________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्रव्यभाव स्कन्धाः श्रीअनु तथाऽप्यविरोधः, 'सेत' मित्यादि निगमनं / ' से किं तमित्यादि (52-41) न कृत्स्न: अकृत्स्न: अकृत्स्नश्चासौ स्कन्धश्च अकृत्स्नस्कन्धः हारि-वृत्तासे चेवे' त्यादि, स एव द्विप्रदेशादिः, अयमत्र भावार्थ:-द्विप्रदेशिक: त्रिप्रदेशिकमपेक्ष्याकृत्स्नो वर्तते इत्येवमन्यष्वपि वक्तव्यं, न यावत् का | स्न्यमापद्यत इति, यद्येवं हयादिकृत्स्नस्कन्धस्यापि तदन्यमहत्तरस्कन्धापेक्षया अकृत्स्नस्कन्धत्वप्रसङ्गो, न, असंख्येयजीवप्रदेशान्योन्यानुगत॥२४॥ स्यैव विवक्षितत्वात् जीवप्रदेशानां च स्कन्धान्तरेऽपि तुल्यत्वाद् बृहत्तरस्कन्धानुपपत्तिः, जीवप्रदेशपुद्गलसाकल्यवृद्धौ हि महत्तरत्वमिति, अत्र | बहु वक्तव्यं तत्तु नोच्यते प्रन्थविस्तरभयाद् गमनिकामात्रमेतत्, ‘सेत' मित्यादि निगमनं / ‘से कि त' मित्यादि ( 53-41) अनेक| द्रव्यश्चासौ स्कन्धश्चेति समासः, विशिष्टकपरिणामपरिणतो नखजङ्घोरुरदनकेशाद्यनेकद्रव्यसमुदाय इत्यर्थः, तथा चाह- 'तस्सेवे' त्यादि, तस्यैव विवक्षितस्कन्धस्य देश:-एकदेशः अपचितो जीवप्रदेशविरहादिति भावना, तथा तस्यैव देश उपचितो जीवप्रदेशभावादित्ति | हृदयं, एतदुक्तं भवति-जीवप्रयोगपरिणामितानि जीवप्रदेशावचितानि च नखरोमरदनकेशादीन्यनेकानि द्रव्याणि तथाऽन्यानि जीवप्रयोग| परिणामितानि जीवप्रदेशोपचितानि च चरणजङ्घोरुप्रभृतानि प्रभूतान्येव, एतेषामपचितोपचितानामनेकद्रव्याणां पुनर्यों विशिष्टैकपरिणामो देहाख्यः सोऽनेकद्रव्य इति, अत्राह- ननु द्रव्यस्कन्धादस्य को विशेष ? इति, उच्यते, स किल यावानेव जीवप्रदेशानुगतस्तावानेव विशिष्टकपरिणामपरिणतः परिगृह्यते, न नखाद्यपेक्षयापि, अयं तु नखाद्यपेक्षयाऽपीत्ययं विशेष इत्यळं प्रसङ्गेन। 'सेत' मित्यादि निगमनं 'से किंत'मित्यादि सुगम (55-42) यावत् एतेसि' मित्यादि नवरमागमतो भावस्कन्धः ज्ञ उपयुक्त तदर्थोपयोगपरिणामपरिणत इत्यर्थः, नोआगमतस्तु ज्ञानक्रियासमूहमय इति, अत एवाह ' एतेसिं चेव' इत्यादि (56-41) एतेषामेव प्रस्तुतावश्यकभेदानां सामायिकादीनां पण्णामध्ययनानां समुदायसमितिसमागमेन, इहाध्ययनमेव पवाक्यसमुदायत्वात् समुदायः, समुदायानां समिति:--मेलकः, समुदाय RESPEECHEECRECORREC%EC का॥२४॥ है For Private and Personal Use Only