Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri,
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नाम श्रीअनुः है| अण् भारतः, एवं शेषेष्वपि द्रष्टव्यं, सुषमसुषमायां जात: 'सप्तम्यां जनेर्ड:' (पा.३-२-९२) सप्तम्यन्ते उपपदे जने: ड प्रत्ययः, सुषमसुपमजः, तद्धितनाहारि.वृत्ती एवं शेषमपि, ज्ञानमस्यास्तीति ज्ञानी, एवं शेषमपि. संयोगोपाधिनैव चास्य गौणाद्भेद इति / | नि प्रमाण से किं तं पमाणेणं?, पमाणे प्रमाणं चतुर्विध प्रज्ञप्त, तद्यथा-नामप्रमाणमित्यादि, नामस्थापने क्षुण्णार्थे, नवरमिह जीविकाहेतुर्यस्या जातमा॥ 73 // पत्रमपत्यं म्रियते सा रहस्यवैचित्र्यात्तं जातमेवाकरादिपज्झति, तदेव च तस्य नाम क्रियत इति, आभिप्रायिकं तु गुणनिरपक्षं यदेव जनपदे | प्रसिद्धं तदेव तत्र संव्यवहाराय क्रियते अम्बकादि, अत एव प्रमाणता, उक्तं द्रव्यप्रमाणनाम / 'से किं तं भावप्पमाणनामे' भावप्रमाणं | | सामासिकादि, तत्र द्वयोबहूनां वा पदानां मीलनं समासः, स जात एषां समासितो 'उभयप्रधानो द्वन्दु' इति द्वन्द्वः दंतोष्ट, तस्य चकारः अर्थः, | इतरेतरयोगः अस्तिप्रभृतिभिः क्रियाभिः समानकालो युक्तः, स्तनौ च उदरं च स्तनोदरं, एवं शेषोदाहरणान्यपि द्रष्टव्यानि, 'अन्यपदार्थप्रधानो | बहुव्रीहिः' पुष्पिता: कुटजकदम्बा यस्मिन गिरौ सोऽयं गिरिः पुष्पितकुटजकदम्बः, गिरविशेष्यत्वादन्यपदार्थप्रधानतेति, तत्पुरुषः समाना| धिकरणः कर्मधारयः, धवलश्चासौ वृषभश्च विशेषणविशेष्यबहुलमिति तत्पुरुषः, धवलत्वं विशेषणं वृषभेण विशेष्येण सह समस्यति, द्वे पदे एकमर्थं ब्रवत इति समानाधिकरणत्वं, एवं श्वेतपटादिष्वपि द्रष्टव्यं, अयं कर्मधारयज्ञः, त्रीणि कटुकानि समाहृतानि तद्धितार्थोत्तरपदसमादहारे च' (पा. 2-1-50 ) तत्पुरुषः त्रिकटुकमित्युत्तरपदार्थप्रधानः, 'संख्यापूर्वो द्विगु, रिति द्विगुसंज्ञा, एवं त्रिमधुरादि, तीर्थे काक इव आस्ते |'ध्वांक्षण क्षेप' इति (पा. 2-1-42) तत्पुरुषः समासः तीर्थकाकः, वणहस्त्यादीनामस्मादेव सूत्रात निबंधनज्ञापकात्सप्तमीसमासः, पात्रेसमि-II // 73 // तादिप्रक्षेपाद्वा, अनु मामादनुप्रामं प्रामस्य समीपेनाशनिर्गता, 'अनुयत्समया (पा.२-१-१५, अनु यः समयार्थः, प्रामस्य अनु समीपः, द्रव्यमशनि ट्रब्रवीमि, यस्य यस्य समीपे तेन सुबुत्तरपदेन, ग्रामस्य समीपे ग्रामेणोत्तरपदेन अव्ययीभावः समासः, ग्रामस्तूपलक्षणमात्रं, समासः अतः पूर्व %ASALARGER For Private and Personal Use Only

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128