Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 71
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवरसा WHER श्रीअनु० Mणमाह-'करुणो रसो यथा 'पज्झाय' गाहा (*79-139) प्रध्यातेन-अतिचिंतया लांतं-बाष्पागतप्रप्लुताक्षं स्यन्दमानाथु-स्योतलोचनमिति हारि.वृत्तो का | भावः, शेष सूत्रसिद्धमिति गाथार्थः / प्रशान्तरसलक्षणमाह-निदोस' गाहा (*80-139) निर्दोषमन:समाधानसंभवः, हिंसादिदोष॥७१॥ रहितस्य इंद्रियविषयविनिवृत्त्या स्वस्थमनसो यः प्रशान्तभावेन-क्रोधादित्यागेन अविकारलक्षण:-हास्यादिविकारवर्जितः असौ रसः प्रशान्तो | ज्ञातव्य इति गाथार्थः, उदाहरणमाह-प्रशान्तो रसो यथा 'सब्भाव' गाहा (*81-139) 'सद्भावनिर्विकारं' न मातृस्थानत: उपशांतप्रशांतसौम्यदृष्टि-उपशांता-इंद्रियदोषत्यागेन प्रशांता-क्रोधादित्यागतः अनेनोभयेन सौम्या दृष्टियस्मिन् त तथा, हीत्ययं मुनेः प्रशांतभावातिशयप्रदर्शने, यथा मुनेः शोभते मुखकमलं पीवरश्रीक-प्रधानलक्ष्मीकमिति गाथार्थः / 'एते णव' गाहा (82-139) एते नव काव्यरसाः, अनन्तरोदिताः द्वात्रिंशदोपविधिसमुत्पन्ना:-अनृतादिद्वात्रिंशत्सूत्रदोषास्तेषां विधिः समुद्भवा इत्यर्थः, तथाहि-वीरो रसो संप्रामादिषु हिंसया भवति तप:संयम करणादावपि भवति, एवं शेषेष्वपि यथासंभवं भावना कार्या, तथा चाह-गाथाभ्यः उक्तलक्षणाभ्यः मुणितव्या भवंति &aa शुद्धा वा मिश्रा वा, शुद्धा इति काश्चिद्गाथा:-सूत्रबंधः अन्यतमरसेनैव शुद्धेन प्रतिबद्धाः, काश्चन मिश्राः द्विकादिसंयोगेनेति गाथार्थः / / उक्तं च नवनाम, अधुना दशनामोच्येत, तथा चाह से कि तं दसनाम ?' (130-140) दसनाम दशविधं प्रज्ञप्तं, तद्यथा-'गोणं नोगोण' मित्यादि, एतेषां प्रतिवचनद्वारेण स्वरूपमाह'से किं तं गोणे' गुणनिप्पण्णं गौणं, क्षमतीति क्षमण इत्यादि, 'से किं तं नांगोणे?' नोगोणो-अयथार्थ, अकुंतः सकुंत इत्यादि, अविज्जमानकुंताख्यपहरणविशेष एव सकुंत इत्युच्यते, एवं शेषेष्वपि भावनीयं / 'से किं तं आदाणपदेणं? 2' आदानपदेन धर्मो मंगलमित्यादि, इहादिपदमादानपदमुच्यते / ‘से किं तं पडिबक्खपदेणं 2' प्रतिपक्षेषु नवेषु-प्रत्यप्रेषु प्रामाकरनगरखेटकर्बटमडम्बद्रोणमुखपत्तनाश्रमसंबाधस 60" // 71 // 462 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128