SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ओदयिकादयो भावाः श्रीअनु: वेदनादिति, अयं च श्योपशमः क्रियारूप एव, क्षयोपशमनिवृत्तस्त्वाभिनिबोधिक ज्ञानादिलब्धिः परिणाम आत्मन एवति, तथा चाह-'खओवस- हारि वृत्तालमिया आभिणिबोहियणाणलद्धी' त्यादि, सूत्रसिद्धमेव, नवरं बालवीर्य मिथ्यादृष्टेरसंयतस्य, पडितवीर्य सम्यग्दृष्टेः संयतस्य, बालपंडितवीर्य // 64 // | तु संजतासंजतस्य श्रावकस्य, से तं खओवसमिए / ' से किंतं पारिणामिए?, परिणमनं परिणामः अपरित्यक्तपूर्वावस्थस्यैव तद्भावगमनमिति भावार्थः, उक्तं च-'परिणामो ह्यर्थान्तरगमन न च सर्वथा ह्यवस्थानं / न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः // 11 // स एव पारिणामिकः, तत्र | सर्वभेदेष्वन्वयानुवृत्या सुखप्रतिपत्त्यर्थं जीर्णग्रहणमन्यथा नवेष्वप्यविरोधः, तत्रापि कारणस्यैव तथा परिणतेरन्यथेत्ये(था तदे)तदभावादिति कृतमत्र | प्रसङ्गेन / अभ्रकेण सामान्येन वृक्षास्तान्येव वृक्षाकाराणि संध्यापुद्गलपरिणाम एव, गन्धर्वनगरादीनि प्रतीतान्येव, स्तूपकाः संध्याच्छेदावर णरूपाः, उक्तंच-'संझाछेदावरणो उ जूवओ सुक्के दिण तिण्णि' यक्षादीप्तिकानि-अग्निपिशाचा:धूमिका-रूक्षप्रविरला धूमामा महिका-स्निग्धा घना च | रजउद्घातो रजस्वलादिः, चन्द्रसूर्योपरागा राहुग्रहणानि, चन्द्रपरिवेशादयः प्रकटार्थाः, कपिहसितादि सहसादेव नभसि ज्वलन्ति सशब्द रूपाणि, अमोघादयः सूत्र सिद्धाः, नवरं वर्षधरादिषु सदा तद्भावेऽपि पुद्गलानामसंख्येयकालादूर्ध्वतः स्थित्यभावात्सादिपरिणामतेति, अनादिपरिणामिकस्तु धर्मास्तिकायादीनि, सद्भावस्य स्वतस्तेषामनादित्वादिति, शेषं सुगमं यावत् 'से तं पारिणामिए'। से किं तं सन्निवाइए' 'इत्यादि, सन्निपातो-मेलकस्तेन निवृत्तः सान्निपातिकः, तथा चाह-'एतेसिं चे' त्यादि, अयं च भंगकरचनाप्रमाणतः संभवासंभवमनपेक्ष्य षड्विंशतिभंगकरूपः, इह च ब्यादिसंयोगभंगकपरिमाणं प्रदर्शित, सूत्र 'तत्थ णं दस दुगसंयोगा' इत्यादि, प्रकटार्थ, तथाऽपरिज्ञातद्वयादिसंयोगभंगभावोत्कीर्तनज्ञापनार्थमिदं, 'तत्थ णं जे ते दस दुगसंयोगा ते णं इम' इत्याद्युत्तानार्थमेव, अतः परं सानिपातिकभंगोपदर्शनां सविस्तरामजानानः | 1 पृच्छति विनेय:-'कतरे से णाम उदइए' इत्यादि, आचार्याह-'उदइएत्ति मणसे इत्यादि सूत्रसिद्धमेव, इह च यद्यप्यौदयिकौपशमिकमात्रनिर्वृत्तः SOCUSACRACCA ACCOUNSAXCX / // 6 // For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy