Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 103
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CATE श्रीअनुः नानन्तरागमः तल्लक्षणविरहात् , किंतु परंपरागमः, इत्यनेन चैकान्तापौरुषेयागमव्यवच्छेदः, पौरुषं ताल्वादिव्यापारजन्यं, नभस्येव विशिष्ट- आगम हारि.वृत्तो शब्दानुपलब्धेः, अभिव्यक्त्यभ्युपगमे च सर्ववचसामपौरुषेयत्व, भाषाद्रव्याणां ग्रहणादिना विशिष्टपरिणामाभ्युपगमाद्, उक्तं च-'गिण्हई या प्रमाणं काइएणं णिसरति तह वाइएण जोगेण' मित्यादि, कृतं विस्तरेण, निर्लोठितमेतदन्यत्रेति, सोऽयमागम इति निगानं, तदेतत् ज्ञानगुणप्रमाण ।।हादशेन // 103 // | 'से किं तं दसणगुणप्पमाणे' इत्यादि,दर्शनावरणकर्मक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनमिति,उक्तं च "जं सामण्णग्गहणं भावाणं कटु नेय प्रमाणं च आगारं / अविसेसिऊण अत्थं सणमिति बुधए समए ॥शा" एतदेव आत्मगुणप्रमाणं च, इदं च चतुर्विध प्रज्ञप्त-चक्षुर्दर्शनादिभेदात्, तन्त्र चक्षुदर्शनं 13 लातावच्चक्षुरिन्द्रियावरणक्षयोपशमे द्रव्येद्रियानुपघाते च तत्परिणामवत आत्मनो भवतीत्यत आह-चक्षुदर्शनत: घटादिष्वर्थेषु भवतीति शेषः, अनेन |च विषयभेदाभिधानेन चक्षुषोऽप्राप्तकारितामाह, सामान्यविषयत्वेऽपि चास्य घटादिविशेषाभिधानं कथंचित् तदनन्तरभूतसामान्यख्यापनार्थ,उक्तंच'निर्विशेष विशेषाणां, ग्रहो दर्शनमुच्यते' इत्यादि, एवमचक्षुर्शनं शेपेंद्रियसामान्योपलब्धिलक्षणं, अचक्षुर्दर्शनिन: आत्मभावे-जीवभावे भवतीत्यनेन श्रोत्रादीनां प्राप्तकारितामाह, उक्तं च-"पुढे सुणइ सदं रूवं पुण पासती अपुढे तु' इत्यादि, अवधिदर्शनं-अवधिसामान्यग्रहणलक्षणं अवधिदर्शमानिनः सर्वरूपिद्रव्येषु, 'रूपिष्ववधे' (तत्वा.१ अ.२८सू.) रिति वचनादसर्वपर्यायेष्विति ज्ञानापेक्षमेतत्तु (त् न) दर्शनोपयोगिनः विशेषत्वात्तथापि दूतद्वेदका इत्युपन्यासः, केवलदर्शनं केवलिनः, (अन्यत्र) सामान्याऽर्थीग्रहणसंभवात् क्षयोपशमोद्भवत्वात् , पठ्यते च विशेषग्रहणाद्दर्शनाभाव | इति, तदेतद्दर्शनप्रमाणं / 'से किं तं चारित्तगणप्पमाण' मित्यादि, चरन्त्यनिन्दितमनेनेति चरित्रं क्षयोपशमरूपं तस्य भावश्चारित्रं, अशेषकर्म- 1 // 103 // क्षयाय चेष्टा इत्यर्थः, पंचविधं प्रज्ञप्तं, तच्च सामायिकमित्यादि, सर्वमप्येतदविशेषतः सामायिकमेव सत् छेदादिविशेषविशेष्यमाणमर्थतः संज्ञातश्च नानात्वं लभते, तत्राचं विशेषणाभावात् सामान्यसंज्ञागामेव चावतिष्ठते सामायिकमिति, तत्र सावद्ययोगविरतिमात्रं सामायिक, तश्चे-13 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128