________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राअनु मणामो 1, ततो गुरू भणादि-वंदित्ता पवेयसुत्ति, ततो सीसो इच्छामोत्ति भणित्ता वंदणगं देइ, तइयं, सीसो पुण उद्वितो भणादि-तुम्हहिं मे | उद्देशादि हारि.वृत्ती | अमुगं सुयमुहि इच्छामि अणुसाह, ततो गुरू भणति-जोगं करेहिति, एवं संदिट्ठो इच्छामोत्ति भणित्ता वंदणं देइ चउत्थयं, एत्थंतरे णमोकार- विधिः लापरो गुरुं पदक्खिणेइ, पदक्खिणित्ता पुरओ ठिच्चा भणादि-तुम्हेहिं मे अमुगं सुतमुडिं, ततो गुरुणा जोगं करेहित्ति संदिहो तओ इच्छामोत्ति | भणित्ता वंदित्ता य पदक्खिणं करेइ, एवं तइयवारंपि, एते य ततोऽवि वंदणा एकं चेव वंदणट्ठाणं, तइयपदक्विणंते य गुरुस्सो चिट्ठइ, | ताहे गुरू निसीदति, निसण्णयस्स य गुरुणो पुरओ अद्धावणयकाओ भणति-तुम्भं पवेदितं संदिसह साहूर्ण पवेदामिति, ततो गुरू भणाति-पवेदिहित्ति, ततो इच्छामोत्ति भणित्ता पंचमं वंदणगं देइ, वंदियपच्चुट्टितो य कयपंचणमोकारो छ8 वंदणयं देइ, पुणो य बंदियपच्चुडिओ तुम्भं पवेदितं साहूणं पवेदितं संदिसह करेमि उस्सग्गं, ततोणं गुरू भणति-करेहि, ताहे चंदणयं देइ सत्तमयं / / | एते च सुतपच्चया सत्त वंदणगा / ततो वंदियपच्चुट्टितो भणति-अमुगस्स सुयस्स उदिसावणं करोमि उस्सग्गं अन्नत्थ ऊससिएणं जाव वोसि-५ रामित्ति, ततो सत्तावीसुस्सासकालं ठिच्चा लोगस्स उज्जोअगरं चिंतित्ता उस्सारित्ता भणादि-णमो अरहंताणंति, लोयस्साजोअगरं कड्डित्ता है | सुयसमत्वउद्देसकिरियतणओ अन्ने फेट्टावंदणयं देइ, जं पुण वंदणगं देति तं न सुतपच्चतं, गुरूवकारित्ति विणयपडिवत्तिओ अट्ठमं वंदणं देति। |एवं अंगादिसुं समुद्देसेऽवि, णवरं पवेदिते गुरू भणति-चिरपरिजिनं करेहित्ति, गंदी य ण कडिज्जति, जोगुक्खेवुस्सग्गो य ण कीरइ, ण यडू | पदक्खिणं तो वारे करिज्जति, जेण णिसण्णो गुरू समुद्दिसति, एवं अंगादिसु अणुण्णाए जहा उद्देसे तहा सव्वं कज्जति, णवरं पवेदिते गुरू भणति-सम्मं धारय अण्णेसिं च पवेयसुत्ति, जोगुक्खेवुस्सग्गो ण य भवति, एवं आवस्सगादिसु पइण्णगेसु य तंदुलवेयालियादिसु एसेव 4aa // 3 // विही, णवरं समझाओ ण पढविज्जइ, जोगुक्लेवउस्सगो ण कीरइ, एवं सामादियादिसुवि अज्झयणेसु उद्देसएमु य उदिसमाणेसु चिइवंदणपद ॐ545554 For Private and Personal Use Only