Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 69
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु० हारि.वृत्तौ // 69 // 'से किं तं नवनामे' इत्यादि, (129-135 ) नवनाम्नि नव काव्यरसाः प्रज्ञप्ताः, रसा इव रसा इति, उक्तं च-"मिदुमधुरिभितसु नवरसाः भतरणीतिणिहोसभीसणाणुगता / सुहदुहकम्मरसा इव कव्वस्स रसा हवंतेते // 1 // 'वीरो सिंगारों' इत्यादि (*63-135) वीरः | शृंगारः अद्भुतश्च रौद्रश्च भवति बोद्धव्यः ब्रीडनको बीभत्सो हास्यः करुणः प्रशान्तश्च, एते च लक्षणत उदाहरणतश्चोच्यते-तत्र वीररसलक्षण-14 | माभधित्सुराह-'तत्थ' गाहा (*64-136) व्याख्या-तत्र परित्यागे च तपश्चरणे-तपोऽनुष्टाने शत्रुजनविनाशे च-रिपुजनव्यापत्ती च यथा संख्यमननुशयधृतिपराक्रमलिङ्गो वीरो रसो भवति, परित्यागेऽननुशयः नेदं मया कृतमिति गर्व करोति, किं वा कृतमिति विपाद, तपश्चरणे | धृतिं न त्वार्तध्यानं, शत्रुजनविनाशे च पराक्रमो न वैक्टव्यम् , एतल्लिंगो वीरो रसो भवति, उदाहरणमाह-'वीरो रसो यथा-'सो नाम' गाहा |(*65-136) निगदसिद्धा, "सिंगारो णाम रसो' (066.136) शंगारो नाम रसः, किंविशिष्ट इत्याह-'रतिसंयोगाभिलापसजनन: तत्कार-18 | णानि, मंडनविलासविव्योकहास्यलीलारमणलिंगो, तत्र मंडनं कटकादिभिः विलास:-कामगर्भो रम्यो नयनादिविभ्रम: विब्योकः देशीपदं & अंगजविकारार्थे हास्यलीले प्रतीते रमणं-क्रीडनं एतच्चिन्ह इति गाथार्थः, उदाहरणमाह-शृंगारो रसो यथा 'मधुर' गाहा, (*67-136) निगदसिद्धा, अब्भुतलक्षणमाह-'विम्हयकरो' गाहा (*68-136) विस्मयकरः अपूर्वो वा तत्प्रथमतयोत्पद्यमानो भूतपूर्व वा पुनरुत्पन्ने यो रसो भवति स हर्षविषादोत्पत्तिलक्षण: तद्वीजत्वात् अद्भूतनामेति गाथार्थः, उदाहरणमाहअब्भुतो रसो यथा 'अद्भुततरं' गाहा (*69-136) निगदसिद्धा / रौद्ररसलक्षणमाह-'भयजणण' गाहा (*70-137) भयजननरूपशब्दान्धकारचिंताकथासमुत्पन्न इत्यत्र भयज-18 ननशब्दः रूपादीनां प्रत्येकमभिसंबद्धचते, भयजननरूपदर्शनात् समुत्पन्न एव भयजननशब्दश्रवणाद्भयजननांधकारयोगात भयजननचिन्तासमृदभूतः / / 5 / / भयजननकथाश्रवणात् समुत्पन्नः-संजातः, किंविशिष्ट ? इत्यत्राह-सम्मोहसंभ्रमविषादमरणलिंगो रौद्रः, तत्र सम्मोहः-अत्यन्तमूढता संभ्रमः 5612574 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128