Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु? %A9- 41SCIES त्वादिति भावः, स भदन्त ! अनिकायस्य-वह्नमध्यंमध्येन-अंतरेण गच्छेत्-यायात् ?,हन्त गच्छेत् , स तत्र दह्यतेत्यादि पूर्ववत् , नवरं शस्त्रमनि-18 उत्सेधांगुलं हारि.वृत्तो मयं गृह्यत इति, अवादि च-सत्थग्गिविस' मित्यादि, एवं पुक्खलसंवर्तमपि भावनीयं, नवरं अस्यैवं प्ररूपणा 'इह वद्धमाणसामिणो निव्वा Vणकालाओ तिसट्ठीए वाससहस्सेसु ओसप्पिणीए (पंचमछट्ठारगेसु उस्साप्पणीए) य एकवीसाए वीइकतेसु एत्थ पंच महामेहा भावस्संति, // 8 // तंजहा-पढमे पुक्खलसंवट्टए य उदगरसे बीए खीरोदे तइए घओदे चउत्थे अमितोदे पंचमे रसोदे, तत्र पुक्खलसंवत्तॊऽस्य भरतक्षेत्रस्य अशुभभावं पुष्कलं संवत्तयति, नाशयतीत्यर्थः, एवं शेषनियोगोऽपि प्रथमानुयोगानुसारतो विज्ञेयः, स भदन्त ! गंगाया महानद्याः प्रतिश्रोतो हव्य-शीघ्रमागच्छेत् ?, स तत्र विनिघात-प्रस्खलनमापद्येत-प्राप्नुयाच्छेषं पूर्ववत् , स भदन्त ! उदकावर्त वा उदकबिंदु वा अवगाह्य तिठेन् , स तत्रोदकसंपर्कात्कुथ्येत वा पर्यापद्येत वा?, कुथनं पूतिभावः, पर्यायापत्तिस्तु अन्यरूपापत्तिः, शेषं सुगम, यावत् अनन्तानां व्यावहा-14 रिकपरमाणुपुद्गलानां समुदयसमितिसमागमेन सा एका उच्छूक्ष्णश्लक्ष्णिकति वेत्यादि, अत्र उच्छ्क्ष्ण श्लक्ष्णिकादीनामन्योऽन्याष्टगुणत्वे सत्य प्यनंतत्वादेव परमाणुपुद्गलसमुदायस्याद्योपन्यासोऽविरुद्ध एव, तत्र श्लक्ष्णश्नक्षिणकाद्यपेक्षया उत्-प्राबल्येन श्क्ष्णमात्रा उच्छूक्ष्णश्लक्ष्णोच्यते, तक्ष्णलक्ष्णा त्वोधत ऊर्ध्वरेण्वपेक्षया ऊर्ध्वाधस्तियेकचलनधर्मोपलभ्यः ऊवरेणुः, पौरस्त्यादिवायुप्रेरितवस्यतिनाच्छतीति त्रसरेणुः, रथगमनो| त्खातो रथरेणुः, वालाग्रलिक्षायूकादयः प्रतीताः, शेषं प्रकटार्थ यावदधिकृतांगुलाधिकार एव, नवरं नारकाणां जघन्या भवधारणीयशरीरावगाहना अंगुलासंख्येयभागमात्रा उत्पद्यमानावस्थायां, न त्वन्यदा, उत्तरवैक्रिया तु तथाविधप्रयत्नाभावादाद्यसमयेऽप्यंगुल संख्ययभागमात्रैवेति, एवमसुरकुमारादिदेवानामपि, नवरं नागादीनां नवनिकायदेवानामुत्कृष्टोत्तरवैक्रिया योजन सहस्रमित्येके, पृथिवीकायिकादीनां त्वंगुलासंख्ययभागमात्रतया तुल्यायामप्यवगाहनायां विशेषः, 'वणऽणंतसरीराण एगाणिलसरीरगं पमाणेण / अणलोदगपुढवीणं असंखगुणिया भवे वुड्डी I& // 8 // For Private and Personal Use Only

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128