Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 81.5 श्रीअनु। कारणं ?, जेण महादंडए वेमाणिया णेरइएहितो असंखेज्ज गुणहीणा चेव भणति, एतेहिंतो य णेरइया असंखिज्जगुणब्भहिअत्ति, भाव प्रमाणे हारि.वृत्ती जमिहं समयविरुद्धं बद्धं बुद्धि (द्धि) विकलेण होज्जाहि / तं जिणवयणविहन्नू खमिऊणं मे पसोहिं तु // 1 // सरीरपदस्स चुण्णी जिणभद्द-10 भेदाः लाखमासमणकया समत्ता, से तं कालप्पमाणेति, उक्तं कालप्रमाणं / / साम्प्रतं भावप्रमाणमभिधित्सुराह-से किं तं भावप्पमाणे' इत्यादि (143-210) भवनं भूतिर्वा भावो वर्णादिज्ञानादि, प्रमिति: प्रमीयतेऽनेन प्रमाणोतीति वा प्रमाणं, ततश्च भाव एव प्रमाणं भावप्रमाणं, त्रिविधं प्रज्ञप्तं (144-21) तद्यथा-ज्ञानमेव प्रमाणं तस्य वा-1 प्रमाण ज्ञानप्रमाणं, गुणप्रमाणमित्यादि, गुणनं गुणः स एव प्रमाणहेतुत्वाद् द्रव्यप्रमाणात्मकत्वाच्च प्रमाण, प्रमीयते गुणैव्यमिति, तथा ला भनीतयो नयाः अनन्तधर्मात्मकस्थ वस्तुन एकांशपरिच्छित्तयः तद्विषया वा ते एव वा प्रमाणं णयप्रमाणं, नयसमुदायात्मकत्वाद्धि स्याद्वादस्य समु.11 x दायसमुदायिनोः कथंचिदभेदेन नया एव प्रमाणं नयप्रमाणं, संख्याप्रमाणं नयसंख्येति वाऽन्ये, नयानां प्रमाणं नयप्रमाणमितिकृत्वा, कसंख्यानं संख्या सैव प्रमाणहेतुत्वात्संवेदनापेक्षया स्वतस्तदात्मकत्वाच्च प्रमाण संख्याप्रमाणं, आइ-संख्या गुण एव, यत उक्तं-'संख्यापरि-18 माणे' इत्यादि, तकिमर्थ भेदाभिधानमिति ?, उच्यते, प्राकृतशैल्या समानथुतावप्यनेकार्थताप्रतिपादनार्थ, वक्ष्यति च भेदतः संख्यामप्यधिकत्यानेकार्थतामिति, शेष सूत्रसिद्धं यावदजीवगुणप्रमाणं / जीवगुणप्रमाणं त्रिविधं प्रज्ञप्त, ज्ञानगुणप्रमाणमित्यादि, ज्ञानादीनां ज्ञानदर्शनयोः सामान्येन सहत्तित्वात् चारित्रस्यापि सिध्याख्यफलापेक्षयोपचारेण तद्भावान्न दोष इति, गुरवस्तु व्याचक्षते-क्रम-1 // 99 // वर्तिनो गुणाः सहवर्तिनः पर्याया इत्येतदव्यापकमेव, परिस्थूरदेशनाविषयत्वात् , भावस्तल्लक्षणमिति न दोषः / 'से कि त मित्यादि, अथ कि तज्ज्ञानगुणप्रमाण?, तज्ज्ञानगुणप्रमाणं चतुर्विधं प्रज्ञम, तद्यथा-प्रत्यक्षमित्यादि, तत्र प्रतिगतमक्षं प्रत्यक्षं, अनुमीयतेऽनेनेत्यनुसानं, उपमीयतेऽने 96-%80- MMS - %% - For Private and Personal Use Only

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128