपभेदनियमनायाह-'जत्थ' गाहा (1-10 ) व्याख्या-यत्र जीवादी वस्तुनि यं जानीयात् , के -निक्षेपं, न्यासमित्यर्थः, यत्तदो| नित्याभिसंबंधात् तन्निक्षिपेत् निरवशेष-समयं, यत्रापि च न जानीयात्सम निक्षेपजालं 'चतुष्क' नामादि भावान्तं निक्षिपेत् तत्र, यस्माद् व्यापकं नामादिचतुष्टयमिति गाथार्थः। -से कि तमित्यादि ( 8-10) प्रश्नसूत्रं, अत्र 'से' शब्दो मागधदेशीप्रसिद्धः अथशब्दार्थे वर्तते, अथशब्दश्च वाक्योपन्यासार्थ:- तथा चोक्तं 'अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासार्थप्रतिवचनसमुच्चयेषु, किमिति परिप्रश्ने, तदिति सर्वनाम पूर्वप्रक्रान्तावमर्शि, अतोऽयं समुदायार्थ:-अथ किं तदावश्यक ?, एवं प्रश्ने सति आचार्यः शिष्यवचनानुरोधेनादराधानार्थ प्रत्युच्चार्य निर्दिशति| अवश्यकर्त्तव्यमावश्यकं, अथवा गुणानामावश्यमात्मानं करोतीत्यावश्यकं यथा अंतं करोतीत्यंतकः, प्राकृतशैल्या वा 'वस निवास' इति गुणशून्यमात्मानमावासयति गुणैरित्यावास, चतुर्विध प्रज्ञप्तं-चतस्रो विधा अस्येति चतुर्विध प्रज्ञप्त-प्ररूपितं अर्थतस्तीर्थकाद्भिःसूत्रतो गणधरैः, तद्यथा-नामावश्यकमित्यादि, 'से कि त' मित्यादि (9-11) तत्र नाम अभिधानं नाम च तदावश्यकं च नामावश्यक, आवश्यकाभिधानमित्यर्थः, इह नाम्न इदं लक्षणं 'यद्वस्तुनोऽभिधानं स्थिवमन्यार्थे वदनिरपेक्षम् / पर्यायानभिधेयं च नाम यादृच्छिक च तथा // 1 // यस्य वस्तुनः 'ण'मिति For Private and Personal Use Only