SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A% A 7-% अर लानामानि % * श्रीअनु: भासा, सेसं कठ्यं / इत्थी पुरिसा वा केरिसं गायइत्ति पुच्छा 'केसी' गाहा (*54-131) उत्तरं 'गोरी' गाहा (*55-131) इमो सरहारि.वृत्तो हामंडलसंक्षेपार्थः, 'सत्त सरा ततो गामा' गाहा (156-132) तती ताना ताणो भन्नइ सज्जादिसरेसु एकेके सत्तत्ताणओ अउणपणासं, एते | वीणाए सत्तततीए सरा भवंति, सज्जो सरो सत्तहा तंतीताणसरेण गिज्जइ, ते सव्वे सत्तट्ठाणा / एवं सेसेसुवि ते चेव, इगतंतीए कंठेण | // 68 // 181वा गिज्जमाणो अजणपण्णास ताणा भवन्ति, ते सं सत्त नाम। से किं तं अट्ठणामे' (128-133) अदुविधा-अष्टप्रकारेण, उच्यन्ते इति वचनानि तेषां विभक्तिर्वचनविभात्तिः, विभजनं विभक्तिः सि-1 औजासत्यादित्रित्रिवचनसमुदायात्मिका प्ररूपिता अर्थतस्तीर्थकरैः सूत्रतो गणधरैरिति, तंजहा-'निद्देसे पढमें' त्यादि (*57 / 18 / 133) सिलोग| दुर्ग णिगदसिद्ध, नदाहरणप्रदर्शनार्थमाह-'तत्थ पढमे' त्यादि, (*59-133) तत्र प्रथमा विभक्तिनिर्देशे, स चायं अहं चेति निर्देशमात्रत्वात् , द्वितीया पुनरुपदेशे, उपदिश्यत इत्युपदेशः, भणइ कुरु वा एतं वा तं चेति कर्मार्थत्वात् , तृतीया करणे कृता, कथं ?, भणितं वा कृतं वा तेन वा मया वेति करणार्थः, इंदीत्युपदर्शने णमो साहाएत्ति उपलक्षणं, नमःस्वस्तिस्वाहास्वधाऽलंबषड्योगाचच (पा. 2-3-16) नमो देवेभ्यः स्वस्ति प्रजाभ्यः स्वाहा अग्नये, भवति चतुर्थी संप्रदाने, तत्रैके व्याचक्षते--इदमेव नमस्कारादि संप्रदानं, अन्ये पुनरुपाध्यायाय गां प्रयच्छतीत्यादीनि / 'अवणय' इत्यादि(*६१-१३३)अपनय प्रहणे (गृहाणः अपनय अस्मात् इत इति वा पंचमी अपादाने 'ध्रुवमपायेऽपादान'| मिति (पा.१-४-२४) कृत्वा, षष्ठी तस्यास्य वा गतस्य च भृत्य इति गम्यते स्वामिसंबंधे भवति, पुनः सप्तमी तद्वस्तु अस्मिानिति आधारे काले भावे, यथा कुण्डे बदराणि वसंते रमते चारित्रे अवतिष्ठत इति, आमंत्रणी तु भवेत् अष्टमी विभक्तिः, यथा हे जुवानत्ति, वृद्धवैयाकरणदर्शनमिदमिदंयुगीनानां त्वियं प्रथमैव, तदेतदष्टनामेति / A-%ARAA-% *** ** // 68 // e For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy