________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुमा अनवगतार्थादौ गुरुं प्रति प्रश्नः प्रतिप्रश्नः प्रन्थस्य पुनः पुनरभ्यसनं परावर्तनं अहिंसालक्षणधर्मान्वाख्यानं धर्मकथा ग्रंथार्थानुचिन्तनमनुप्रेक्षा, द्रव्यावश्यहारि.वृत्ती आह-आगमतोऽनुपयुक्तो द्रव्यावश्यकमित्येतावतैवाभिलषितार्थसिद्धेः शिक्षितादिश्रुतगुणोत्कीर्तनमनर्थकमिति, उच्यते, शिक्षितादिश्रुत-1 काधिकारः गुणकीर्तनं कुर्वन्निदं ज्ञापयति यथेह सकलदोषविप्रमुक्तमपि श्रुतं निगदतो द्रव्यश्रुतं भवति, द्रव्यावश्यकं च, एवं सर्व एव ईयादिक्रिया॥१०॥ विशेषः अनुपयुक्तस्य विफल इति, उपयुक्तस्य तु यथा स्खलितादिदोषदुष्टमपि निगदतो भावथुतमेवमीर्यादयोऽपि क्रियाविशेषाः कर्ममला&ापगमायेति, एत्थ य अवायदसणथं हीणक्खरंमि उदाहरण-इह भरहमि रायगिह नगरं, तत्थ राया सेणिओ नाम होत्या, तस्स पुत्तो पयाणु-| सारी चउब्बिहबुद्धिसंपन्नो अभओ णाम होत्या, अण्णया तेणं कालेण तेणं समएणं समणे भगवं महावीरे इह भरहमि विहरमाणे तमि णगरे समोसरिंसु, तत्थ य बहवे सुरसिद्धविज्जाहरा धम्मसवणनिमित्तं समागञ्छिसु, ततो धम्मकहावसाणे णियणियभवणाणि गच्छंताणं एगम्स विज्जाहरस्स णहगामिणीए विग्जाए एकमक्खरं पम्हुहमासी, तओ तं वियलविज णियगभवणं गंतुमचाएन्तं मडुक इवोप्पदाणिवयमाणं सेणिए अदक्खु, ततो सो भगवंतं पुच्छिंसु, से य भगवं महावीरे अकहिंसु, तं च कहिजमाणं निसुणेत्ता सेणियपुत्ते अभए विज्जाहरं एवं वयासी-जइ मम सामण्णसिद्धिं करेसि ततोऽहं ते अक्खरं लंभामि पयाणुसारितणओ, से य कहिंसु, ततो से अभए तमक्खरं लभिंसु, लभित्ता य बिज्जाहरस्स काहिंसु, ततो से य पुण्णविज्जो तीए विजाए अभयस्स साहणावायं कहेत्ता णियगभवणं गमिसुत्ति, एस दिढतो, अयमत्थोवणओ-जहा तस्स विज्जाहरस्स हीणक्खरदोसेणं णहगमणमेव पम्हुहमासी, तमि य अहंते विहला विज्जा, एवं हीनाक्षरेऽर्थभेदोऽर्थभेदात् क्रियाभेदादयस्ततो मोक्षाभावस्तदभावे च दीक्षावैय_मिति अहियक्खरंमि उदाहरणं-पाटलिपुते णयरे चंदगुत्तपुत्तस्स बिंदुसारस्स पुत्तो // 10 // |असोगो नाम राया, तस्स असोगम्स पुच्चो कुणालो नाम, उज्जेणी से कुमारभोत्तीए दिण्णा, मा खुडू, अण्णता तस्स रण्णो निवेदितं-जहा कुमारो A 456 For Private and Personal Use Only