Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir // 85|| श्रीअनु: उत्कृष्टं सप्तरात्रिकाणां भृतो वालानकोटीनामिति प्रायोग्यः, तत्रैकाहिक्यो मुण्डिते शिरस्यकेनाह्रा या भवतीति, एवं शेषेष्वपि भावना कार्येति / पल्योपमै हारि.वृत्ती कथंभूत , इत्याह-'सम्मढे सण्णिधिए' ति सम्मृष्ट:-आकर्णभृतः प्रचविशेषान्निविडा, किंबहुना ?, इत्थं भृतोऽसौ येन तानि बालाप्राणि मानिदेहेत् , नापि वायुहरेत् , न कुथेयुः, प्रचयविशेषात्सुपिराभावाद्वायोरसंभवान्नासारतां गच्छयुरित्यर्थः,न विध्वंसेरन ,अत एव न कतिपयपरिशाटमप्यागच्छेयुः, अत एव पूतित्वेनार्थाद्विभक्तिपरिणाम : ततश्च पूतिभावं न कदाचिदागच्छेयुः, अथवा न पूतित्वेन कदाचित्परिणमेयुः, 'तेणं वाल ग्गा समए' ततस्तेभ्यो वालाप्रेभ्यः समय 2 एकैकं वालाग्रमपहृत्य कालो भीयत इति शेषः, ततश्च यावता कालेन स पल्यः क्षीणो नीरजा &aa निर्लेपो निष्ठितो भवति एतावान् कालो व्यावहारिकापोद्धारपत्योपममुच्यते इति शेषः, तत्र व्यवहारनयापेक्षया पल्यधान्य इव कोष्ठागारा। स्वल्पवालाप्रभावेऽपि क्षीण' इत्युच्यते तदभावज्ञापनार्थ आह-नीरजाः, एवमपि कदाचित्कचितसूक्ष्मवालापावयवसंभव इति तदपोहायाहनिर्लेप इति, एवं त्रिभिः प्रकारैः विरित्तो निष्ठितः इत्युच्यते, रसवतीदृष्टा.तेन चैतद्भावनीयं, एकार्थिकानि वा एतानि, 'सेत्त' मित्यादि निगमनं, शेष सूत्रसिद्धं, यावत् नास्ति किंचित्प्रयोजनमिति, अनोपन्यासानर्थकताप्रतिषेधायाह-केवलं तु प्रज्ञापनार्थ प्रज्ञाप्यते, प्ररूपणा क्रियत इत्यर्थः, आह-एवमप्युपन्यासानर्थकत्वमेव, प्रयोजनमन्तरेण प्ररूपणाकरणस्याप्यनर्थकत्वात् , उच्यते, सूक्ष्मपल्योपमोपयोगित्वात्सप्रयोजनैव प्ररूपणेत्यदोषः, वक्ष्यति च 'तत्थ णं एगमेगे वालग्गे' इत्यादि, आह-एवमपि नास्ति किंचित्प्रयोजनमित्युक्तमयुक्तमस्यैव प्रयोजनत्वाद्, एतदेवं, एतावतः प्ररूपणाकरणमात्ररूपत्वेनाविवक्षितत्वादित्येवं सर्वत्र योजनीयमिति, शेषमुत्तानार्थ यावत्तानि वालापाण्यसंख्येयखंडीकृतानि दृष्ट्यवगाहनातोऽसंख्येयभागमात्राणि, एतदुक्तं भवति-यत् पुद्गलद्रव्यं विशुद्धचक्षुर्दर्शनः छद्मस्थः पश्यति तदसंख्येयभागमात्राणीति, अथवा क्षेत्रमधिकृत्य मानमाह-सूक्ष्मपनकजीवस्य शरीरावगाहनातोऽसंख्येयगुणानि, अयमत्र भावार्थः-सूक्ष्मपनकजीवावगाहनाक्षेत्रादसंख्येयगुणक्षेत्रावगाहनाना CSCACC4 // 5 // For Private and Personal Use Only

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128