SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु० | शब्दविशेषेणानुमिन्वत इत्यध्याहारः, तत्कार्यत्वाद्धेसितस्य, एवं शेषोदाहरणयोजनापि कार्येति / तथा कारणेन तंतवः पटकारणं (न) पटः अनुमान हारि.वृत्तौ // तंतुकारणमित्यनेनैतत् ज्ञापयति-कारणमेव कार्यानुमापर्क, नाकारणं, पटः तन्तूनां, तत्कार्यत्वात्तस्य, आह-निपुणवियोजने तत एव तंतुभावा-121 प्रमाणं // 101 // त्पटोऽपि तन्तुकारणमिति, ननु तत्त्वेनोपयोगित्वाभावात्तदभाव एव तन्तुभावादिति, न, नैव पटोत्पत्तौ सर्वथैव तन्त्वभावस्तेषामेव तथापरिण-10 तिभावेनोपयोगात् , न चोद्यं पटपरिणाम एव तंतवः, तत्त्वेनोपयोगित्वाभावाद्भावे च पटभावेऽपि तंतुवत् पुनस्तंतुभावेऽपि पट उपलभ्येत, | न चोपलभ्यत इत्यतस्तंतवः पटकारण, न पट: तंतुकारणमिति स्थितं, इदं च मेघोन्नतिः वृष्टिकारणं चन्द्रोदयः समुद्रवृद्धः कुमुदविकासस्य चेत्याधुपलक्षणं वेदितव्यं, गुणेन सुवर्ण निकषेण, तद्गतरूपातिशयेनान्ये, तद्गुणत्वात्तस्य, एवं शेषोदाहरणयोजनाऽपि कार्या, अवयवेन सिंह | दंष्ट्रया तदवयवत्वात्तस्य, आह-तदुपलब्धौ तस्यापि प्रत्यक्षत एवोपलब्धेः कथमनुमानविषयता ?, उच्यते, व्यवधाने सत्यन्यतोऽनुमेयत्वाद्वा न दोषः, एवं शेषोदाहरणयोजना कार्येति, नवरं मानुष्यादिकृतावयवोऽभ्यूह्य इत्येके, अन्ये तु द्विपदमित्येवमादिकमेवावयवमभिदधति, मनुष्योऽयं तदविनाभूतपदद्वयोपलब्ध्यन्यथानुपत्तेरिति, गोम्ही कर्णसृगाली, तथाऽऽश्रयेणाग्निं धूमेन, अत्राश्रयतीत्याश्रयो धूमो यत्र गृह्यते, अयं चाग्नि- | | कार्यभूतोऽपि तदाश्रितत्वेन लोकरूढे देनोक्त इति, शेषोदाहरणयोजना सुगमा, तदेतच्छेषवदिति / 'से किं तं दिट्ठसाधम्म' मित्यादि, दृष्टसाधर्म्यवत् द्विविधं प्रज्ञप्तं, तद्यथा-सामान्यदृष्टं च विशेषदृष्टं च, तत्र सामान्यदृष्टं यथा एकः पुरुषः तथा बहवः पुरुषा इत्यादि, सामान्यधर्मस्य तद्भावगमकत्वादिति, विशेषदृष्टं तु पूर्वदृष्टपुरुषादि प्रत्याभज्ञातं, सामान्यधर्मादेव विशेषप्रतिपत्तेरित्यमुनाऽशेनानुमानता, 'तस्स समासतो' IN // 10 // इत्यादि, तस्येति सामान्येनानुमानस्य समासत:-संक्षेपेण त्रिविधं ग्रहणं भवति, तद्यथा-अतीतकालग्रहणमित्यादि, ग्रहण-परिच्छेदः, तत्रातीतकालग्रहणं उद्गततृणादीनि दृष्ट्वाऽनेन दर्शनेन तदन्यथानुपपत्त्या साध्यते यथा सुवृष्टिरासीदिति, प्रत्युत्पन्नकालग्रहणं तु साधुं गोचराप्रगत-भिक्षाद CARRY RRRRRRRR For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy