________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रुतं श्रीअनु: सम्यग् जीवकर्मसंबंधव्यवहारापनयनान्न्यायः मोक्षाराधनानिवन्धनवादाराधना माग:--पन्थाः शिवस्येति गाथार्थ:-। 'समणेण' गाहा जयतिरिक्त हारि.वृत्ती (*3-31) निगदसिद्धव, नवरं अन्त इति मध्ये, 'सेत' मित्यादि निगमनं // से किं तमित्यादि (29-31) श्रुतं प्रागनिरूपितशब्दार्थमेव, चतु॥२१॥ र्विधं प्रज्ञप्तमित्याद्यावश्यकविवरणानुसारतो भावनीयं, यावत् 'पत्तयपोत्थयलिीहंत (37-34) इह पत्रकाणि तलताल्यादिसंबन्धीनि तत्संघातनिष्पन्नास्तु पुस्तकाः, वस्त्रनिष्फण्णे इत्यन्ये, इयमत्र भावना- पत्रकपुस्तकलिखितमपि भावश्रुतनिबन्धनत्वात् द्रव्यश्रुतमिति / साम्प्रतं प्राकृतशैल्या तुल्यशब्दाभिधेयत्वात् ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यश्रुताधिकार एव निर्दोषत्वादिख्यापनप्रसंगोपयोगितया सूत्रनिरूपणायाह- अह वे त्यादि ' अथवेति प्रकारान्तरप्रदर्शनार्थः सूत्रं पञ्चविध प्रज्ञप्त, तद्यथा- ' अंडज' मित्यादि से किंत' मित्यादि अंडाज्जातमण्डज हंसग दि, कारणे कार्योपचारात्, हंसः किल पतङ्गः तस्य गर्भः 2 कोशिकारकः, आदिशब्दः स्वभेदप्रकाशकः कौशिकार-1 प्रभवं चटकसूत्रमित्यर्थः, पञ्चेन्द्रियहंसगर्भजमित्यादि केचित् , 'सेत' मित्यादि निगमनं, एवं शेषेष्वपि प्रश्नानगमने वाच्ये, पोण्डात् |जातं पोण्डज फलिहमादित्ति-कप्पीसफलादि कारणे कार्योपचारादेवेति भावना, कीटाज्जातं कीटजं पञ्चविधं प्रज्ञप्तं, तद्यथा- पट्टे'-13 त्यादि, पट्टित्ति-पट्टसूत्रं मलय-अंशुकं चीणांशुकं-कृमिरागादि, अत्र वृद्धा व्याचक्षते-किल मि विसए पट्टो उप्पज्जति तत्थ अरण्णे वणणिगुंजडाणे मंसं चीणं वा आमिसं पुरुजपुंजेहिं ठविज्जइ, ततो तेसिं पुजाण पासओ णिप्पुण्णया अंतरा बहवे खीलिया भूमिए उद्धा निहोडिज्जंति, तत्थ वणंतराओ पयंगकीडा आगच्छति, ते मंसचीणादियमामिस चरंत इतो ततो य कीलंतरेसु संचरंता लाला मुयंति, एस // 21 // | पट्टेत्ति, एस य मलयवजेसु भणितो, एवं चेव मलयविसउप्पण्णे मलपति भण्णइ, एवं चेव चीणविसयबहिमुप्पण्णे अंसुए, चीणविसदियुप्पण्णे चीणंसुएत्ति, एवमेतोर्स खत्तविससओ कीडविससो कीडविसेसतो य पट्टसुत्तविसेसतो भवति, एवं मणुयादिरुहिरं घेत्तुं केणवि जोएण जुत्तं For Private and Personal Use Only