SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir श्रीअनु स णं च पक्खित्तं, तहावि उक्कोसयं अर्णताणतयं ण पावति, सुत्ताभिष्पायाओ, जओ सुत्ते भणित-तेण परं अजहण्णमणुकोसाई ठाणाईति, वक्तव्यताहारि वृत्ताला अण्णायरियाभिप्पायतो केवलणाणदसणेसु पक्खित्तेसु पत्तं उक्कोसयं अणंताणतयं, जओ सव्वमणन्तयमिह, णथि अण्णं किंचिदिति, जहिंदू हाधिकारः अणताणतयं मग्गिज्जति तहिं अजहण्णमणुकोसयं अणंताणतयं गहियव्यं, उक्ता गणनासंख्या / 'से किंतं भावसंखा' इत्यादि, प्राकृतका शैल्याऽत्र शङ्खाः परिगृह्यन्ते, आह च-य एते इति प्ररूपकप्रत्यक्षा लोकप्रसिद्धा वा जीवा आयुःप्राणादिमन्तः स्वखगतिनामगोत्राणि तिर्यग्गतिदाद्वीन्द्रियौदारिकशरीराङ्गोपाङ्गादीनि नीचेतरगोत्रलक्षणानि कर्माणि तद्भावापन्ना विपाकेन वेदयन्ति त एव भावसंख्या इत्युक्ता भावसंख्या:, 'सेत्त' मित्यादि निगमनत्रयं, समाप्त प्रमाणद्वारं / / अधुना वक्तव्यताद्वारावसरः, तत्राहBI से किं तं वत्तव्वया' इत्यादि (147-243) तत्राध्ययनादिषु सूत्रप्रकारेण विभागन देशनियतगंधनं वक्तव्यता, इयं च त्रिविधा स्वन मयादिभेदात्, तत्र स्वसमयवक्तव्यता यत्र यस्यां णमिति वाक्यालंकारे स्वसमय:-स्वसिद्धान्त: आख्यायते, यथा पंचास्तिकायाः, तद्यथा-धर्मास्ति| काय: इत्यादि, तथा प्रज्ञाप्यते यथा गतिलक्षणो धर्मास्तिकाय इत्यादि, तथा प्ररूप्यते यथाऽसावसंख्येयप्रदेशात्मकादिभिः, तथा दश्यते मत्स्य नां जलमित्यादि, तथा निदर्श्यते यथा तथैवैषोऽपि जीवपुद्गलानामिति, उदाहरणमात्रमेतदेवमन्यथापि सूत्रालापयोजना कर्त्तव्येति शेषः, खसमयवक्तव्यता, परसमयवक्तव्यता तु यत्र परसमय आस्यायत इत्यादि, यथा 'संति पंचमहम्भूया, इहमेगेसिं आहियं | पुढवी आऊ य वा-181 &ऊय, तेऊ आगासपंचमा // 1 / / एते पंच महब्भूया, तेब्भो एगत्ति आहियं / अह तेसिं विणासेणं, विणासो होइ देहिणो // 2 // इत्यादि // 11 // लोकायतसमयवक्तव्यतारूपत्वात् परसमयवक्तव्यतेति, शेषसूत्रालापकयोजनापि स्वबुद्धचा कार्या, सेयं परसमयवक्तव्यता, स्वसमयपरसमय WAS For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy