Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 105 श्रीअनुविशुध्यमानकभेदाद् द्विधैव, तत्र श्रेणिमारोहतो विशुध्यमानकमुच्यते, ततः प्रच्यवमानस्य संक्लिश्यमानकमिति, तथा अथाख्यातं, अथेत्यव्ययं नयप्रमाण हारि.वृत्ती ठायाथातथ्ये, आभिविधी, याथातथ्यनाभिविधिना वा ख्यातं, तदेतद् गुणप्रमाणं / प्रस्थक ला 'से किं तं णयप्पमाणे' इत्यादि (145-222) वस्तुनोऽनेकधर्मिण एकेन धर्मेण नयनं नयः स एव प्रमाणमित्यादि पूर्ववत् , त्रिविधं दृष्टान्तः प्रज्ञप्तमित्यत्र नैगमादिभेदान्नयाः, ओघतो दृष्टान्तापेक्षया त्रिविधमेतदिति, तथा चाह-तद्यथा प्रस्थकदृष्टान्तेन, तद्यथा नाम कश्चित्पुरुषः परशुं कुठारं गृहीत्वा प्रस्थककाष्ठायाटवीमुखो गच्छेज्जा-यायात् , तं च कश्चित्तथाविधो दृष्ट्वा वदेत्-अभिदधीत-क भवान् गच्छति ?, तत्रैव नयमतालन्युच्यन्ते, तत्राऽनेकगमो नैगम इतिकृत्वाऽऽह-अविशुद्धो नैगमो भगति-अभिधत्ते-प्रस्थकस्य गच्छामि, कारणे कार्योपचारात्, तथा व्यवहार दर्शनात् , तं च कश्चिच्छिंदन्तं, वृक्षं इति गम्यते, पश्येत्-उपलभेत, दृष्ट्वा च वदेत्-किं भवान् छिनत्ति?, विशुद्धतरो नैगमो भणति-प्रस्थकं छिनद्मि, भावना प्राग्वत्, एवं तक्षन्तं-तनूकुर्वन्तं वेधन केन विकिरन्तं लिखन्त-लेखन्या म्रष्टकं कुर्वाणं एवमेय-अनेन प्रकारेण विशुद्धतरस्य नैगमस्य नामाउडियउत्ति-नामाङ्कितः प्रस्थक इति, एवमेव व्यवहारस्यापि, लोकव्यवहारपरत्वात्तस्य चोक्तवद्विचित्रत्वादिति, 'संग्रहस्य' त्यादि, सामान्य मात्रमाही संग्रहः चितो-धान्येन व्याप्तः, स च देशतोऽपि भवत्यत आह-मित:-पूरितः, अनेनैव प्रकारण मेयं समारूढं यस्मिन्नाहिताग्नेराकृतिसू गणत्वात् तत्र वा ग्रहणान्मेयसमारूढः, धान्यसमारूढ इत्यन्ये, प्रस्थक इत्यन्ये, अयमत्र भावार्थ:-प्रस्थकस्य मानार्थत्वाच्छेदावस्थामु च तद भावाद्यथोक्त एव प्रस्थकः इति असावपि तत्सामान्यव्यतिरकेण तद्विशेषाभावादेक एव. ऋज वर्तमानसमयाभ्युपगमादतीतानागतयोविनष्टानुत्पन्न-IN||१०५।। तत्वेनाकुटिल सूत्रयति ऋजमत्रस्तस्य निष्फण्णस्वरूपार्थक्रियाहेतुः प्रस्थकोऽपि प्रस्थको वतेमानस्तस्मिन्नेव मानादि प्रस्थकस्तथा प्रतीते:-प्रस्थकोऽय-15 तामिति व्यबहारदर्शनात् , नपतीतेनानुत्पन्नेन वा मानेन मेथेन वार्थसिद्धिरित्यतो मानमेये वर्तमान एवं प्रस्थक इति हृदयं, त्रयाणां शब्दनयाना For Private and Personal Use Only

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128