Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie | काकिणी रत्नं उत्सेधांगुलं च श्रीअनुः // 1 ॥"से किं पमाणं' 2 एकैकस्य राज्ञश्चतुरन्तचक्रवर्तिनः, तत्रान्यान्यकालोत्पन्नानामपि तुल्यकाकणीरत्रप्रतिपादनार्थमेकैकग्रहणं, हारि.वृत्तौ निरुपचरितराजशब्दविषयज्ञापनार्थ राजमहणं, षखंडभरतादिभोक्त्तृत्वप्रतिपादनार्थ चतुरंतचक्रवर्तिन इत्यत्रान्ये, चत्तारि मधुरतणफला एगो सेयसरिसवो, सोल सरिसवा एगं धण्णमासफलं, दो धण्णमासफलाई गुंजा, पंच गुंजाओ एगो कम्ममासगो, सोलस कम्ममासगा // 81 // एगो सुवण्णो, एते य मधुरतणफलादिगा भरहकालभाविणो घिष्पते, जतो सब्वचक्कवट्टीणं तुल्लमेव कागणीरयणंति, षट्तलं द्वादशाभि अष्टकर्णिकं अधिकरणिसंस्थानसंस्थितं प्रज्ञप्त, तत्र तलानि-मध्यभाण्डानि अश्रय:-कोटयः कर्णिका:-कोणिविभागा: अधिकरणिः-सुवर्णकारोपकरणं | प्रतीतमेव, तस्य काकणिरत्नस्य एफैका कोटि: उच्छ्याङ्गुलप्रमाणविष्कम्भकोटीविभागा, विखंभो-वित्थारो, तस्स य समचउरस्सभावत्तणओ सव्वकोटीण तुल्लायामविष्कंभगहणं, तच्छ्रमणस्य भगवतो महावीरस्या‘गुलं, कहं ?, जतो वीरो आदेसंतरतो आयंगुलेण चुलसी|तिमंगुलमुव्विरो, उस्सेहं पुण सतसह सयं भवति, अतो दो उस्सेहंगुला वीरस्म आयंगुलओ, एवं वीरस्सायंगुलाओ अद्धं उस्सेहंगुलं लादिटुं, जेसि पुग वीरो आयंगुलेण अठुत्तरमंगुलसतं तेसिं वीरस्स आयंगुन्हेण एकमुस्सेहंगुलं उस्सेहंगुलस्थ य पंच वभागा भवंति, जेसिं पुणो वीरो आयंगुलेण वीसुत्तरमंगुलसयं तसि वीरस्सायंगुलेणगमुस्सेहंगुलं उस्सेहंगुलस्स य दो पंचभागा भवंति, एवमेत सव्वं तेरासियकरणेण दहब्ब, उच्छ्यांगुलं सहस्रगुणितं प्रमाणाङ्गुलमुच्यते, कथं ?, भण्णति-भरहो आयंगुलेण वीसुत्तरमंगुलसतं, तं च सपाय धणुर्य, उस्सेहंगुलमाणेण पंचधणुसया, जइ सपारण धणुणा पंच धनुसए लभामि तो एगेण धणुणा किं लभिस्सामि ?, आगतं चउ धणुसताणि सेढीए, एवं सब्वे अगुलजोयणादयो दट्ठव्वा, एगमि सेढिपमाणांगुले चउगे उस्सेहंगुलसया भवंति, तं च पमाणंगुलं उस्सेहंगुलप्पमाणेण अद्भातियंगुलवित्थडं, ततो सेढीए चउरो सता अड्डाइयंगुलगुणिया सहस्सं उस्सेहंगुलाणं, तं एवं सहस्सगुणितं भवति, जे यप्पमाणंगुलाओ %A4% A5% // 81 For Private and Personal Use Only

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128