________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir श्रीअनु० हारिवृत्त // 49 // भावानुपूर्वी अल्पबहुत्वं प्रसंगेन | भावचिन्तायामानुपूर्वीद्रव्याणि नियमात् सादिपारणामिके भावे, विशिष्टाधेयाधारभावस्य सादिपारिणामिकात्मकत्वाद् , एवमनानुपूर्वीअ- वक्तव्यकान्यपि, अल्पबहुत्वचिन्तायां द्रव्यार्थतां प्रत्यानुपूर्वीगाभेकैकगणनं, प्रदेशार्थतां तु भेदेन तद्गतप्रदेशगणनं, द्रव्यार्थप्रदेशार्थतां तूभयगणनं, तत्र सव्वत्थोवाई गमववहाराणं अवत्तव्वगदव्वाई दवट्टयाए, कथं ?, द्विप्रदेशात्मकत्वादवक्तव्यकद्रव्याणामिति, अणाणुपुग्विदव्वाई दव्वट्ठयाए विसंसाधियाई, कथं ?, एकप्रदेशात्मकत्वादनानुपूर्वीणां इति, आह- यद्येवं कस्माद् द्विगुणान्येव न भवत्येकप्रदेशात्मकत्वात् तद्विगु णत्वभावादिति, अत्रोच्यते, तदन्यसंयोगतोऽवधीकृतावक्तव्यकबाहुल्याच्च नाधिकृतद्रव्याणि द्विगुणानि, किंतु विशेषाधिकान्येव, 'आणुपुवीला दवाई दबट्ठयाए असंखेज्जगुणाई' अत्र भावना प्रतिपादितेव, 'पदेसट्टयाए सम्बत्योबाई गमववहाराणं अणाणुपुश्विव्वाई' ति प्रकदार्थ, |' अवत्तव्वगदव्वाई पदेसट्टयाए विसेसाधिताई' अस्य भावार्थ:--इह खलु रुचकादारभ्य क्षेत्रप्रदेशात्मकत्वादवक्तव्यकश्रेणिव्यतिरिक्ततदन्यप्रदेशसंसर्गनिष्पन्नावक्तव्यकगणनया तथा लोकनिष्फुटगतप्रदेशावक्तव्यकायोग्यानानुपूर्वीयोग्यभावतश्चेति सूक्ष्मबुद्ध्या भावनीय इति / इह विनयजनानुग्रहार्थ स्थापना लिख्यते, शेष भावितार्थ यावत् / सेत्तं गमववहाराण अणोवणिहिया खत्ताणुपुवी' सेयं नैगमव्यवहारयो रनौपनिधिकी क्षेत्रानुपूर्वी / ' से किं तं संगहस्से' त्यादि (102-87) इयमानिगमनं द्रव्यानुपूर्व्यनुसारतो भावनीया, नवरमत्र हा क्षेत्रस्य प्राधान्यमिति / औषनिधिक्यपि प्रायो निगदसिद्धव, णवरं पंचत्थिकायमइओ लोगो, सो आयामओ उडमहे पतिहिओ, तस्स तिहा | परिकप्पणा इमेण विहिणा-बहुसमभूमिभागा रयणप्पभाभागे मेरुमज्झे अट्ठपदेसो रुयगो, तस्स अहोपयराओ अहेण जाव णव योजणशतानि तिरियलोगो, ततो परेण अहे ठितत्तणओ अहोलोगो साहियसत्तरज्जुप्पमाणो, रुयगाओ उपरिहुत्तो णव जोयणसताणि जाव जोइसचक्कस्स द उवरितलो ताव तिरियलोगो, तओ उद्दलोगठितत्तणओ उरि उड्डलोगो देसूणसत्तरज्जुप्पमाणो, अहोलोगडलागाण मञ्झे अट्ठारसजोयण 4 * // 49 // For Private and Personal Use Only