________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir बक्रिय श्रीअनु०/४ विक्खंभसूई, किं वक्तव्येति वाक्यशेषः, कंठ्यं, कि कारण?, पंचेंदियतिरियओरालियसिद्धत्तणओ, जम्हा महादंडए पंचेंदियातरियणपुंसएहितो हारि.वृत्तो | असंखेज्जगुणहीणा वाणमंतरा पढिजंति, एवं विक्संभसूतीवि तेसिं तो तेहितो असंखेजगुणहीणा चेव भाणियब्वा / इदाणिं शरीरिI पलिभागो-संखेजजोयणसतवग्गपलिभागो पतरस्स, जं भणितं संखेज्जजोयणवग्गमेत्ते पलिभागे एकके वाणमंतरे ठविज्जति. मानं तम्मेत्तपलिभागेण चेव अवहीरतित्ति / 'जोइसियाण' नित्यादि, जोइसियाणं वेउब्विया बद्धल्लया असखिज्जा असंखि जाहिं उस्स प्पिणीओसप्पिणीहि अवहीरंति कलतो, खेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखिजतिभागोत्ति, तहेव सेसियाण सेढीण विक्खंभKसूई, किं वक्तव्येति वाक्यशेषः, किं चातः? श्रूयते जम्हा वाणमंतरेहितो जोइसिया संखिज्जगुणा पढिज्जंति तम्हा विक्खंभसूईवि तेसिं तेहितो संखेज्जगुणा चेव भण्णइ, णवरं परिभागविसेसो जहा बेछप्पण्णंगुलसते वग्गपलिभागो पतरस्स, एवतिए 2 पलिभागे ठविज्जमाणो एकेको जोइसिओ सव्वेहिं सव्वं पतरं पूरिज्जइ तहेव सोहिज्जतिषि, जोइसियाणं वाणमंतेरहितो असंखिज्जगुणहीणो पलिभागो संखेज्जगुणबहिया पासूई / 'वेमाणिय' इत्यादि, वेमाणियाणं वेउब्विया बद्धेल्लया असंखेज्जा कालओ तहेब खेत्तओ असंखेज्जतिभागो, तासि ण सढीण विखंभसूई। 6 लबितियवग्गमूलं तइयवग्गमूलपडुप्पण्णं, अहवा अन्नं अंगुलितईयवग्गमूलवणप्पनाणमेत्ताओ सेढीओ तहेव, अंगुलविक्खंभखेत्तवत्तिणो 2 सेढिरासिस्स पढमवग्गमूलं चितियतइयचउत्थ जाव असंखेज्जाइंति, तेसिपि जं वितिय वग्गमूलसेढिपदेसरासिस्स (तं तइएण ) पगुणिज्जति, गुणिते जं होइ तत्तियाओ सेढीओ विक्खंभसूई भवति, तइयस्स वा वग्गमूलस्स जो घणो एवतियाओ वा विक्खंभसूई, निदरिसणं तहेव, बेछप्पण्णसतमंगालेतस्स पढमवगमूलं सोलस, वितियं तइएण गुणितं अट्ठ भवति, तइयं वितिएण गुणितं, ते च अट्ट, ततियस्सवि घणो, सोऽ-18॥ 98 // वि ते अट्ठ एव, एया सम्भावओ असंखेज्जा रासी दट्टव्वा, एवमेयं वेमाणियप्पमाणं णेरइयप्पमाणाओ असंखिज्जगुणहीणं भवति, किं For Private and Personal Use Only