________________ Shri Mahavir Jain Aradhana Kendra www.kobairthorg Acharya Shri Kailassagarsun Gyarmandir ह श्राअनुति , एवं यावदसंख्येयप्रदेशावगाढोऽनन्तप्रदेशिकादिरानुपूर्वीति, 'एगपदेसावागढोऽणाणुपुब्धि 'त्ति एकप्रदेशावगाढः परमाणुः यावद-पर्सा क्षेत्रानप: न न्ताणुकस्कन्धो वाऽनानुपूर्वी, 'दुपदेसोगाढे अवत्तव्यए' द्विवदशावगाढो दूधणुकादिरवक्तव्यकं, एत्थावगाहो दव्वाण इमेण बिहिणा-भणाणुचुम्विदन्वाणं परमाणं नियमा एगम्मि चेव पदेसेऽवगाहो भवति, अवत्तव्वयवाणं पुण दोपदेसियाणं एगम्मि यो दोसु वा, आणुपुर्दिवदवाण पुण तिपदेसिगादीणं जहण्जेणं एगम्मि पदेसे उनोसेणं पुण जो खंधो जत्तिएहि परमाणूहिं णिप्फण्णो सो तत्तिएहि चेव पएसेहिं ओगाहति, एवं जाव संखेज्जासंखेज्जपदेसिओ, अणंतपदेसिओ पुण खंधो एगपदेसारद्धो एगपदेसुत्तरवुड्डीए उकोसओ जाव असंखज्जेसु पदेसेसु ओगाहति, नानन्तेषु, लोकाकाशस्यासंख्येयप्रदेशात्मकत्वात्परतश्चावगाहनाऽयोगादित्यलं प्रसंगेन, शेष सूत्रसिद्धं यावत गमववहाराणं आणुपुब्बिव्वाई कि संखेज्जाई असंखेजाई अणंताई?, नेगमवव. आणु० नो संखज्जाइं असंखज्जाई नो अणंताई, एवं | अणाणुपुब्विदन्वाणिवि, तत्र असंखेयत्ति क्षेत्रप्राधान्यात् द्रव्यावगाहक्षेत्रस्यासंख्येयप्रदेशात्मकत्वात्तुल्यप्रदेशावगाढानां च द्रव्यतया बहूनामप्ये*कत्वादिति / क्षेत्रद्वारे निर्वचनसूत्रं-'एगं दव्वं पडुच्च लोगस्स संखेज्जतिभागे वा होजे ' त्यादि, तथाविधस्कन्धसद्भावाद्, एवं शेषेष्वपि |भावनीय, यावद् 'देसूणे वा लोए होम्ज' ति आह-अचित्तमहास्कन्धस्य सकललोकव्यापित्वारक्षेत्रप्राधान्यविवक्षायामपि कस्मात्संपूर्ण एव लोको नोच्यते? इति, उच्यते, सदैवानानुपूर्व्यवक्तव्यकद्रव्यसद्भावात् जघन्यतोऽपि तत्त्रदेशत्रयणोनत्वाद् व्याप्ती सत्यामपि तत्प्रदेशेष्वानुपूयाः प्राधा|न्याभावाद् , उक्तं च पूर्वमुनिभि:-" महखंधापुण्णेवी अवत्तब्बगऽणाणुपुब्बिव्वाइं / जैदेसोगाढाई तसेणं स लोगोणो ॥१॥ण य तत्थ | तस्स जुज्जइ पाधणं वावि विवि (तमि ) देसमि / तप्पाधन्नत्तणओ इहराऽभावो भवे तासि // 2 // " अधिकृतानुपूर्वीस्कन्धप्रदेशकल्प-151॥४५ नातो वा देशोन एव लोक इति, यथोक्तमजीवप्रज्ञापनायां-“ धम्मत्यिकाए धम्मत्थिकायस्स देसो धम्मस्थिकायस्स पदेसे, एवमधम्मागासे, AARCANCERESCHOCOG For Private and Personal Use Only